The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Không nên nhìn lỗi người, người làm hay không làm.Nên nhìn tự chính mình, có làm hay không làm.Kinh Pháp cú (Kệ số 50)
Sự nguy hại của nóng giận còn hơn cả lửa dữ. Kinh Lời dạy cuối cùng
Lấy sự nghe biết nhiều, luyến mến nơi đạo, ắt khó mà hiểu đạo. Bền chí phụng sự theo đạo thì mới hiểu thấu đạo rất sâu rộng.Kinh Bốn mươi hai chương
Ai dùng các hạnh lành, làm xóa mờ nghiệp ác, chói sáng rực đời này, như trăng thoát mây che.Kinh Pháp cú (Kệ số 173)
Ý dẫn đầu các pháp, ý làm chủ, ý tạo; nếu với ý ô nhiễm, nói lên hay hành động, khổ não bước theo sau, như xe, chân vật kéo.Kinh Pháp Cú (Kệ số 1)
Dễ thay thấy lỗi người, lỗi mình thấy mới khó.Kinh Pháp cú (Kệ số 252)
Giữ tâm thanh tịnh, ý chí vững bền thì có thể hiểu thấu lẽ đạo, như lau chùi tấm gương sạch hết dơ bẩn, tự nhiên được sáng trong.Kinh Bốn mươi hai chương
Chớ khinh tội nhỏ, cho rằng không hại; giọt nước tuy nhỏ, dần đầy hồ to! (Do not belittle any small evil and say that no ill comes about therefrom. Small is a drop of water, yet it fills a big vessel.)Kinh Đại Bát Niết-bàn
Giặc phiền não thường luôn rình rập giết hại người, độc hại hơn kẻ oán thù. Sao còn ham ngủ mà chẳng chịu tỉnh thức?Kinh Lời dạy cuối cùng
Dầu nói ra ngàn câu nhưng không lợi ích gì, tốt hơn nói một câu có nghĩa, nghe xong tâm ý được an tịnh vui thích.Kinh Pháp cú (Kệ số 101)
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh Aṣṭasāhasrikā prajñāpāramitā »»
|| aṣṭasāhasrikā prajñāpāramitā||
om namo bhagavatyai āryaprajñāpāramitāyai|
1 sarvākārajñatācaryā prathamaḥ parivartaḥ|
evaṁ mayā śrutam| ekasmin samaye bhagavān rājagṛhe viharati sma gṛdhakūṭe parvate mahatā bhikṣusaṁghena sārdhamardhatrayodaśabhirbhikṣuśataiḥ, sarvairarhadbhiḥ kṣīṇāsravairniḥkleśairvaśībhūtaiḥ suvimuktacittaiḥ suvimuktaprajñairājñairājāneyairmahānāgaiḥ kṛtakṛtyaiḥ kṛtakaraṇīyairapahṛtabhārairanuprāptasvakārthaiḥ parikṣīṇabhavasaṁyojanaiḥ samyagājñāsuvimuktacittaiḥ sarvacetovaśiparamapāramiprāptairekaṁ pudgalaṁ sthāpayitvā yaduta āyuṣmantamānandam||
tatra khalu bhagavānāyuṣmantaṁ subhūtiṁ sthaviramāmantrayate sma-pratibhātu te subhūte bodhisattvānāṁ mahāsattvānāṁ prajñāpāramitāmārabhya yathā bodhisattvā mahāsattvāḥ prajñāpāramitā niryāyuriti||
atha khalvāyuṣmataḥ śāriputrasyaitadabhavat-kimayamāyuṣmān subhūtiḥ sthavira ātmīyena svakena prajñāpratibhānabalādhānena svakena prajñāpratibhānabalādhiṣṭhānena bodhisattvānāṁ mahāsattvānāṁ prajñāpāramitāmupadekṣyati utāho buddhānubhāveneti?
atha khalvāyuṣmān subhūtirbuddhānubhāvena āyuṣmataḥ śāriputrasya imamevarūpaṁ cetasaiva cetaḥparivitarkamājñāya āyuṣmantaṁ śāriputrametadavocat-yatkiṁcidāyuṣman śāriputra bhagavataḥ śrāvakā bhāṣante deśayanti upadiśanti udīrayanti prakāśayanti saṁprakāśayanti, sa sarvastathāgatasya puruṣakāro veditavyaḥ| tatkasya hetoḥ? yo hi tathāgatena dharmo deśitaḥ, tatra dharmadeśanāyāṁ śikṣamāṇāste tāṁ dharmatāṁ sākṣātkurvanti dhārayanti, tāṁ dharmatāṁ sākṣātkṛtya dhārayitvā yadyadeva bhāṣante, yadyadeva deśayanti, yadyadeva upadiśanti, yadyadevodīrayanti, yadyadeva prakāśayanti, yadyadeva saṁprakāśayanti, sarvaṁ taddharmatayā aviruddham| tathāgatadharmadeśanāyā eva āyuṣman śāriputra eṣa niṣyandaḥ yatte kulaputrā upadiśantastāṁ dharmatāṁ dharmatayā na virodhayanti||
atha khalvāyuṣmān subhūtirbuddhānubhāvena bhagavantametadavocat-yadbhagavānevamāha-pratibhātu te subhūte bodhisattvānāṁ mahāsattvānāṁ prajñāpāramitāmārabhya yathā bodhisattvā mahāsattvāḥ prajñāpāramitāṁ niryāyuriti| bodhisattvo bodhisattva iti yadidaṁ bhagavannucyate, katamasyaitadbhagavan dharmasyādhivacanaṁ yaduta bodhisattva iti? nāhaṁ bhagavaṁstaṁ dharmaṁ samanupaśyāmi yaduta bodhisattva iti| tamapyahaṁ bhagavan dharmaṁ na samanupaśyāmi yaduta prajñāpāramitā nāma| so'haṁ bhagavan bodhisattvaṁ vā bodhisattvadharmaṁ vā avindan anupalabhamāno'samanupaśyan, prajñāpāramitāmapyavindan anupalabhamāno'samanupaśyan katamaṁ bodhisattvaṁ katamasyāṁ prajñāpāramitāyāmavavadiṣyāmi anuśāsiṣyāmi? api tu khalu punarbhagavan sacedevaṁ bhāṣyamāṇe deśyamāne upadiśyamāne bodhisattvasya cittaṁ nāvalīyate na saṁlīyate na viṣīdati na viṣādamāpadyate, nāsya vipṛṣṭhībhavati mānasam, na bhagnapṛṣṭhībhavati, notrasyati na saṁtrasyati na saṁtrāsamāpadyate, eṣa eva bodhisattvo mahāsattvaḥ prajñāpāramitāyāmanuśāsanīyaḥ| eṣaivāsya bodhisattvasya mahāsattvasya prajñāpāramitā veditavyā| eṣo'vavādaḥ prajñāpāramitāyām| sacedevaṁ tiṣṭhati, eṣaivāsyāvavādānuśāsanī||
punaraparaṁ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṁ caratā prajñāpāramitāyāṁ bhāvayatā evaṁ śikṣitavyaṁ yathā asau śikṣyamāṇastenāpi bodhicittena na manyeta| tatkasya hetoḥ? tathā hi-taccittamacittam| prakṛtiścittasya prabhāsvarā||
atha khalvāyuṣmān śāriputra āyuṣmantaṁ subhūtimetadavocat-kiṁ punarāyuṣman subhūte asti taccittaṁ yaccittamacittam? evamukte āyuṣmān subhūtirāyuṣmantaṁ śāriputrametadavocat kiṁ punarāyuṣman śāriputra yā acittatā, tatra acittatāyāmastitā vā nāstitā vā vidyate vā upalabhyate vā? śāriputra āha-na hyetadāyuṣman subhūte| subhūtirāha-sacedāyuṣman śāriputra tatra acittatāyāmastitā vā nāstitā vā na vidyate vā nopalabhyate vā, api nu te yukta eṣa paryanuyogo bhavati yadāyuṣmān śāriputra evamāha-asti taccittaṁ yaccittamacittamiti? evamukte āyuṣmān śāriputra āyuṣmantaṁ subhūtimetadavocat-kā punareṣā āyuṣman subhūte acittatā ? subhūtirāha-avikārā āyuṣman śāriputra avikalpā acittatā||
atha khalvāyuṣmān śāriputra āyuṣmate subhūtaye sādhukāramadāt-sādhu sādhvāyuṣman subhūte| yathāpi nāma tvaṁ bhagavatā araṇāvihāriṇāmagratāyāṁ nirdiṣṭo nirdiśasi| ataśca bodhisattvo mahāsattvo'vinivartanīyo'nuttarāyāḥ samyaksaṁbodherupaparīkṣitavyaḥ, avirahitaśca bodhisattvo mahāsattvaḥ prajñāpāramitāyā veditavyaḥ| śrāvakabhūmāvapi śikṣitukāmena iyameva prajñāpāramitā śrotavyā udgrahītavyā dhārayitavyā vācayitavyā paryavāptavyā pravartayitavyā| ihaiva prajñāpāramitāyāṁ śikṣitavyaṁ yogamāpattavyam| pratyekabuddhabhūmāvapi śikṣitukāmena iyameva prajñāpāramitā śrotavyā udgrahītavyā dhārayitavyā vācayitavyā paryavāptavyā pravartayitavyā| ihaiva prajñāpāramitāyāṁ śikṣitavyaṁ yogamāpattavyam| bodhisattvabhūmāvapi śikṣitukāmena iyameva prajñāpāramitā śrotavyā udgrahītavyā dhārayitavyā vācayitavyā paryavāptavyā pravartayitavyā| ihaiva prajñāpāramitāyāmupāyakauśalyasamanvāgatena sarvabodhisattvadharmasamudāgamāya yogaḥ karaṇīyaḥ| tatkasya hetoḥ? ihaiva hi prajñāpāramitāyāṁ vistareṇa sarvabodhisattvadharmā upadiṣṭāḥ, yatra bodhisattvena mahāsattvena śikṣitavyaṁ yogamāpattavyam| anuttarāyāmapi samyaksaṁbodhau śikṣitukāmena iyameva prajñāpāramitā śrotavyā udgrahītavyā dhārayitavyā vācayitavyā paryavāptavyā pravartayitavyā| ihaiva prajñāpāramitāyāmupāyakauśalyasamanvāgatena sarvabuddhadharmasamudāgamāya yogaḥ karaṇīyaḥ| tatkasya hetoḥ? ihaiva hi prajñāpāramitāyāṁ vistareṇa sarvabuddha dharmā upadiṣṭāḥ, yatra bodhisattvena mahāsattvena śikṣitavyaṁ yogamāpattavyam||
atha khalvāyuṣmān subhūtirbhagavantametadavocat-yo'haṁ bhagavan etadeva bodhisattvanāmadheyaṁ na vedmi nopalabhe na samanupaśyāmi, prajñāpāramitāmapi na vedmi nopalabhe na samanupaśyāmi| so'haṁ bhagavan etadeva bodhisattvanāmadheyamavindan anupalabhamāno'samanupaśyan prajñāpāramitāmapi avindan anupalabhamāno'samanupaśyan katamaṁ bodhisattvaṁ katamasyāṁ prajñāpāramitāyāmavavadiṣyāmi anuśāsiṣyāmi? etadeva bhagavan kaukṛtyaṁ syāt, yo'haṁ vastvavindan anupalabhamāno'samanupaśyan nāmadheyamātreṇa āyavyayaṁ kuryāṁ yaduta bodhisattva iti| api tu khalu punarbhagavaṁstadapi nāmadheyaṁ na sthitaṁ nāsthitaṁ na viṣṭhitaṁ nāviṣṭhitam| tatkasya hetoḥ? avidyamānatvena tasya nāmadheyasya| evaṁ tannāmadheyaṁ na sthitaṁ nāsthitaṁ na viṣṭhitaṁ nāviṣṭhitam| sacedbodhisattvasya mahāsattvasya evaṁ gambhīrāyāṁ prajñāpāramitāyāṁ bhāṣyamāṇāyāṁ deśyamānāyāmupadiśyamānāyāṁ cittaṁ nāvalīyate na saṁlīyate na viṣīdati na viṣādamāpadyate, nāsya vipṛṣṭhībhavati mānasam, na bhagnapṛṣṭhībhavati, notrasyati na saṁtrasyati na saṁtrāsamāpadyate| adhimucyate'dhyāśayena avirahito bodhisattvo mahāsattvaḥ prajñāpāramitāyā veditavyaḥ, sthito'vinivartanīyāyāṁ bodhisattvabhūmau, susthito'sthānayogena| punaraparaṁ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṁ caratā prajñāpāramitāṁ bhāvayatā na rūpe sthātavyaṁ na vedanāyāṁ na saṁjñāyāṁ na saṁskāreṣu, na vijñāne sthātavyam| tatkasya hetoḥ? sacedrūpe tiṣṭhati, rūpābhisaṁskāre carati, na carati prajñāpāramitāyām| evaṁ sacedvedanāyāṁ saṁjñāyāṁ saṁskāreṣu| sacedvijñāne tiṣṭhati, vijñānābhisaṁskāre carati, na carati prajñāpāramitāyām| tatkasya hetoḥ? na hi abhisaṁskāre caran prajñāpāramitāṁ parigṛhṇāti, nāpi prajñāpāramitāyāṁ yogamāpadyate, nāpi prajñāpāramitāṁ paripūrayate| aparipūrayamāṇaḥ prajñāpāramitāṁ na niryāsyati sarvajñatāyāmaparigṛhītaṁ parigṛhṇan| tatkasya hetoḥ? rūpaṁ hi aparigṛhītaṁ prajñāpāramitāyām| evaṁ vedanā saṁjñā saṁskārāḥ| vijñānaṁ hi aparigṛhītaṁ prajñāpāramitāyām| yaśca rūpasyāparigrahaḥ, na tadrūpam| evaṁ yo vedanāyāḥ saṁjñāyāḥ saṁskārāṇām| yo vijñānasyāparigrahaḥ, na tadvijñānam| sāpi prajñāpāramitā aparigṛhītā| evaṁ hyatra bodhisattvena mahāsattvena prajñāpāramitāyāṁ caritavyam| ayaṁ ca bodhisattvasya mahāsattvasya sarvadharmāparigṛhīto nāma samādhirvipulaḥ puraskṛtaḥ apramāṇaniyato'sādhāraṇaḥ| sarvaśrāvakapratyekabuddhaiḥ sāpi sarvajñatā aparigṛhītā, na hi nimittato grahītavyā| sacennimittato grahītavyā abhaviṣyat, na ceha śreṇikaḥ parivrājakaḥ śraddhāmalapsyata| tatra hi śreṇikaḥ parivrājakaḥ sarvajñajñāne adhimucya śraddhānusārī prādeśikena jñānenāvatīrṇaḥ| so'vatīrya na rūpaṁ parigṛhṇīte| evaṁ na vedanāṁ na saṁjñāṁ na saṁskārān| na vijñānaṁ parigṛhṇīte| nāpi tatra prītisukhena tajjñānaṁ samanupaśyati| nādhyātmaṁ rūpasya tajjñānaṁ samanupaśyati| na vahirdhā rūpasya tajjñānaṁ samanupaśyati| nādhyātmabahirdhā rūpasya tajjñānaṁ samanupaśyati| nāpyanyatra rūpāttajjñānaṁ samanupaśyati| evaṁ nādhyātmaṁ vedanāyāḥ saṁjñāyāḥ saṁskārāṇām| nādhyātmaṁ vijñānasya tajjñānaṁ samanupaśyati| na vahirdhā vijñānasya tajjñānaṁ samanupaśyati| nādhyātmavahirdhā vijñānasya tajjñānaṁ samanupaśyati| nāpyanyatra vijñānāttajjñānaṁ samanupaśyati| atra padaparyāye śreṇikaḥ parivrājako'dhimuktaḥ| so'tra sarvatra śraddhānusārī sarvajñajñāne dharmatāṁ pramāṇīkṛtya evamadhimukta iti| tena na kaściddharmaḥ parigṛhītaḥ| nāpi sa kaściddharmo ya upalabdhaḥ, yaṁ gṛhṇīyānmuñcedvā| sa nirvāṇamapi na manyate| iyamapi bhagavan bodhisattvasya mahāsattvasya prajñāpāramitā veditavyā yadrūpaṁ na parigṛhṇīte | evaṁ yadvedanāṁ saṁjñāṁ saṁskārān| yadvijñānaṁ na parigṛhṇīte| na cāntarā parinirvāti, aparipūrṇairdaśabhistathāgatabalaiścaturbhistathāgatavaiśāradyairaṣṭādaśabhiśca āveṇikairbuddhadharmaiḥ| tasmādiyamapi bhagavan bodhisattvasya mahāsattvasya prajñāpāramitā veditavyā||
punaraparaṁ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṁ caratā prajñāpāramitāṁ bhāvayatā evamupaparīkṣitavyamevamupanidhyātavyam-katamaiṣā prajñāpāramitā? kasya caiṣā prajñāpāramitā? kiṁ yo dharmo na vidyate nopalabhyate, sā prajñāpāramiteti? sacedevamupaparīkṣamāṇaḥ evamupanidhyāyan nāvalīyate na saṁlīyate na viṣīdati na viṣādamāpadyate, nāsya vipṛṣṭhībhavati mānasam, na bhagnapṛṣṭhībhavati, notrasyati na saṁtrasyati na saṁtrāsamāpadyate, avirahito bodhisattvo mahāsattvaḥ prajñāpāramitayā veditavyaḥ||
atha khalvāyuṣmān śāriputra āyuṣmantaṁ subhūtimetadavocat-kiṁ kāraṇamāyuṣman subhūte avirahito bodhisattvo mahāsattvaḥ prajñāpāramitayā veditavyaḥ? yadā rūpameva virahitaṁ rūpasvabhāvena, evaṁ yadā vedanaiva saṁjñaiva saṁskārā eva, yadā vijñānameva virahitaṁ vijñānasvabhāvena, yadā prajñāpāramitaiva virahitā prajñāpāramitāsvabhāvena, yadā sarvajñataiva virahitā sarvajñatāsvabhāvena||
evamukte āyuṣmān subhūtirāyuṣmantaṁ śāriputrametadavocat-etametadāyuṣman śāriputra evametat| rūpamevāyuṣman śāriputra virahitaṁ rūpasvabhāvena| evaṁ vedanaiva saṁjñaiva saṁskārā eva| vijñānamevāyuṣman śāriputra virahitaṁ vijñānasvabhāvena| prajñāpāramitaiva āyuṣman śāriputra virahitā prajñāpāramitāsvabhāvena| sarvajñataiva āyuṣman śāriputra virahitā sarvajñatāsvabhāvena| prajñāpāramitālakṣaṇenāpi prajñāpāramitā virahitā| lakṣaṇasvabhāvenāpi lakṣaṇaṁ virahitam| lakṣyasvabhāvenāpi lakṣyaṁ virahitam| svabhāvalakṣaṇenāpi svabhāvo virahitaḥ||
evamukte āyuṣmān śāriputra āyuṣmantaṁ subhūtimetadavocat-kiṁ punarāyuṣman subhūte yo bodhisattvo mahāsattvo'tra śikṣiṣyate, sa niryāsyati sarvajñatāyām? āyuṣmān subhūtirāha-evametadāyuṣman śāriputra, evametat| yo bodhisattvo mahāsattvo'tra śikṣiṣyate, sa niryāsyati sarvajñatāyām| tatkasya hetoḥ? ajātā hyanirjātā hyāyuṣman śāriputra sarvadharmāḥ| evaṁ carata āyuṣman śāriputra bodhisattvasya mahāsattvasya sarvajñatā āsannībhavati| yathā yathā sarvajñatā āsannībhavati, tathā tathā sattvaparipācanāya kāyacittapariśuddhirlakṣaṇapariśuddhiḥ buddhakṣetraśuddhiḥ| buddhaiśca samavadhānaṁ bhavati| evaṁ ca punarāyuṣman śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṁ caran sarvajñatāyā āsannībhavati||
punaraparamāyuṣmān subhūtirbodhisattvaṁ mahāsattvamārabhyaivamāha-sacedrūpe carati, nimitte carati| sacedrūpanimitte carati, nimitte carati| sacedrūpaṁ nimittamiti carati, nimitte carati| sa cedrūpasyotpāde carati, nimitte carati| sacedrūpasya nirodhe carati, nimitte carati| sacedrūpasya vināśe carati, nimitte carati| sacedrūpaṁ śūnyamiti carati, nimitte carati| ahaṁ carāmīti carati, nimitte carati| ahaṁ bodhisattva iti carati, nimitte carati| ahaṁ bodhisattva iti hyupalambha eva sa carati| evaṁ sacedvidanāyāṁ saṁjñāyāṁ saṁskāreṣu| sacedvijñāne carati, nimitte carati| sacedvijñānanimitte carati, nimitte carati sacedvijñānaṁ nimittamiti carati, nimitte carati| sacedvijñānasyotpāde carati, nimitte carati| sacedvijñānasya nirodhe carati, nimitte carati| sacedvijñānasya vināśe carati, nimitte carati| sacedvijñānaṁ śūnyamiti carati, nimitte carati | ahaṁ carāmīti carati, nimitte carati| ahaṁ bodhisattva iti carati, nimitte carati| ahaṁ bodhisattva iti hyupalambha eva sa carati| sacetpunarasyaivaṁ bhavati-ya evaṁ carati, sa prajñāpāramitāyāṁ carati, sa prajñāpāramitāṁ bhāvayatīti, nimitta eva sa carati| ayaṁ bodhisattvo'nupāyakuśalo veditavyaḥ||
atha khalvāyuṣmān śāriputra āyuṣmantaṁ subhūtimetadavocat-kathaṁ punarāyuṣman subhūte caran bodhisattvo mahāsattvaścarati prajñāpāramitāyām? evamukte āyuṣmān subhūtirāyuṣmantaṁ śāriputrametadavocat-sacedāyuṣman śāriputra bodhisattvo mahāsattvo na rūpe carati, na rūpanimitte carati, na rūpaṁ nimittamiti carati, na rūpasyotpāde carati, na rūpasya nirodhe carati, na rūpasya vināśe carati, na rūpaṁ śūnyamiti carati, nāhaṁ carāmīti carati, nāhaṁ bodhisattva iti carati| evaṁ sacenna vedanāyāṁ na saṁjñāyāṁ na saṁskāreṣu| sacenna vijñāne carati, na vijñānanimitte carati, na vijñānaṁ nimittamiti carati, na vijñānasyotpāde carati, na vijñānasya nirodhe carati, na vijñānasya vināśe carati, na vijñānaṁ śūnyamiti carati, nāhaṁ carāmīti carati, nāhaṁ bodhisattva iti carati| sacetpunarnāsyaivaṁ bhavati-ya evaṁ carati, sa prajñāpāramitāyāṁ carati, sa prajñāpāramitāṁ bhāvayatīti| evaṁ caran bodhisattvo mahāsattvaścarati prajñāpāramitāyām| sa hi caraṁścarāmīti nopaiti, na carāmīti nopaiti, carāmi ca na carāmi ceti nopaiti, naiva carāmi na na carāmīti nopaiti, cariṣyāmīti nopaiti, na cariṣyāmīti nopaiti, cariṣyāmi ca na cariṣyāmi ceti nopaiti, naiva cariṣyāmi na cariṣyāmīti nopaiti| tatkasya hetornopaiti? sarvadharmā hyanupagatā anupāttāḥ| ayamucyate sarvadharmānupādāno nāma samādhirbodhisattvasya mahāsattvasya, vipulaḥ puraskṛto'pramāṇaniyato'sādhāraṇaḥ sarvaśrāvakapratyekabuddhaiḥ| anenaiva samādhinā viharan bodhisattvo mahāsattvaḥ kṣipramanuttarāṁ samyaksaṁbodhimabhisaṁbudhyate||
buddhānubhāvena āyuṣmān subhūtiḥ sthavira evamāha-vyākṛto'yaṁ bhagavan bodhisattvo mahāsattvaḥ pūrvakaistathāgatairarhadbhiḥ samyaksaṁbuddhairanuttarāyāṁ samyaksaṁbodhau, yo'nena samādhinā viharati| sa tamapi samādhiṁ na samanupaśyati, na ca tena samādhinā manyate-ahaṁ samāhitaḥ, ahaṁ samādhiṁ samāpatsye, ahaṁ samādhiṁ samāpadye, ahaṁ samādhisamāpannaḥ, iti, evaṁ tasya sarveṇa sarvaṁ sarvathā sarvaṁ na saṁvidyate||
evamukte āyuṣmān śāriputra āyuṣmantaṁ subhūtimetadavocat-katamenāyuṣman subhūte samādhinā viharan bodhisattvo mahāsattvastathāgatairarhadbhiḥ samyaksaṁbuddhairvyākriyate'nuttarāyāṁ samyaksaṁbodhau? śakyaḥ sa samādhirdarśayitum? subhūtirāha-no hīdamāyuṣman śāriputra| tatkasya hetoḥ? tamapi hi sa kulaputraḥ samādhiṁ na jānāti, na saṁjānīte| āyuṣmān śāriputra āha-na jānāti na saṁjānīte ityāyuṣman subhūte vadasi? āyuṣmān subhūtirāha-na jānāti na saṁjānīte ityāyuṣman śāriputra vadāmi| tatkasya hetorna jānāti na saṁjānīte? avidyamānatvena tasya samādhestaṁ samādhiṁ na jānāti na saṁjānīte| atha khalu bhagavān āyuṣmate subhūtaye sādhukāramadāt-sādhu sādhu subhūte| evametatsubhūte, evametat| yathāpi nāma tathāgatānubhāvena te pratibhāti, tathāgatādhiṣṭhānenopadiśasi| evaṁ cātra bodhisattvena mahāsattvena śikṣitavyam| tatkasya hetoḥ? evaṁ hi śikṣamāṇo bodhisattvo mahāsattvaḥ prajñāpāramitāyāṁ śikṣate||
atha khalvāyuṣmān śāriputro bhagavantametadavocat-evaṁ śikṣamāṇo bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṁ śikṣate? evamukte bhagavānāyuṣmantaṁ śāriputrametadavocat-evaṁ śikṣamāṇaḥ śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṁ śikṣate||
evamukte āyuṣmān śāriputro bhagavantametadavocat-evaṁ śikṣamāṇo bhagavan bodhisattvo mahāsattvaḥ katamasmin dharme śikṣate? evamukte bhagavānāyuṣmantaṁ śāriputrametadavocat evaṁ śikṣamāṇaḥ śāriputra bodhisattvo mahāsattvo na kasmiṁściddharme śikṣate| tatkasya hetoḥ? na hi te śāriputra dharmāstathā saṁvidyante yathā bālapṛthagjanā aśrutavanto'bhiniviṣṭāḥ| āyuṣmān śāriputra āha-kathaṁ tarhi te bhagavan saṁvidyante? bhagavānāha-yathā śāriputra na saṁvidyante, tathā saṁvidyante evamavidyamānāḥ| tenocyante avidyeti| tān bālapṛthagjanā aśrutavanto'bhiniviṣṭāḥ| tairasaṁvidyamānāḥ sarvadharmāḥ kalpitāḥ| te tān kalpayitvā dvayorantayoḥ saktāḥ tān dharmānna jānanti na paśyanti| tasmātte'saṁvidyamānān sarvadharmān kalpayanti| kalpayitvā dvāvantāvabhiniviśante abhiniviśya tannidānamupalambhaṁ niśritya atītān dharmān kalpayanti, anāgatān dharmān kalpayanti, pratyutpannān dharmān kalpayanti te kalpayitvā nāmarūpe'bhiniviṣṭāḥ| tairasaṁvidyamānāḥ sarvadharmāḥ kalpitāḥ| te tānasaṁvidyamānān sarvadharmān kalpayanto yathābhūtaṁ mārgaṁ na jānanti na paśyanti| yathābhūtaṁ mārgamajānanto'paśyanto na niryānti traidhātukāt, na budhyante bhūtakoṭim| tena te bālā iti saṁjñāṁ gacchanti| te satyaṁ dharmaṁ na śraddhadhati| na khalu punaḥ śāriputra bodhisattvā mahāsattvā kaṁciddharmamabhiniviśante||
evamukte āyuṣmān śāriputro bhagavantametadavocat-evaṁ śikṣamāṇo bhagavan bodhisattvo mahāsattvaḥ sarvajñatāyāṁ śikṣate? bhagavānāha-evaṁ śikṣamāṇaḥ śāriputra bodhisattvo mahāsattvaḥ sarvajñatāyāmapi na śikṣate| evaṁ śikṣamāṇaḥ śāriputra bodhisattvo mahāsattvaḥ sarvadharmeṣu śikṣate| evaṁ śikṣamāṇaḥ śāriputra bodhisattvo mahāsattvaḥ sarvajñatāyāṁ śikṣate, sarvajñatāyā āsannībhavati, sarvajñatāyāṁ niryāsyati||
atha khalvāyuṣmān subhūtirbhagavantametadavocat-yo bhagavan evaṁ paripṛcchet-kimayaṁ māyāpuruṣāḥ sarvajñatāyāṁ śikṣiṣyate, sarvajñatāyā āsannībhaviṣyati, sarvajñatāyāṁ niryāsyatīti? tasya bhagavan evaṁ paripṛcchataḥ kathaṁ nirdeṣṭavyaṁ syāt? evamukte bhagavānāyuṣmantaṁ subhūtimetadavocat-tena hi subhūte tvāmevātra pratiprakṣyāmi| yathā te kṣamate, tathā vyākuryāḥ| sādhu bhagavannityāyuṣmān subhūtirbhagavataḥ pratyaśrauṣīt| bhagavānetadavocat-tatkiṁ manyase subhūte anyā sā māyā, anyattadrūpam, anyā sā māyā, anyā sā vedanā| anyā sā saṁjñā, anye te saṁskārāḥ| anyā sā māyā, anyattadvijñānam? subhūtirāha-na hyetadbhagavan| na hi bhagavan anyā sā māyā anyattadrūpam| rūpameva bhagavan māyā, māyaiva rūpam| na hi bhagavan anyā sā māyā anyā sā vedanā, anyā sā saṁjñā anye te saṁskārāḥ| vedanā saṁjñā saṁskārā eva bhagavan māyā, māyaiva vedanāsaṁjñāsaṁskārāḥ| na bhagavan anyā sā māyā anyattadvijñānam| vijñānameva bhagavan māyā, māyaiva vijñānam||
bhagavānāha-tatkiṁ manyase subhūte atraiṣāṁ saṁjñā samajñā prajñaptirvyavahāraḥ pañcasūpādānaskandheṣu yaduta bodhisattva iti? evamukte āyuṣmān subhūtirbhagavantametadavocat-evametadbhagavan, evametatsugata| tena hi bhagavan bodhisattvena mahāsattvena prajñapāramitāyāṁ śikṣamāṇena māyāpuruṣeṇeva śikṣitavyaṁ bhavatyanuttarāyāṁ samyaksaṁbodhau| tatkasya hetoḥ? sa eva hi bhagavan māyāpuruṣo dhārayitavyo yaduta pañcopādānaskandhāḥ| tatkasya hetoḥ? tathā hi bhagavan māyopamaṁ rūpamuktaṁ bhagavatā| yacca rūpaṁ tatṣaḍindriyaṁ te pañca skandhāḥ| tathā hi bhagavan māyopamā vedanāsaṁjñāsaṁskārā uktāḥ| tathā hi bhagavan māyopamaṁ vijñānamuktaṁ bhagavatā| yacca vijñānaṁ tatṣaḍindriyaṁ te pañca skandhāḥ| mā bhagavan navayānasaṁprasthitā bodhisattvā mahāsattvā imaṁ nirdeśaṁ śrutvā utrasiṣuḥ saṁtrasiṣuḥ saṁtrāsamāpatsyante| bhagavānāha-yadi subhūte navayānasaṁprasthitā bodhisattvā mahāsattvāḥ pāpamitrahastagatā bhaviṣyanti, utrasiṣyanti saṁtrasiṣyanti saṁtrāsamāpatsyante| atha cetsubhūte navayānasaṁprasthitā bodhisattvā mahāsattvāḥ kalyāṇamitrahastagatā bhaviṣyanti, notrasiṣyanti na saṁtrasiṣyanti na saṁtrāsamāpatsyante||
evamukte āyuṣmān subhūtirbhagavantametadavocat-kāni punarbhagavan bodhisattvasya mahāsattvasya kalyāṇamitrāṇi veditavyāni? bhagavānāha-ya enaṁ pāramitāsu avavadanti anuśāsati| ye'smai mārakarmāṇyupadiśanti| evaṁ māradoṣā boddhavyāḥ-ime māradoṣāḥ| evaṁ mārakarmāṇi boddhavyāni-imāni mārakarmāṇi| tāni tvayā buddhvā vivarjayitavyānīti| imāni subhūte bodhisattvasya mahāsattvasya mahāsaṁnāhasaṁnaddhasya mahāyānasaṁprasthitasya mahāyānasamārūḍhasya kalyāṇamitrāṇi veditavyāni| evamukte āyuṣmān subhūtirbhagavantametadavocat-yadbhagavānevamāha-imāni subhūte bodhisattvasya mahāsattvasya mahāsaṁnāhasaṁnaddhasya mahāyānasaṁprasthitasya mahāyānasamārūḍhasya kalyāṇamitrāṇi veditavyānīti| yacca bodhisattvo mahāsattva iti bhagavannucyate, tatra bodhisattva iti bhagavan kaḥ padārtha? evamukte bhagavānāyuṣmantaṁ subhūtimetadavocat-apadārthaḥ subhūte bodhisattvapadārthaḥ| tatkasya hetoḥ? sarvadharmāṇāṁ hi subhūte bodhisattvo mahāsattvo'saktatāyāṁ śikṣate| sarvadharmāṇāṁ hi subhūte bodhisattvo mahāsattvo'nubodhanārthena asaktatāyāmanuttarāṁ samyaksaṁbodhimabhisaṁbudhyate| bodhyarthena tu subhūte bodhisattvo mahāsattva ityucyate| subhūtirāha-yatpunarbhagavānevamāha-bodhisattvo mahāsattva iti, kena kāraṇena bhagavan bodhisattvo mahāsattva ityucyate? bhagavānāha-mahataḥ sattvarāśermahataḥ sattvanikāyasya agratāṁ kārayiṣyati, tenārthena bodhisattvo mahāsattva ityucyate||
atha khalvāyuṣmān śāriputro bhagavantametadavocat-mamāpi bhagavan pratibhātiyenārthena bodhisattvo mahāsattva ityucyate| bhagavānāha-pratibhātu te śāriputra yasyedānīṁ kālaṁ manyase| āyuṣmān śāriputra āha-mahatyā ātmadṛṣṭyāḥ sattvadṛṣṭyāḥ jīvadṛṣṭyāḥ pudgala dṛṣṭyāḥ bhavadṛṣṭyāḥ vibhavadṛṣṭyāḥ ucchedadṛṣṭyāḥ śāśvatadṛṣṭyāḥ svakāyadṛṣṭyāḥ, etāsāmevamādyānāṁ dṛṣṭīnāṁ prahāṇāya dharmaṁ deśayiṣyatīti, tenārthena bodhisattvo mahāsattva ityucyate| atha khalvāyuṣmān subhūtirbhagavantametadavocat-mamāpi bhagavan pratibhāti yenārthena bodhisattvo mahāsattva ityucyate| bhagavānāha-pratibhātu te subhūte yasyedānīṁ kālaṁ manyase| subhūtirāha-bodhisattvo mahāsattva iti bhagavannucyate| yadapi tadbhagavan bodhicittaṁ sarvajñatācittamanāsravaṁ cittamasamaṁ cittaṁ asamasamaṁ cittamasādhāraṇaṁ sarvaśrāvakapratyekabuddhaiḥ, tatrāpi citte asakto'paryāpannaḥ| tatkasya hetoḥ? tathā hi tatsarvajñatācittamanāsravamaparyāpannaṁ tat, yadapi tatsarvajñatācittamanāsravamaparyāpannam| tatrāpi citte asakto'paryāpannaḥ| tenārthena bodhisattvo mahāsattva iti saṁkhyāṁ gacchati||
atha khalvāyuṣmān śāriputra āyuṣmantaṁ subhūtimetadavocat-kena kāraṇena āyuṣman subhūte tatrāpi citte asakto'paryāpannaḥ? subhūtirāha-acittatvādāyuṣman śāriputra tatrāpi citte asakto'paryāpannaḥ||
śāriputra āha-kiṁ punarāyuṣman subhūte asti taccittaṁ yaccittamacittam? subhūtirāha-kiṁ punarāyuṣman śāriputra tatra acittatāyāmastitā vā nāstitā vā vidyate vā upalabhyate vā? śāriputra āha-no hīdamāyuṣman subhūte| subhūtirāha-tadyadi āyuṣman śāriputra tatra acittatāyāmastitā vā nāstitā vā na vidyate vā nopalabhyate vā, tatkathamāyuṣmān śāriputra evamāha-asti taccittaṁ yaccittamacittamiti? śāriputra āha-sādhu sādhu āyuṣman subhūte| yathāpi nāma tvaṁ bhagavatā araṇāvihāriṇāmagratāyāṁ nirdiṣṭo nirdiśasi||
atha khalvāyuṣmān pūrṇo maitrāyaṇīputro bhagavantametadavocat-mahāsattvo mahāsattva iti yadidaṁ bhagavannucyate, mahāsaṁnāhasaṁnaddhaḥ sa sattvaḥ| mahāyānasaṁprasthito mahāyānasamārūḍhaśca sa sattvaḥ| tasmātsa mahāsattvo mahāsattva iti saṁkhyāṁ gacchati||
atha khalvāyuṣmān subhūtirbhagavantametadavocat-mahāsaṁnāhasaṁnaddho mahāyānasaṁnaddha iti yadidaṁ bhagavannucyate, kiyatā bhagavan bodhisattvo mahāsattvo mahāsaṁnāhasaṁnaddho bhavati ? bhagavānāha-iha subhūte bodhisattvasya mahāsattvasyaivaṁ bhavati-aprameyā mayā sattvāḥ parinirvāpayitavyā iti| asaṁkhyeyā mayā sattvāḥ parinirvāpayitavyā iti| na ca te santi yairye parinirvāpayitavyā iti| sa tāṁstāvataḥ sattvān parinirvāpayati| na ca sa kaścitsattvo yaḥ parinirvṛto yena ca parinirvāpito bhavati| tatkasya hetoḥ? dharmataiṣā subhūte dharmāṇāṁ māyādharmatāmupādāya syāt| yathāpi nāma subhūte dakṣo māyākaro vā māyākārāntevāsī vā caturmahāpathe mahāntaṁ janakāyamabhinirmimīte| abhinirmāya tasyaiva mahato janakāyasyāntardhānaṁ kuryāt| tatkiṁ manyase subhūte api nu tatra kenacitkaściddhato vā mṛto vā nāśito vā antarhito vā? subhūtirāha-no hīdaṁ bhagavan| bhagavānāha-evameva subhūte bodhisattvo mahāsattvo'prameyānasaṁkhyeyān sattvān parinirvāpayati| na ca sa kaścitsattvo yaḥ parinirvṛto yena ca parinirvāpito bhavati| sacedbodhisattvo mahāsattva imaṁ nirdeśamevaṁ nirdiśyamānaṁ śrutvā notrasyati na saṁtrasyati na saṁtrāsamāpadyate, iyatā ayaṁ subhūte bodhisattvo mahāsattvo mahāsaṁnāhasaṁnaddho veditavyaḥ||
atha khalvāyuṣmān subhūtirbhagavantametadavocat-yathāhaṁ bhagavan bhagavato bhāṣitasyārthamājānāmi, tathā asaṁnāhasaṁnaddho batāyaṁ bhagavan bodhisattvo mahāsattvo veditavyaḥ| bhagavānāha-evametatsubhūte, evametat| asaṁnāhasaṁnaddho batāyaṁ bodhisattvo mahāsattvo veditavyaḥ| tatkasya hetoḥ? akṛtā hi subhūte sarvajñatā avikṛtā anabhisaṁskṛtā| te'pi sattvā akṛtā avikṛtā anabhisaṁskṛtāḥ, yeṣāṁ sattvānāmarthāya ayaṁ saṁnāhasaṁnaddhaḥ||
evamukte āyuṣmān subhūtirbhagavantametadavocat-evametadbhagavan, evametatsugata| tatkasya hetoḥ? tathā hi bhagavan rūpamabaddhamamuktam| evaṁ vedanāsaṁjñāsaṁskārāḥ| tathā hi bhagavan vijñānamabaddhamamuktam| rūpatathatāpi bhagavan abaddhā amuktā| evaṁ vedanātathatāpi saṁjñātathatāpi saṁskāratathatāpi| vijñānatathatāpi bhagavan abaddhā amuktā||
atha khalvāyuṣmān pūrṇo maitrāyaṇīputra āyuṣmantaṁ subhūtimetadavocat-rūpamāyuṣman subhūte abaddhamamuktamiti vadasi| evaṁ vedanāsaṁjñāsaṁskārāḥ| vijñānamāyuṣman subhūte abaddhamamuktamiti vadasi| rūpatathatāpi āyuṣman subhūte abaddhā amukteti vadasi| evaṁ vedanātathatāpi saṁjñātathatāpi saṁskāratathatāpi| vijñānatathatāpyāyuṣman subhūte abaddhā amukteti vadasi| atha katamattadāyuṣman subhūte rūpaṁ yadrūpamabaddhamamuktamiti vadasi? evaṁ katamā sā vedanā, katamā sā saṁjñā, katame te saṁskārāḥ? katamattadāyuṣman subhūte vijñānaṁ yadvijñānamabaddhamamuktamiti vadasi? katamā sā āyuṣman subhūte rūpatathatā yā rūpatathatāpyabaddhā amukteti vadasi? evaṁ katamā sā vedanātathatā saṁjñātathatā saṁskāratathatā? katamā sā āyuṣman subhūte vijñānatathatā yā vijñānatathatāpyabaddhā amukteti vadasi? evamukte āyuṣmān subhūtirāyuṣmantaṁ pūrṇaṁ maitrāyaṇīputrametadavocat-yadāyuṣman pūrṇa māyāpuruṣasya rūpaṁ tadabaddhamamuktam | evaṁ yā māyāpuruṣasya vedanā, yā māyāpuruṣasya saṁjñā, ye māyāpuruṣasya saṁskārāḥ| yadāyuṣman pūrṇa māyāpuruṣasya vijñānaṁ tadabaddhamamuktam| yā āyuṣman pūrṇa māyāpuruṣasya rūpatathatā sā abaddhā amuktā| evaṁ yā māyāpuruṣasya vedanātathatā saṁjñātathatā saṁskāratathatā| yā āyuṣman pūrṇa māyāpuruṣasya vijñānatathatā sā abaddhā amuktā| tatkasya hetoḥ? asadbhūtatvādabaddhā amuktā, viviktatvādabaddhā amuktā, anutpannatvādabaddhā amuktā| ayaṁ sa bodhisattvasya mahāsattvasya mahāsaṁnāhasaṁnaddhasya mahāyānasaṁprasthitasya mahāyānasamārūḍhasya mahāsaṁnāho'saṁnāhaḥ| evamukte āyuṣmān pūrṇo maitrāyaṇīputrastūṣṇīmabhūt||
atha khalvāyuṣmān subhūtirbhagavantametadavocat-evaṁ bhagavan bodhisattvo mahāsattvo mahāsaṁnāhasaṁnaddhaḥ san mahāyānasaṁprasthito mahāyānasamārūḍho bhavati| katamacca tanmahāyānam? kathaṁ vā tatsaṁprasthito veditavyaḥ? kuto vā tanmahāyānaṁ niryāsyati? kena vā tanmahāyānaṁ saṁprasthitam? kva vā tanmahāyānaṁ sthāsyati? ko vā anena mahāyānena niryāsyati? evamukte bhagavānāyuṣmantaṁ subhūtimetadavocat-mahāyānamiti subhūte aprameyatāyā etadadhivacanam| aprameyamiti subhūte apramāṇatvena| yadapi subhūte evaṁ vadasi-kathaṁ vā tatsaṁprasthito veditavyaḥ? kuto vā tanmahāyānaṁ niryāsyati? kena vā tanmahāyānaṁ saṁprasthitam? kva vā tanmahāyānaṁ sthāsyati? ko vā anena mahāyānena niryāsyatīti? pāramitābhiḥ saṁprasthitaḥ| traidhātukānniryāsyati| yenārambaṇaṁ tena saṁprasthitam| sarvajñatāyāṁ sthāsyati| bodhisattvo mahāsattvo niryāsyati, api tu khalu punarna kutaścinniryāsyati| na kenāpi saṁprasthitam| na kvacitsthāsyati| api tu sthāsyati sarvajñatāyāmasthānayogena| nāpi kaścittena mahāyānena niryāto nāpi niryāsyati nāpi niryāti| tatkasya hetoḥ? yaśca niryāyāt, yena ca niryāyāt, ubhāvetau dharmau na vidyete nopalabhyete| evamavidyamāneṣu sarvadharmeṣu katamo dharmaḥ katamena dharmeṇa niryāsyati? evaṁ hi subhūte bodhisattvo mahāsattvo mahāyānasaṁnaddho mahāyānasaṁprasthito mahāyānasamārūḍho bhavati||
evamukte āyuṣmān subhūtirbhagavantametadavocat-mahāyānaṁ mahāyānamiti bhagavannucyate| sadevamānuṣāsuraṁ lokamabhibhavanniryāsyati ākāśasamatayā atimahattayā tanmahāyānam| yathā ākāśe aprameyāṇāmasaṁkhyeyānāṁ sattvānāmavakāśaḥ, evameva bhagavan asmin yāne aprameyāṇāmasaṁkhyeyānāṁ sattvānāmavakāśaḥ| anena bhagavan paryāyeṇa mahāyānamidaṁ bodhisattvānāṁ mahāsattvānām| naivāsyāgamo dṛśyate, naivāsya nirgamo dṛśyate, nāpyasya sthānaṁ saṁvidyate| evamasya bhagavan mahāyānasya naiva pūrvānta upalabhyate, nāpyaparānta upalabhyate, nāpi madhya upalabhyate| atha samaṁ bhagavaṁstadyānam| tasmānmahāyānaṁ mahāyānamityucyate| atha khalu bhagavānāyuṣmate subhūtaye sādhukāramadāt-sādhu sādhu subhūte| evametatsubhūte, evametat| evaṁ mahāyānamidaṁ bodhisattvānāṁ mahāsattvānām| atra śikṣitvā bodhisattvairmahāsattvaiḥ sarvajñatā anuprāptā, anuprāpsyate anuprāpyate ca||
atha khalvāyuṣmān pūrṇo maitrāyaṇīputro bhagavantametadavocat-ayaṁ bhagavan subhūtiḥ sthaviraḥ prajñāpāramitāyāḥ kṛtaśo'dhīṣṭo mahāyānamupadeṣṭavyaṁ manyate| atha khalvāyuṣmān subhūtirbhagavantametadavocat-nāhaṁ bhagavan prajñāpāramitāṁ vyatikramya mahāyānamavocam| bhagavānāha-no hīdaṁ subhūte| anulomatvaṁ subhūte prajñāpāramitāyā mahāyānamupadiśasi| evamukte āyuṣmān subhūtirbhagavantametadavocat-buddhānubhāvādbhagavan| api nu khalu punarbhagavan pūrvāntato bodhisattvo nopaiti, aparāntato bodhisattvo nopaiti, madhyato bodhisattvo nopaiti| tatkasya hetornopaiti? rūpāparyantatayā hi bodhisattvāparyantatā veditavyā, evaṁ vedanāsaṁjñā saṁskārāḥ| vijñānāparyantatayā hi bodhisattvāparyantatā veditavyā| rūpaṁ bodhisattva iti nopaiti| idamapi na vidyate nopalabhyate| evaṁ vedanāsaṁjñāsaṁskārāḥ| vijñānaṁ bodhisattva iti nopaiti, idamapi na vidyate nopalabhyate| evaṁ bhagavan sarveṇa sarvaṁ sarvathā sarvaṁ bodhisattvadharmamanupalabhamāno nāhaṁ bhagavan taṁ dharmaṁ samanupaśyāmi yasyaitannāmadheyaṁ yaduta bodhisattva iti| prajñāpāramitāmapi na samanupaśyāmi nopalabhe| sarvajñatāmapi na samanupaśyāmi nopalabhe| so'haṁ bhagavan sarveṇa sarvaṁ sarvathā sarvaṁ taṁ dharmamanupalabhamāno'samanupaśyan katamaṁ dharmaṁ katamena dharmeṇa katamasmin dharme'vavadiṣyāmi anuśāsiṣyāmi? buddha iti bhagavan nāmadheyamātrametat| bodhisattva iti bhagavan nāmadheyamātrametat| prajñāpāramiteti bhagavan nāmadheyamātrametat| tacca nāmadheyamanabhinirvṛttam| yathā ātmā ātmeti ca bhagavannucyate, atyantatayā ca bhagavannanabhinirvṛtta ātmā| evamasvabhāvānāṁ sarvadharmāṇāṁ katamattadrūpaṁ yadagrāhyamanabhinirvṛttam? katame te vedanāsaṁjñāsaṁskārāḥ? katamattadvijñānaṁ yadagrāhyamanabhinirvṛttam? evameteṣāṁ sarvadharmāṇāṁ yā asvabhāvatā, sā anabhinirvṛttiḥ| yā ca sarvadharmāṇāmanabhinirvṛttirna te dharmāḥ| tatkimanabhinirvṛttimanabhinirvṛttyāṁ prajñāpāramitāyāmavavadiṣyāmyanuśāsiṣyāmi? na cānyatra bhagavan anabhinirvṛttitaḥ sarvadharmā vā buddhadharmā vā bodhisattvadharmā vā upalabhyante, yo vā bodhāya caret| sacedbhagavan evaṁ bhāṣyamāṇe evaṁ deśyamāne evamupadiśyamāne bodhisattvasya mahāsattvasya cittaṁ nāvalīyate na saṁlīyate na viṣīdati na viṣādamāpadyate, nāsya vipṛṣṭhībhavati mānasaṁ na bhagnapṛṣṭhībhavati notrasyati na saṁtrasyati na saṁtrāsamāpadyate, evaṁ veditavyam-caratyayaṁ bodhisattvo mahāsattvaḥ prajñāpāramitāyām| bhāvayatyayaṁ bodhisattvo mahāsattvaḥ prajñāpāramitām| upaparīkṣate'yaṁ bodhisattvo mahāsattvaḥ prajñāpāramitām| upanidhyāyatyayaṁ bodhisattvo mahāsattvaḥ prajñāpāramitāmiti| tatkasya hetoḥ? yasmin hi samaye bhagavan bodhisattvo mahāsattvaḥ imān dharmān prajñāpāramitāyāṁ vyupaparīkṣate, tasmin samaye na rūpamupaiti, na rūpamupagacchati, na rūpasyotpādaṁ samanupaśyati, na rūpasya nirodhaṁ samanupaśyati| evaṁ na vedanāṁ na saṁjñāṁ na saṁskārān| na vijñānamupaiti, na vijñānamupagacchati, na vijñānasyotpādaṁ samanupaśyati, na vijñānasya nirodhaṁ samanupaśyati| tatkasya hetoḥ? tathā hi yo rūpasyānutpādo na tadrūpam| yo rūpasyāvyayo na tadrūpam| ityanutpādaśca rūpaṁ ca advayametadadvaidhīkāram| ityavyayaśca rūpaṁ ca advayametadadvaidhīkāram| yatpunaretaducyate rūpamiti, advayasyaiṣā gaṇanā kṛtā| evaṁ tathā hi yo vedanāyāḥ saṁjñāyāḥ saṁskārāṇām| tathā hi yo vijñānasyānutpādo na tadvijñānam, yo vijñānasyāvyayo na tadvijñānam| ityanutpādaśca vijñānaṁ ca advayametadadvaidhīkāram| ityavyayaśca vijñānaṁ ca advayametadadvaidhīkāram| yatpunaretaducyate vijñānamiti, advayastaiṣā gaṇanā kṛtā| evaṁ bhagavan prajñāpāramitāyāṁ sarvākāraṁ sarvadharmān vyupaparīkṣamāṇaḥ tasmin samaye na rūpamupaiti, na rūpamupagacchati, na rūpasyotpādaṁ samanupaśyati, na rūpasya nirodhaṁ samanupaśyati| evaṁ na vedanāṁ na saṁjñāṁ na saṁskārān| na vijñānamupaiti, na vijñānamupagacchati, na vijñānasyotpādaṁ samanupaśyati, na vijñānasya nirodhaṁ samanupaśyati| tatkasya hetoḥ? tathā hi yo rūpasyānutpādo na tadrūpam| yo rūpasyāvyayo na tadrūpam| ityanutpādaśca rūpaṁ ca advayametadadvaidhīkāram| ityavyayaśca rūpaṁ ca advayametadadvaidhīkāram| yatpunaretaducyate rūpamiti, advayasyaiṣā gaṇanā kṛtā| evaṁ tathā hi yo vedanāyāḥ saṁjñāyāḥ saṁskārāṇām| tathā hi yo vijñānasyānutpādo na tadvijñānam, yo vijñānasyāvyayo na tadvijñānam| ityanutpādaśca vijñānaṁ ca advayametadadvaidhīkāram| ityavyayaśca vijñānaḥ ca advayametadadvaidhīkāram| yatpunaretaducyate vijñānamiti, advayasyaiṣā gaṇanā kṛtā||
atha khalvāyuṣmān śāriputra āyuṣmantaṁ subhūtimetadavocat-tena hi yathāhamāyuṣmataḥ subhūterbhāṣitasyārthamājānāmi, tathā bodhisattvo'pyanutpādaḥ| yadi ca āyuṣman subhūte bodhisattvo'pyanutpādaḥ kiṁ bodhisattvo duṣkaracārikāṁ carati? yāni vā tāni sattvānāṁ kṛtaśo duḥkhānyutsahate pratyanubhavitum? evamukte āyuṣmān subhūtirāyuṣmantaṁ śāriputrametadavocat-nāhamāyuṣman śāriputra icchāmi bodhisattvaṁ mahāsattvaṁ duṣkaracārikāṁ carantam nāpi sa bodhisattvo mahāsattvo yo duṣkarasaṁjñayā carati| tatkasya hetoḥ? na hi āyuṣman śāriputra duṣkarasaṁjñāṁ janayitvā śakyo'prameyāṇāmasaṁkhyeyānāṁ sattvānāmarthaḥ kartum| api tu sukhasaṁjñāmeva kṛtvā| sarvasattvānāmantike mātṛsaṁjñāṁ pitṛsaṁjñāṁ putrasaṁjñāṁ duhitṛsaṁjñāṁ kṛtvā strīpuruṣeṣu| evametāḥ saṁjñāḥ kṛtvā bodhisattvo mahāsattvo bodhisattvacārikāṁ carati| tasmānmātṛsaṁjñā pitṛsaṁjñā putrasaṁjñā duhitṛsaṁjñā bodhisattvena mahāsattvena sarvasattvānāmantike yāvadātmasaṁjñā utpādayitavyā| yathā ātmā sarveṇa sarvaṁ sarvathā sarvaṁ sarvaduḥkhebhyo mocayitavyaḥ, evaṁ sarvasattvāḥ sarveṇa sarvaṁ sarvathā sarvaṁ sarvaduḥkhebhyo mocayitavyā iti| evaṁ ca sarvasattveṣu saṁjñā utpādayitavyā-mayaite sarvasattvā na parityaktavyāḥ| mayaite sarvasattvāḥ parimocayitavyā aparimāṇato duḥkhaskandhāt| na ca mayaiteṣu cittapradoṣa utpādayitavya antaśaḥ śataśo'pi chidyamāneneti| evaṁ hi bodhisattvena mahāsattvena cittamutpādayitavyam sacedevaṁcitto vihariṣyati, na duṣkarasaṁjñī cariṣyati, na duṣkarasaṁjñī vihariṣyati| punaraparamāyuṣman śāriputra bodhisattvena mahāsattvena evaṁ cittamutpādayitavyam-yathā sarveṇa sarvaṁ sarvathā sarvamātmā na vidyate nopalabhyate, evaṁ sarveṇa sarvaṁ sarvathā sarvaṁ sarvadharmā na saṁvidyante nopalabhyante| evamādhyātmikabāhyeṣu sarvadharmeṣu saṁjñā utpādayitavyā| sacedevaṁcittaścariṣyati, na duṣkarasaṁjñī cariṣyati, na duṣkarasaṁjñī vihariṣyati| yadapyāyuṣman śāriputra evamāha-anutpādo bodhisattvo iti| evametadāyuṣman śāriputra, evametat| anutpādo bodhisattva iti||
śāriputra āha-kiṁ punarāyuṣman subhūte bodhisattva evānutpādaḥ, utāho bodhisattvadharmā apyanutpādaḥ? subhūtirāha-bodhisattvadharmā api āyuṣman śāriputra anutpādaḥ śāriputra āha-kiṁ punarāyuṣman subhūte bodhisattvadharmā evānutpādaḥ, utāho sarvajñatāpyanutpādaḥ? subhūtirāha- sarvajñatāpyāyuṣman śāriputra anutpādaḥ| āha-kiṁ punarāyuṣman subhūte sarvajñataivānutpādaḥ, utāho sarvajñatādharmā apyanutpādaḥ? āha-sarvajñatādharmā apyāyuṣman śāriputra anutpādaḥ| āha-kiṁ punarāyuṣman subhūte sarvajñatādharmā evānutpādaḥ, utāho pṛthagjano'pyanutpādaḥ? āha-pṛthagjano'pyāyuṣman śāriputra anutpādaḥ| āha-kiṁ punarāyuṣman subhūte pṛthagjana evānutpādaḥ, utāho pṛthagjanadharmā apyanutpādaḥ? āha-pṛthagjanadharmā āpyāyuṣman śāriputra anutpādaḥ| evamukte āyuṣmān śāriputra āyuṣmantaṁ subhūtimetadavocat-yadyāyuṣman subhūte bodhisattvo'pyanutpādaḥ, bodhisattvadharmā apyanutpādaḥ, sarvajñatāpyanutpādaḥ, sarvajñatādharmā apyanutpādaḥ, pṛthagjano'pyanutpādaḥ, pṛthagjanadharmā apyanutpādaḥ, nanvāyuṣman subhūte anuprāptaiva ayatnena bodhisattvena mahāsattvena sarvajñatā bhavati| evamukte āyuṣmān subhūtirāyuṣmantaṁ śāriputrametadavocat-nāhamāyuṣman śāriputra anutpannasya dharmasya prāptimicchāmi, nāpyabhisamayam| nāpyanutpannena dharmeṇa anutpannā prāptiḥ prāpyate| āha-kiṁ punarāyuṣman subhūte anutpannena dharmeṇa anutpannā prāptiḥ prāpyate, utāho utpannena dharmeṇa anutpannā prāptiḥ prāpyate ? āha-kiṁ punarāyuṣman śāriputra anutpanno dharma utpannaḥ, utāho anutpanna eva dharmo'nutpannaḥ? āha-kiṁ punarāyuṣman subhūte utpāda eva dharmo'nutpādaḥ, utāho anutpādo dharma utpādaḥ? āha-utpādo dharmo'nutpādo dharma ityāyuṣman śāriputra na pratibhāti jalpitum | āha-anutpādo'pi te āyuṣman subhūte pratibhāti jalpitum| āha-anutpāda evāyuṣman śāriputra jalpaḥ| anutpāda eva āyuṣmān śāriputra pratibhāti| anutpāda eva āyuṣman śāriputra pratibhānam| evamevāyuṣman śāriputra atyantaṁ pratibhāti||
evamukte āyuṣmān śāriputra āyuṣmantaṁ subhūtimetadavocat-dhārmakathikānāmāyuṣmān subhūtiragratāyāṁ sthāpitavyaḥ| tatkasya hetoḥ? tathā hyāyuṣmān subhūtiḥ sthaviro yato yata eva paripraśnīkriyate, tatastata eva niḥsarati, dharmatāyāśca na calati, tāṁ ca dharmatāṁ na virodhayati| evamukte āyuṣmān subhūtirāyuṣmantaṁ śāriputrametadavocat-dharmataiṣā āyuṣman śāriputra bhagavataḥ śrāvakāṇāmaniśritadharmāṇām| te yato yata eva paripraśnīkriyante, tatastata eva niḥsaranti, dharmatāṁ ca na virodhayanti, dharmatāyāśca na vyativartante| tatkasya hetoḥ? yathāpi nāma aniśritattvātsarvadharmāṇām| evamukte āyuṣmān śāriputra āyuṣmantaṁ subhūtimetadavocat-sādhu sādhu āyuṣman subhūte| katamaiṣā sarvadharmāniśritapāramitā bodhisattvānāṁ mahāsattvānām? subhūtirāha-prajñāpāramitaiva āyuṣman śāriputra sārvayānikī, sarvadharmāniśritatayā sarvadharmāniśritapāramitā ca| iti hi yasya bodhisattvasya mahāsattvasya evaṁ gambhīrāyāṁ prajñāpāramitāyāṁ bhāṣyamāṇāyāmevaṁ deśyamānāyāmevamupadiśyamānāyāṁ na bhavati cittasya avalīnatvam, na bhavati kāṅkṣāyitatvam, na bhavati dhaṁdhāyitatvam, na bhavati cittasyānyathātvam, veditavyamayaṁ bodhisattvo mahāsattvo viharatyanena prajñāpāramitāvihāreṇa avirahitaścānena manasikāreṇeti||
atha khalvāyuṣmān śāriputra āyuṣmataṁ subhūtimetadavocat-kathamāyuṣman subhūte avirahito bodhisattvo mahāsattvo'virahito manasikāreṇa bhavati, yaḥ prajñāpāramitāvihāreṇa viharati? yadi hyāyuṣman subhūte bodhisattvo mahāsattvo'virahito manasikāreṇa bhavati, evaṁ sa virahitaḥ prajñāpāramitāvihāreṇa bhavati| yadi ca āyuṣman subhūte avirahito bodhisattvo mahāsattvaḥ prajñāpāramitāvihāreṇa bhavati, evaṁ sa virahito manasikāreṇa bhavati| yadi ca āyuṣman subhūte manasikāreṇāvirahito bodhisattvo mahāsattvaḥ, avirahita eva prajñāpāramitāvihāreṇa bhavati| evaṁ sati sarvasattvā apyavirahitā bhaviṣyanti prajñāpāramitāvihāreṇa| tatkasya hetoḥ? sarvasattvā api hyavirahitā manasikāreṇa viharanti||
evamukte āyuṣmān subhūtirāyuṣmantaṁ śāriputrametadavocat-sādhu sādhu āyuṣman śāriputra| api tu upālapsye tvā| artha eva tvāyuṣmatā śāriputreṇa bhūtapadābhidhānena parigṛhītaḥ| tatkasya hetoḥ? sattvāsvabhāvatayā āyuṣman śāriputra manasikārāsvabhāvatā veditavyā| sattvāsadbhāvatayā āyuṣman śāriputra manasikārāsadbhāvatā veditavyā| sattvaviviktatayā āyuṣman śāriputra manasikāraviviktatā veditavyā| sattvācintyatayā āyuṣman śāriputra manasikārācintyatā veditavyā| sattvānabhisaṁbodhanatayā āyuṣman śāriputra manasikārānabhisaṁbodhanatā veditavyā| sattvāyathābhūtārthābhisaṁbodhanatayā āyuṣman śāriputra manasikārāyathābhūtārthābhisaṁbodhanatā veditavyā| anena āyuṣman śāriputra evaṁrūpeṇa manasikāreṇa icchāmi bodhisattvaṁ mahāsattvaṁ viharantamanena vihāreṇeti||
āryāṣṭasāhasrikāyāṁ prajñāpāramitāyāṁ sarvākārajñatācaryāparivarto nāma prathamaḥ||
2 śakraparivarto dvitīyaḥ|
tena khalu punaḥ samayena śakro devānāmindrastasyāmeva parṣadi saṁnipatitaḥ saṁniṣaṇṇo'bhūt catvāriṁśatā trāyastriṁśatkāyikairdevaputrasahasraiḥ sārdham| catvāraśca lokapālā viṁśatyā cāturmahārājakāyikairdevaputrasahasraiḥ sārdham| brahmāpi sahāpatirdaśabhirbrahmakāyikairdevaputrasahasraiḥ sārdham| pañca ca śuddhāvāsānāṁ devaputrāṇāṁ sahasrāṇi tasyāmeva parṣadi saṁnipatitāni saṁniṣaṇṇānyabhūvan| yo'pi ca devānāṁ svakarmavipākajo'vabhāsaḥ, so'pi sarvo buddhānubhāvena buddhatejasā buddhādhiṣṭhānenābhibhūto'bhūt||
atha khalu śakro devānāmindra āyuṣmantaṁ subhūtiṁ sthavirametadavocat-imānyārya subhūte saṁbahulāni devaputrasahasrāṇi asyāṁ parṣadi saṁnipatitāni saṁniṣaṇṇāni āryasya subhūterantikātprajñāpāramitāṁ śrotukāmāni bodhisattvānāṁ mahāsattvānāmupadeśamavavādānuśāsanīṁ ca| tatkathaṁ bodhisattvena mahāsattvena prajñāpāramitāyāṁ sthātavyam, kathaṁ śikṣitavyam, kathaṁ yogamāpattavyam? sthaviraḥ subhūtirāha-tena hi kauśika upadekṣyāmi te buddhānubhāvena buddhatejasā buddhādhiṣṭhānena| yairdevaputrairanuttarāyāṁ samyaksaṁbodhau cittaṁ notpāditam, tairutpādayitavyam| ye tvavakrāntāḥ samyaktvaniyāmam, na te bhavyā anuttarāyāṁ samyaksaṁbodhau cittamutpādayitum| tatkasya hetoḥ? baddhasīmāno hi te saṁsārasrotasaḥ| abhavyā hi te punaḥ punaḥ saṁsaraṇāya anuttarāyāṁ samyaksaṁbodhau cittamutpādayitum| api nu khalu punasteṣāmapyanumode| sacette'pyanuttarāyāṁ samyaksaṁbodhau cittānyutpādayeran, nāhaṁ kuśalamūlasyāntarāyaṁ karomi| viśiṣṭebhyo hi dharmebhyo viśiṣṭatamā dharmā adhyālambitavyāḥ||
atha khalu bhagavānāyuṣmantaṁ subhūtimāmantrayate sma-sādhu sādhu subhūte, sādhu khalu punastvaṁ subhūte, yastvaṁ bodhisattvānāṁ mahāsattvānāmutsāhaṁ dadāsi| evamukte āyuṣmān subhūtirbhagavantametadavocat-kṛtajñairasmābhirbhagavan bhagavato bhavitavyaṁ nākṛtajñaiḥ| tatkasya hetoḥ? paurvakāṇāṁ hi bhagavaṁstathāgatānāmarhatāṁ samyaksaṁbuddhānāmantike'smadarthe bhagavān yathā brahmacaryaṁ bodhāya caran pūrvaṁ bodhisattvabhūta eva san, yaiḥ śrāvakairavavadito'nuśiṣṭaśca pāramitāsu, tatra bhagavatā caratā anuttaraṁ jñānamutpāditam| evaṁ bhagavan asmābhirapi bodhisattvā mahāsattvā anuparigrahītavyā anuparivārayitavyāśca, saṁparigrahītavyāḥ saṁparivārayitavyāśca| tatkasya hetoḥ? asmābhirapi hi bhagavan bodhisattvā mahāsattvā anuparigṛhītā anuparivāritāśca, saṁparigṛhītāḥ saṁparivāritāśca kṣipramanuttarāṁ samyaksaṁbodhimabhisaṁbudhyante||
atha khalvāyuṣmān subhūtiḥ śakraṁ devānāmindramāmantrayate sma-tena hi kauśika śṛṇu, sādhu ca suṣṭhu ca manasi kuru, bhāṣiṣye'haṁ te yathā bodhisattvena mahāsattvena prajñāpāramitāyāṁ sthātavyam| śūnyatāyāṁ kauśika tiṣṭhatā bodhisattvena mahāsattvena prajñāpāramitāyāṁ sthātavyam| tena hi kauśika bodhisattvena mahāsattvena mahāsaṁnāhasaṁnaddhena bhavitavyam| na rūpe sthātavyam| na vedanāyāṁ na saṁjñāyāṁ na saṁskāreṣu| na vijñāne sthātavyam| na cakṣuṣi sthātavyam| na rūpe sthātavyam| na cakṣurvijñāne sthātavyam| na cakṣuḥsaṁsparśe sthātavyam| na cakṣuḥsaṁsparśajāyāṁ vedanāyāṁ sthātavyam| evaṁ na śrotraghrāṇajihvākāyamanaḥsu sthātavyam| na śabdagandharasaspraṣṭavyadharmeṣu, na śrotravijñāne, yāvanna manovijñāne| na manaḥsaṁsparśe, na manaḥsaṁsparśajāyāṁ vedanāyāṁ sthātavyam| na pṛthivīdhātau sthātavyam| nābdhātau, na tejodhātau, na vāyudhātau, nākāśadhātau, na vijñānadhātau sthātavyam| na smṛtyupasthāneṣu sthātavyam| na samyakprahāṇarddhipādendriyabalabodhyaṅgeṣu, na mārgāṅgeṣu sthātavyam| na srotaāpattiphale sthātavyam| na sakṛdāgāmiphale, na anāgāmiphale, nārhattve sthātavyam| na pratyekabuddhatve sthātavyam| na buddhatve sthātavyam| iti hi rūpamiti na sthātavyam| iti hi vedaneti, saṁjñeti, saṁskārā iti| iti hi vijñānamiti na sthātavyam| iti hi cakṣuriti, yāvanmanaḥsaṁsparśajā vedaneti na sthātavyam| iti hi pṛthivīdhāturiti, yāvadvijñānadhāturiti na sthātavyam| iti hi smṛtyupasthānānīti na sthātavyam| iti hi samyakprahāṇarddhipādendriyabalabodhyaṅgānīti, iti hi mārgāṅgānīti na sthātavyam| iti hi srotaāpattiphalamiti na sthātavyam, iti hi sakṛdāgāmiphalamiti, anāgāmiphalamiti, arhattvamiti na sthātavyam| iti hi pratyekabuddhatvamiti na sthātavyam| iti hi buddhatvamiti na sthātavyam| rūpaṁ nityamanityamiti na sthātavyam| evaṁ vedanāsaṁjñāsaṁskārāḥ| vijñānaṁ nityamanityamiti na sthātavyam | rūpaṁ sukhaṁ duḥkhamiti na sthātavyam | evaṁ vedanāsaṁjñāsaṁskārāḥ| vijñānaṁ sukhaṁ duḥkhamiti na sthātavyam| rūpaṁ śūnyamaśūnyamiti na sthātavyam| evaṁ vedanāsaṁjñāsaṁskārāḥ| vijñānaṁ śūnyamaśūnyamiti na sthātavyam| rūpamātmānātmeti na sthātavyam| evaṁ vedanāsaṁjñāsaṁskārāḥ| vijñānamātmānātmeti na sthātavyam| rūpaṁ śubhamaśubhamiti na sthātavyam| evaṁ vedanāsaṁjñāsaṁskārāḥ| vijñānaṁ śubhamaśubhamiti na sthātavyam| rūpaṁ śūnyamupalabhyate veti na sthātavyam| evaṁ vedanāsaṁjñāsaṁskārāḥ | vijñānaṁ śūnyamupalabhyate veti na sthātavyam| srotaāpattiphalamasaṁskṛtaprabhāvitamiti na sthātavyam| evaṁ sakṛdāgāmiphalamanāgāmiphalamarhattvamasaṁskṛtaprabhāvitamiti na sthātavyam| pratyekabuddhatvamasaṁskṛtaprabhāvitamiti na sthātavyam| srotaāpanno dakṣiṇīya iti na sthātavyam| srotaāpannāḥ saptakṛto bhavaparamā iti na sthātavyam| sakṛdāgāmī dakṣiṇīya iti na sthātavyam| sakṛdāgāmyapariniṣṭhitattvātsakṛdimaṁ lokamāgamya duḥkhasyāntaṁ kariṣyatīti na sthātavyam| anāgāmī dakṣiṇīya iti na sthātavyam anāgāmī anāgamya imaṁ lokaṁ tatraiva parinirvāsyatīti na sthātavyam| arhan dakṣiṇīya iti na sthātavyam| arhannihaiva anupadhiśeṣe nirvāṇadhātau parinirvāsyatīti na sthātavyam| pratyekabuddho dakṣiṇīya iti na sthātavyam| pratyekabuddho'tikramya śrāvakabhūmimaprāpya buddhabhūmiṁ parinirvāsyatīti na sthātavyam| buddho dakṣiṇīya iti na sthātavyam| buddho'tikramya pṛthagjanabhūmimatikramya śrāvakabhūmimatikramya pratyekabuddhabhūmimaprabheyāṇāmasaṁkhyeyānāṁ sattvānāmarthaṁ kṛtvā aprameyāṇyasaṁkhyeyāni sattvakoṭīniyutaśatasahasrāṇi parinirvāpya aprameyānasaṁkhyeyān sattvān śrāvakapratyekabuddhasamyaksaṁbuddhatvaniyatān kṛtvā buddhabhūmau sthitvā buddhakṛtyaṁ kṛtvā anupadhiśeṣe nirvāṇadhātau buddhaparinirvāṇena parinirvāsyati ityevamapyanena na sthātavyam||
atha khalvāyuṣmataḥ śāriputrasyaitadabhavat-yadi buddho'tikramya pṛthagjanabhūmimatikramya śrāvakabhūmimatikramya pratyekabuddhabhūmimaprameyāṇāmasaṁkhyeyānāṁ sattvānāmarthaṁ kṛtvā aprameyāṇyasaṁkhyeyāni sattvakoṭīniyutaśatasahasrāṇi parinirvāpya aprameyānasaṁkhyeyān sattvān śrāvakapratyekabuddhasamyaksaṁbuddhatvaniyatān kṛtvā buddhabhūmau sthitvā buddhakṛtyaṁ kṛtvā anupadhiśeṣe nirvāṇadhātau buddhaparinirvāṇena parinirvāsyati ityevamapyanena na sthātavyam, tatkathaṁ punaranena sthātavyaṁ, kathaṁ śikṣitavyamiti? atha khalvāyuṣmān subhūtirbuddhānubhāvena āyuṣmataḥ śāriputrasya cetasaiva cetaḥparivitarkamājñāya āyuṣmantaṁ śāriputrametadavocat-tatkiṁ manyase āyuṣman śāriputra kva tathāgato'rhan samyaksaṁbuddhaḥ sthitaḥ? āyuṣmān śāriputra āha-na kvacidāyuṣman subhūte tathāgato'rhan samyaksaṁbuddhaḥ sthitaḥ| tatkasya heto? apratiṣṭhitamānaso hi tathāgato'rhan samyaksaṁbuddhaḥ| sa naiva saṁskṛte dhātau sthito nāpyasaṁskṛte dhātau sthito na ca tato vyutthitaḥ||
atha khalvāyuṣmān subhūtirāyuṣmantaṁ śāriputrametadavocat-evameva āyuṣman śāriputra bodhisattvena mahāsattvena sthātavyam, evaṁ śikṣitavyam-yathā tathāgato'rhan samyaksaṁbuddho na kvacitsthito nāsthito na viṣṭhito nāviṣṭhitaḥ, tathā sthāsyāmītyevamanena śikṣitavyam| yathā tathāgatasthānaṁ tathā sthāsyāmīti, tathā śikṣiṣye iti, yathā tathāgatasthānaṁ tathā sthāsyāmīti, tathā śikṣiṣye iti, yathā tathāgatasthānaṁ tathā sthāsyāmīti susthito'sthānayogeneti evamatra bodhisattvena mahāsattvena sthātavyamevaṁ śikṣitavyam| evaṁ hi śikṣamāṇo bodhisattvo mahāsattvo viharatyanena prajñāpāramitāvihāreṇa avirahitaścānena manasikāreṇeti||
atha khalu tatra parṣadi keṣāṁciddevaputrāṇāmetadabhūt-yāni tāni yakṣāṇāṁ yakṣabhāṣitāni yakṣarutāni yakṣapadāni yakṣamantritāni yakṣapravyāhṛtāni, tāni vijñāyante jalpyamānāni| na punaridaṁ vijñāyate yatsubhūtiḥ sthaviro bhāṣate pravyāharati deśayatyupadiśati| atha khalvāyuṣmān subhūtirbuddhānubhāvena teṣāṁ devaputrāṇāmimamevaṁrūpaṁ cetasaiva cetaḥparivitarkamājñāya tān devaputrānāmantrayate sma-na vijñāyate na vijñāyate idaṁ devaputrāḥ| tathā hi nātra kiṁcitsūcyate, nātra kiṁcit śrūyate||
atha khalu teṣāṁ devaputrāṇāṁ punarevaitadabhūt-uttānīkariṣyati bata ayamāryasubhūtiḥ| uttānīkariṣyati batāyamāryasubhūtiriti| dūrāddūrataramāryasubhūtiḥ praviśati, sūkṣmātsūkṣmataram| gambhīrādgambhīrataramāryasubhūtiḥ praviśati deśayati bhāṣata iti| atha khalvāyuṣmān subhūtirbuddhānubhāvena punarapi teṣāmeva devaputrāṇāṁ cetasaiva cetaḥparivitarkamājñāya tān devaputrānāmantrayate sma-tena hi devaputrāḥ yaḥ srotaāpattiphalaṁ prāptukāmaḥ srotaāpattiphale sthātukāmaḥ, sa nemāṁ kṣāntimanāgamya....peyālam| yaḥ sakṛdāgābhiphalaṁ prāptukāmaḥ, sakṛdāgāmiphale sthātukāmaḥ, yo'nāgāmiphalaṁ prāptukāmo'nāgāmiphale sthātukāmaḥ, yo'rhattvaṁ prāptukāmo'rhattve sthātukāmaḥ, yaḥ pratyekabodhiṁ prāptukāmaḥ pratyekabodhau sthātukāmaḥ, sa nemāṁ kṣāntimanāgamya.....| yo'nuttarāṁ samyaksaṁbodhiṁ prāptukāmo'nuttarāyāṁ samyaksaṁbodhau sthātukāmaḥ, sa nemāṁ kṣāntimanāgamya.............||
atha khalu punarapi teṣāṁ devaputrāṇāmetadabhavat-kiṁrūpā asya āryasubhūterdhārmaśravaṇikā eṣṭavyāḥ? atha khalvāyuṣmān subhūtirbuddhānubhāvena teṣāṁ devaputrāṇāṁ cetasaiva cetaḥparivitarkamājñāya tān devaputrānāmantrayate sma-māyānirmitasadṛśā hi devaputrā mama dhārmaśravaṇikā eṣṭavyāḥ| tatkasya hetoḥ? tathā hi te naiva śroṣyanti na ca sākṣātkariṣyanti||
atha khalu te devaputrā āyuṣmantaṁ subhūtimetadavocan-kiṁ punarārya subhūte māyopamāste sattvā na te māyā? evamukte āyuṣmān subhūtistān devaputrānetadavocat-māyopamāste devaputrāḥ sattvāḥ| svapnopamāste devaputrāḥ sattvāḥ| iti hi māyā ca sattvāśca advayametadadvaidhīkāram, iti hi svapnaśca sattvāśca advayametadadvaidhīkāram| sarvadharmā api devaputrā māyopamāḥ svapnopamāḥ| srotaāpanno'pi māyopamaḥ svapnopamaḥ| srotaāpattiphalamapi māyopamaṁ svapnopamam| evaṁ sakṛdāgāmyapi sakṛdāgāmiphalamapi, anāgāmyapi anāgāmiphalamapi, arhannapi arhattvamapi māyopamaṁ svapnopamam| pratyekabuddho'pi māyopamaḥ svapnopamaḥ| pratyekabuddhatvamapi māyopamaṁ svapnopamam| samyaksaṁbuddho'pi māyopamaḥ svapnopamaḥ| samyaksaṁbuddhatvamapi māyopamaṁ svapnopamam| atha khalu devaputrā āyuṣmantaṁ subhūtimetadavocan-samyaksaṁbuddho'pyārya subhūte māyopamaḥ svapnopama iti vadasi? samyaksaṁbuddhatvapi māyopamaṁ svapnopamamiti vadasi? subhūtirāha-nirvāṇamapi devaputrā māyopamaṁ svapnopamamiti vadāmi, kiṁ punaranyaṁ dharmam| te devaputrā āhuḥ-nirvāṇamapyārya subhūte māyopamaṁ svapnopamamiti vadasi? āyuṣmān subhūtirāha-tadyadi devaputrā nirvāṇādapyanyaḥ kaściddharmo viśiṣṭataraḥ syāt, tamapyahaṁ māyopamaṁ svapnopamamiti vadeyam| iti hi devaputrā māyā ca nirvāṇaṁ ca advayametadadvaidhīkāram| iti hi svapnaśca nirvāṇaṁ ca advayametadadvaidhīkāram||
atha khalvāyuṣmān śāriputraḥ, āyuṣmāṁśca pūrṇo maitrāyaṇīputraḥ, āyuṣmāṁśca mahākoṣṭhilaḥ, āyuṣmāṁśca mahākātyāyanaḥ, āyuṣmāṁśca mahākāśapaḥ, anye ca mahāśrāvakā anekairbodhisattvasahasraiḥ sārdhamāyuṣmantaṁ subhūtiṁ sthaviramāmantrayante sma-ke'syā āyuṣman subhūte prajñāpāramitāyā evaṁ nirdiśyamānāyāḥ pratyeṣakā bhaviṣyanti? atha khalvāyuṣmānānandastān sthavirānetadavocat-te khalvāyuṣmanto veditavyā avinivartanīyā bodhisattvā mahāsattvāḥ, dṛṣṭisaṁpannā vā pudgalāḥ, arhanto vā kṣīṇāsravāḥ, ye'syāḥ prajñāpāramitāyā evaṁ nirdiśyamānāyāḥ pratyeṣakā bhaviṣyanti||
atha khalvāyuṣmān subhūtiḥ sthavirastān sthavirānetadavocat-nāsyā āyuṣmantaḥ prajñāpāramitāyā evaṁ nirdiśyamānāyāḥ kecitpratyeṣakā bhaviṣyanti| tatkasya hetoḥ? tathā hi-atra na kaściddharmaḥ sūcyate, na kaściddharmaḥ paridīpyate, na kaściddharmaḥ prajñapyate| tadyathaivātra na kaściddharmaḥ sūcyate, na kaściddharmaḥ paridīpyate, na kaściddharmaḥ prajñapyate, tathaivāsyāḥ prajñāpāramitāyā evaṁ nirdiśyamānāyā na kaścitpratyeṣako bhaviṣyati||
atha khalu śakrasya devānāmindrasyaitadabhūt- asya dharmaparyāyasya āryeṇa subhūnitā bhāṣyamāṇasya pūjārthaṁ yannvahaṁ puṣpāṇyabhinirmāya āryaṁ subhūtimabhyavakireyamiti| atha khalu śakro devānāmindrastasyāṁ velāyāṁ puṣpāṇyabhinirmāya āyuṣmantaṁ subhūtimabhyavākirat| atha khalvāyuṣmataḥ subhūteḥ sthavirasya śakraṁ devānāmindramanuvyāharaṇāyaitadabhūt-na khalu punarimāni puṣpāṇi mayā trāyastriṁśeṣu deveṣu pracaranti dṛṣṭapūrvāṇi, yānīmāni śakreṇa devānāmindreṇa abhyavakīrṇāni| nirmitānyetāni puṣpāṇi| naitāni puṣpāṇi vṛkṣagulmalatānirjātāni, yāni śakreṇa devānāmindreṇābhyavakīrṇāni, manomayānyetāni puṣpāṇīti| atha khalu śakro devānāmindra āyuṣmataḥ subhūteścetasaiva cetaḥparivitarkamājñāya āyuṣmantaṁ subhūtimetadavocat-anirjātānyetānyārya subhūte puṣpāṇi| tatkasya hetoḥ? na hi manonirjātāni kānicitpuṣpāṇi, nāpi vṛkṣagulmalatānirjātāni| atha khalvāyuṣmān subhūtiḥ śakraṁ devānāmindrametadavocat-yattvaṁ kauśika evaṁ vadasi-anirjātānyetāni puṣpāṇi, naitāni manonirjātāni, nāpi vṛkṣagulmalatānirjātānīti| yatkauśika anirjātaṁ na tatpuṣpam| atha khalu śakrasya devānāmindrasyaitadabhūt-gambhīraprajño batāyamāryaḥ subhūtiḥ| tāṁ ca nāma padaprajñaptiṁ nirdiśati, tāṁ ca na virodhayati, tāṁ cottānīkaroti, tāmeva copadiśati| atha khalu śakro devānāmindra āyuṣmataṁ subhūtimetadavocat-evametadārya subhūte, evametat| evaṁ cātra bodhisattvena mahāsattvena śikṣitavyaṁ yathā āryasubhūtirupadiśati| evamukte āyuṣmān subhūtiḥ śakraṁ devānāmindrametadavocat-evametatkauśika, evametat| evamatra bodhisattvena mahāsattvena śikṣitavyam| evaṁ śikṣamāṇaḥ kauśika bodhisattvo mahāsattvo na srotaāpattiphale śikṣate, na sakṛdāgāmiphale, na anāgāmiphale, nāhartve śikṣate, na pratyekabuddhatve śikṣate, na buddhatve śikṣate| yo nāsu bhūmiṣu śikṣate, sa buddhatve sarvajñatve vā śikṣate| yo buddhatve sarvajñatve vā śikṣate, so'prameyeṣvasaṁkhyeyeṣu buddhadharmeṣu śikṣate| yo'prameyeṣvasaṁkhyeyeṣu buddhadharmeṣu śikṣate, sa na rūpasya vivṛddhaye śikṣate, na parihāṇāya| evaṁ sa na vedanāyā na saṁjñāyā na saṁskārāṇām| sa na vijñānasya vivṛddhaye śikṣate, na parihāṇāya| yo na rūpasya vivṛddhaye śikṣate na parihāṇāya| evaṁ na vedanāyā na saṁjñāyā na saṁskārāṇām| yo na vijñānasya vivṛddhaye śikṣate na parihāṇāya, sa na rūpasya parigrahāya śikṣate notsargāya| evaṁ sa na vedanāyā na saṁjñāyā na saṁskārāṇām| sa na vijñānasya parigrahāya śikṣate, notsargāya, nāpi kasyaciddharmasya parigrahāya śikṣate, notpādāya nāntardhānāya śikṣate| yo na kasyaciddharmasya parigrahāya śikṣate, notpādāya nāntardhānāya śikṣate, sa na sarvajñatāyā api parigrahāya śikṣate, notpādāya nāntardhānāya śikṣate| evaṁ śikṣamāṇo bodhisattvo mahāsattvaḥ sarvajñatāyāṁ śikṣate, sarvajñatāyāṁ niryāsyati||
atha khalvāyuṣmān śāriputra āyuṣmantaṁ subhūtimetadavocat-ya āyuṣman subhūte bodhisattvo mahāsattvo na kasyaciddharmasya parigrahāya śikṣate, notpādāya nāntardhānāsya śikṣate, sa na sarvajñatāyā api parigrahāya śikṣate, notpādāya nāntardhānāya śikṣate| evaṁ śikṣamāṇa āyuṣmān subhūte bodhisattvo mahāsattvaḥ sarvajñatāyāṁ śikṣate, sarvajñatāyāṁ niryāsyati||
āyuṣmān subhūtirāha-evametadāyuṣman śāriputra, evametat| ya āyuṣman śāriputra bodhisattvo mahāsattvo na kasyaciddharmasya parigrahāya śikṣate, notpādāya nāntardhānāya śikṣate, sa na sarvajñatāyā api parigrahāya śikṣate, notpādāya nāntardhānāya śikṣate| sarvabuddhadharmāṇāmapi na parigrahāya śikṣate, notpādāya nāntardhānāya śikṣate| evaṁ cāyuṣman śāriputra śikṣamāṇo bodhisattvo mahāsattvaḥ sarvajñatāyāṁ śikṣate, sarvajñatāyāṁ niryāsyati||
atha khalu śakro devānāmindra āyuṣmantaṁ śāriputrametadavocat-prajñāpāramitā ārya śāriputra bodhisattvena mahāsattvena kuto gaveṣitavyāḥ? śāriputra āha-prajñāpāramitā kauśika bodhisattvena mahāsattvena āyuṣmataḥ subhūteḥ parivartādgaveṣitavyā| evamukte śakro devānāmindra āyuṣmantaṁ śāriputrametadavocat-kasyaiṣa ārya śāriputra anubhāvo veditavyaḥ? kasyaitadadhiṣṭhānaṁ veditavyaṁ yadāryasubhūtiḥ prajñāpāramitāṁ bhāṣate? āyuṣmān śāriputra āha-tathāgatasyaiṣa kauśika anubhāvo veditavyaḥ| tathāgatasyaitadadhiṣṭhānaṁ veditavyaṁ yadāyuṣmān subhūtiḥ prajñāpāramitāṁ bhāṣate| atha khalvāyuṣmān subhūtiḥ śakraṁ devānāmindrametadavocat-yatkauśika evaṁ vadasi-kasyaiṣo'nubhāvo veditavyaḥ, kasyaitadanuṣṭhānaṁ veditavyaṁ yadāryasubhūtiḥ prajñāpāramitāṁ bhāṣate iti ? tathāgatasyaiṣa kauśika anubhāvo veditavyaḥ| tathāgatasyaitadadhiṣṭhānaṁ veditavyaṁ yadahaṁ prajñāpāramitāṁ bhāṣe| yadapi kauśika evaṁ vadasi-prajñāpāramitā bodhisattvena mahāsattvena kuto gaveṣitavyeti? prajñāpāramitā kauśika bodhisattvena mahāsattvena na rūpādgaveṣitavyā nāpyanyatra rūpādgaveṣitavyā| evaṁ na vedanāyā na saṁjñāyā na saṁskārebhyaḥ na vijñānādgaveṣitavyāḥ, nāpyanyatra vijñānādgaveṣitavyā| tatkasya hetoḥ? tathā hi na rūpaṁ prajñāpāramitā, nāpyanyatra rūpātprajñāpāramitā| evaṁ na vedanā na saṁjñā na saṁskārāḥ| na vijñānaṁ prajñāpāramitā, nāpyanyatra vijñānātprajñāpāramitā||
evamukte śakro devānāmindra āyuṣmantaṁ subhūtimetadavocat-mahāpāramiteyamārya subhūte yaduta prajñāpāramitā| apramāṇapāramiteyamārya subhūte yaduta prajñāpāramitā| aparimāṇapāramiteyamārya subhūte yaduta prajñāpāramitā| anantapāramiteyamārya subhūte yaduta prajñāpāramitā| sthaviraḥ subhūtirāha-evametatkauśika, evametat| mahāpāramiteyaṁ kauśika yaduta prajñāpāramitā| apramāṇapāramiteyaṁ kauśika yaduta prajñāpāramitā| aparimāṇapāramiteyaṁ kauśika yaduta prajñāpāramitā| anantapāramiteyaṁ kauśika yaduta prajñāpāramitā| tatkasya hetoḥ? rūpamahattayā hi kauśika mahāpāramiteyaṁ yaduta prajñāpāramitā| evaṁ vedanāsaṁjñāsaṁskārāḥ| vijñānamahattayā hi kauśikamahāpāramiteyaṁ yaduta prajñāpāramitā| rūpāpramāṇatayā kauśika apramāṇapāramiteyaṁ yaduta prajñāpāramitā| evaṁ vedanāsaṁjñāsaṁskārāḥ| vijñānāpramāṇatayā kauśika apramāṇapāramiteyaṁ yaduta prajñapāramitā| rūpāparimāṇatayā kauśika aparimāṇapāramiteyaṁ yaduta prajñāpāramitā| evaṁ vedanāsaṁjñāsaṁskārāḥ| vijñānāparimāṇatayā kauśika aparimāṇapāramiteyaṁ yaduta prajñapāramitā| rūpānantatayā kauśika anantapāramiteyaṁ yaduta prajñāpāramitā| evaṁ vedanāsaṁjñāsaṁskārāḥ| vijñānānantatayā kauśika anantapāramiteyaṁ yaduta prajñāpāramitā| evaṁ mahāpāramiteti kauśika nābhiniviśate| evamapramāṇapāramiteti, evamaparimāṇapāramiteti, evamanantapāramiteti nābhiniviśate| tasmātkauśika mahāpāramiteyam, apramāṇapāramiteyam, aparimāṇapāramiteyam, anantapāramiteyaṁ yaduta prajñāpāramitā||
ārambaṇānantatayā kauśika anantapāramiteyaṁ yaduta prajñāpāramitā| sattvānantatayā kauśika anantapāramiteyaṁ yaduta prajñāpāramitā| kathaṁ punaḥ kauśika ārambaṇānantatayā anantapāramiteyaṁ yaduta prajñāpāramitā? sarvadharmāṇāṁ hi kauśika yato nānto na madhyaṁ na paryavasānamupalabhyate, tataḥ kauśika anantapāramiteyaṁ yaduta prajñāpāramitā| anena kauśika paryāyeṇa ārambaṇānantatayā anantapāramiteyaṁ yaduta prajñāpāramitā| punaraparaṁ kauśika yasmātsarvadharmā anantā aparyantāḥ, na teṣāmanto vā madhyaṁ vā paryavasānaṁ vā upalabhyate, tasmātkauśika anantapāramiteyaṁ yaduta prajñāpāramitā| tatkasya hetoḥ? rūpasya hi kauśika nānto na madhyaṁ na paryavasānamupalabhyate| evaṁ vedanāyāḥ saṁjñāyāḥ saṁskārāṇām| vijñānasya hi kauśika nānto na madhyaṁ na paryavasānamupalabhyate| anenāpi kauśika paryāyeṇa ārambaṇānantatayā anantapāramiteyaṁ yaduta prajñāpāramitā||
punaraparaṁ kauśika sattvo'nanto'paryantaḥ| tatkasya hetoḥ? na hi sattvasyānto vā madhyaṁ vā paryavasānaṁ vopalabhyate| tasmātkauśika sattvānantatayā anantapāramiteyaṁ yaduta prajñāpāramitā| atha khalu śakro devānāmindra āyuṣmantaṁ subhūtimetadavocat-kathamāyuṣman subhūte sattvānantatayā anantapāramiteyaṁ yaduta prajñāpāramitā? sthaviraḥ subhūtirāha-na hi kauśika gaṇanāyogena vā gaṇanābahutvena vā sattvānantatayā anantapāramiteyaṁ yaduta prajñāpāramitā||
śakra āha-kathaṁ tarhīdānīmārya subhūte sattvānantatayā anantapāramiteyaṁ yaduta prajñāpāramitā? sthaviraḥ subhūtirāha-tatkaṁ manyase kauśika katamasyaitaddharmasyādhivacanaṁ yaduta sattvaḥ sattva iti? śakra āha-naitadārya subhūte dharmasyādhivacanaṁ na adharmādhivacanaṁ yaduta sattvaḥ sattva iti| āgantukametannāmadheyaṁ prakṣiptam| avastukametannāmadheyaṁ prakṣiptam| anātmīyametannāmadheyaṁ prakṣiptam| anārambaṇametannāmadheyaṁ prakṣiptaṁ yaduta sattvaḥ sattva iti| sthaviraḥ subhūtirāha-tatkiṁ manyase kauśika kācidatra sattvaparidīpanā kṛtā ? śakra āha-no hīdamārya subhūte| subhūtirāha-yatra kauśika na kācitsattvaparidīpanā kṛtā, tatra kā sattvānantatā? sacetkauśika tathāgato'rhan samyaksaṁbuddho'nantavijñaptighoṣeṇa gambhīranirghoṣeṇa svareṇa gaṅgānadīvālukopamān kalpānapi vitiṣṭhamānaḥ sattvaḥ sattva iti vācaṁ bhāṣeta, api nu tatra kaścitsattva utpanno va utpatsyate vā utpadyate vā, niruddho vā nirotsyate vā nirudhyate vā? śakra āha-no hīdamārya subhūte| tatkasya hetoḥ? ādiśuddhatvādādipariśuddhatvātsattvasya| subhūtirāha-anenāpi kauśika paryāyeṇa evaṁ sattvānantatayā anantapāramiteyaṁ yaduta prajñāpāramitā| evaṁ ca punaḥ kauśika sattvānantatayā prajñāpāramitānantatā veditavyā||
atha khalu sendrakā devāḥ sabrahmakāḥ saprajāpatikāḥ sarṣinaranārīgaṇāstrirudānamudānayanti sma-aho dharmaḥ, aho dharmaḥ, aho dharmasya dharmatā| yastathāgatasya prādurbhāvaḥ, sa āryeṇa subhūtinā sthavireṇa subhāṣiteneha sūcyate deśyate prakāśyate prabhāvyate| tathāgataṁ taṁ vayaṁ bhagavan bodhisattvaṁ mahāsattvamadyāgreṇa dhārayiṣyāmo yo'nayā prajñāpāramitayā avirahito bhaviṣyati, yo'pi ca anena bodhisattvo mahāsattvaḥ prajñāpāramitāvihāreṇa vihariṣyati||
atha khalu bhagavāṁstān sendrakān sabrahmakān saprajāpatikān sarṣinaranārīgaṇānāmantrayate sma-evametaddevaputrāḥ, evametat| yadāhaṁ devaputrā dīpaṁkarasya tathāgatasyārhataḥ samyaksaṁbuddhasyāntike dīpavatyāṁ rājadhānyāmantarāyaṇamadhyagato'nayā prajñāpāramitayā avirahito'bhūvam, tadāhaṁ dīpaṁkareṇa tathāgatenārhatāṁ samyaksaṁbuddhena vyākṛto'nuttarāyāṁ samyaksaṁbodhau-bhaviṣyasi tvaṁ māṇava anāgate'dhvani asaṁkhyeyaiḥ kalpaiḥ śākyamunirnāma tathāgato'rhan samyaksaṁbuddho vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṁ ca manuṣyānāṁ ca buddho bhagavāniti| atha khalu te devaputrā bhagavantametadavocan-āścaryaṁ bhagavan, paramāścaryaṁ sugata| yāvadiyaṁ prajñāpāramitā bodhisattvānāṁ mahāsattvānāṁ sarvajñatāyā āhārikā anuparigrāhikā ceti||
āryāṣṭasāhasrikāyāṁ prajñāpāramitāyāṁ śakraparivarto nāma dvitīyaḥ||
3 aprameyaguṇadhāraṇapāramitāstūpasatkāraparivartastṛtīyaḥ|
atha khalu bhagavān ye tatra devaputrāḥ parṣadi saṁnipatitāḥ saṁniṣaṇṇāścābhūvan, yāśca bhikṣubhikṣuṇyupāsakopāsikāḥ saṁnipatitāḥ saṁniṣaṇṇāścābhūvan, tān devaputrān saṁnipatitān saṁniṣaṇṇāṁśca viditvā, tāśca sarvāścatasraḥ parṣadaḥ saṁnipatitāḥ saṁniṣaṇṇāśca viditvā, kāmāvacarān rūpāvacarāṁśca devaputrān brahmakāyikāṁśca devaputrān ābhāsvarāṁśca parīttaśubhāṁśca akaniṣṭhāṁśca devaputrān sākṣiṇaḥ sthāpayitvā, śakradevendrapramukhān kāmāvacarān devaputrān mahābrahmapramukhāṁśca brahmakāyikān devaputrānābhāsvarāṁśca devaputrānāmantrayate sma-yo hi kaściddevaputrāḥ kulaputro vā kuladuhitā vā imāṁ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati, na tasya māro vā mārakāyikā vā devatā avatāraprekṣiṇyo'vatāragaveṣiṇyo'vatāraṁ lapsyante| nāpi tasya kulaputrasya vā kuladuhiturvā manuṣyā vā amanuṣyā vā avatāraprekṣiṇo'vatāragaveṣiṇo'vatāraṁ lapsyante| nāpi sa kulaputro vā kuladuhitā vā viṣamāparihāreṇa kālaṁ kariṣyati||
punaraparaṁ devaputrāḥ ye devaputrā anuttarāyāṁ samyaksaṁbodhau saṁprasthitāḥ, yaiśca devaputrairiyaṁ prajñāpāramitā nodgṛhītā na dhāritā na vācitā na paryavāptā na pravartitā, te devaputrāstaṁ kulaputra vā kuladuhitaraṁ vā upasaṁkramitavyaṁ maṁsyante, tasya ca kulaputrasya vā kuladuhiturvā imāṁ prajñāpāramitāmudgṛhṇato dhārayato vācayataḥ paryavāpnuvataḥ pravartayamānasyāntikācchroṣyanti, śrutvā codgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti| na ca khalu punardevaputrāstasya kulaputrasya vā kuladuhiturvā imāṁ prajñāpāramitāmudgṛhṇato dhārayato vācayataḥ paryavāpnuvataḥ pravartayamānasya araṇyagatasya vā vṛkṣamūlagatasya vā śūnyāgāragatasya vā abhyavakāśagatasya vā pathi gatasya vā utpathagatasya vā aṭavīgatasya vā mahāsamudragatasya vā tatra tatropasaṁkrāmato vā caṁkramyamāṇasya vā sthitasya vā niṣaṇṇasya vā vipannasya vā bhayaṁ vā bhaviṣyati, stambhitatvaṁ vā bhaviṣyati, utpatsyate vā||
atha khalu catvāro mahārājāno bhagavantametadavocan-āścaryaṁ bhagavan yadimāṁ prajñāpāramitāmudgṛhṇan dhārayan vācayan paryavāpnuvan pravartayan sa kulaputro vā kuladuhitā vā yānatraye sattvān vinayati, na ca sattvasaṁjñāmutpādayati| vayaṁ bhagavaṁstasya kulaputrasya vā kuladuhiturvā rakṣāvaraṇaguptiṁ saṁvidhāsyāmaḥ, ya imāṁ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati||
atha khalu śakro devānāmindro bhagavantametadavocat-ahamapi bhagavaṁstasya kulaputrasya vā kuladuhiturvā rakṣāvaraṇaguptiṁ saṁvidhāsyāmi, ya imāṁ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati||
brahmāpi sahāpatiḥ sārdhaṁ brahmakāyikairdevaputrairbhagavantametadavocat-ahamapi bhagavaṁstasya kulaputrasya vā kuladuhiturvā rakṣāvaraṇaguptiṁ saṁvidhāsyāmi, ya imāṁ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati||
atha khalu śakro devānāmindro bhagavantametadavocat-āścaryaṁ bhagavan yadimāṁ prajñāpāramitāmudgṛhṇan dhārayan vācayan paryavāpnuvan pravartayan sa kulaputro vā kuladuhitā vā imān yato dṛṣṭadhārmikān guṇān pratilabhate parigṛhṇāti, kiṁ punarbhagavan prajñāpāramitāyāmudgṛhītāyāṁ sarvāḥ ṣaṭ pāramitā udgṛhītā bhavanti? evamukte bhagavān śakraṁ devānāmindrametadavocat-evametatkauśika, evametat| prajñāpāramitāyāṁ kauśika udgṛhītāyāṁ sarvāḥ ṣaṭ pāramitā udgṛhītā bhavanti| punaraparaṁ kauśika prajñāpāramitāyāmudgṛhītāyāṁ dhāritāyāṁ vācitāyāṁ paryavāptāyāṁ pravartitāyāṁ sa kulaputro vā kuladuhitā vā dṛṣṭadhārmikān guṇān parigṛhṇāti| tān kauśik sarvān śṛṇu, sādhu ca suṣṭhu ca manasi kuru, bhāṣiṣye'haṁ te| sādhu bhagavanniti śakro devānāmindro bhagavataḥ pratyaśrauṣīt| bhagavānetadavocat-tatra kauśika ye mama dharmaṁ vigrahītavyaṁ maṁsyante, vivaditavyaṁ maṁsyante, virodhayitavyaṁ maṁsyante, teṣāṁ vigrahītukāmānāṁ vivaditukāmānāṁ virodhayitukāmānāmutpannotpannā vigrahā vivādā virodhāḥ, punarevāntardhāsyanti, na sthāsyanti| teṣāṁ vigrahītukāmānāṁ vivaditukāmānāṁ virodhayitukāmānāṁ na te'bhiprāyāḥ paripūriṁ gamiṣyanti| tatkasya hetoḥ? evaṁ hyetatkauśika bhavati-ya imāṁ prajñāpāramitāṁ kulaputro vā kuladuhitā vā udgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyati upadekṣyati uddekṣyati svādhyāsyati, tasyaivaṁ tānyutpannotpannānyadhikaraṇāni punarevāntardhāsyanti, na sthāsyanti| teṣāṁ vigrahītukāmānāṁ vivaditukāmānāṁ virodhayitukāmānāṁ na te'bhiprāyāḥ paripūriṁ gamiṣyanti| imamapi sa kauśika kulaputro vā kuladuhitā vā dṛṣṭadhārmikaṁ guṇaṁ parigṛhṇāti, ya imāṁ prajñāpāramitāmudgṛhṇāti dhārayati vācayati paryavāpnoti pravartayati deśayati upadiśati uddiśati svādhyāyati| tadyathāpi nāma kauśika maghī nāmauṣadhī sarvaviṣapraśamanī| tatra āśīviṣeṇa jantunā bubhukṣitena āhārārthinā āhāragaveṣiṇā kaścideva prāṇakajāto janturdṛṣṭo bhavet| sa āśīviṣastaṁ prāṇakajātaṁ gandhenānubadhnīyādanugacchedāhārahetorbhakṣayitukāmaḥ| atha sa prāṇakajāto yena sā madhī nāmauṣadhī tenopasaṁkramet, tenopasaṁkramya tiṣṭhet| atha sa āśīviṣastasyā oṣadhyā gandhenaiva pratyudāvarteta| tatkasya hetoḥ? tathā hi tasyā oṣasyā bhaiṣajyaguṇaḥ sa tādṛśo yastasyāśīviṣasya tadviṣamabhibhavati| evaṁ balavatī hi sā oṣadhī| evameva kauśika yaḥ kulaputro vā kuladuhitā va imāṁ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyati upadekṣyati uddekṣyati svādhyāsyati, tasya kauśika yāni tānyutpannotpannānyadhikaraṇāni vigrahā vivādā virodhā bhaviṣyanti, te prajñāpāramitāyāstejasā balena sthāmataḥ prajñāpāramitābalādhānena kṣipraṁ tata evoparaṁsyanti upaśamiṣyanti antardhāsyanti na vivardhiṣyante| yato yata evotpatsyante, tatra tatraiva nirotsyante antardhāsyanti, na vivardhiṣyante na sthāsyanti| tatkasya hetoḥ ? prajñāpāramitā hi rāgādīnāṁ yāvannirvāṇagrāhasyopaśamayitrī, na vivardhiketi| catvāraśca tasya mahārājānaḥ śakraśca devānāmindro brahmā ca sahāpatiḥ sarve ca buddhā bhagavanto bodhisattvāśca rakṣāvaraṇaguptiṁ saṁvidhāsyanti, ya imāṁ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyati upadekṣyatiḥ uddekṣyati svādhyāsyati| ayaṁ tena kulaputreṇa vā kuladuhitā vā dṛṣṭadhārmiko guṇaḥ parigṛhīto bhaviṣyati||
punaraparaṁ kauśika yaḥ kulaputro vā kuladuhitā vā imāṁ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyati upadekṣyati uddekṣyati svādhyāsyati, sa ādeyavacanaśca bhaviṣyati, mṛduvacanaśca bhaviṣyati, mitavacanaśca bhaviṣyati, aprakīrṇavacanaśca bhaviṣyati, na ca krodhābhibhūto bhaviṣyati, na ca mānābhibhūto bhaviṣyati| tatkasya hetoḥ? tathā hi taṁ prajñāpāramitā paridamayati, prajñāpāramitā pariṇamayati, na krodhaṁ vardhayati, na mānaṁ vardhayati| sa nopanāhaṁ parigṛhṇāti, na vyāpādaṁ parigṛhṇāti, nānuśayaṁ dhārayati| evaṁ carato'sya kulaputrasya vā kuladuhiturvā smṛtirmaitrī cotpadyate| tasyaivaṁ bhavati-sacedahaṁ vyāpādamutpādayiṣyāmi, tenendriyāṇi me paribhetsyante, mukhavarṇaśca me dhakṣyate| ayuktaṁ caitanmama yadahamanuttarāyāṁ samyaksaṁbodhau saṁprasthitaḥ, tatra śikṣitukāmaḥ, krodhasya vaśaṁ gaccheyam| ityevaṁ sa kṣiprameva smṛtiṁ pratilabhate| imamapi sa kauśika kulaputro vā kuladuhitā vā dṛṣṭadhārmikaṁ guṇaṁ parigṛhṇāti, ya imāṁ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayati upadekṣyati uddekṣyati svādhyāsyati| evamukte śakro devānāmindro bhagavantametadavocat-āścaryaṁ bhagavan yatheyaṁ prajñāpāramitā paridamanāya pratyupasthitā anunāmāya bodhisattvānāṁ mahāsattvānām||
bhagavānāha-punaraparaṁ kauśika ya imāṁ prajñāpāramitāṁ kulaputro vā kuladuhitā vā udgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyati upadekṣyati uddekṣyati svādhyāsyati, sacetkulaputro vā kuladuhitā vā imāṁ prajñāpāramitāmevamudgṛhṇan dhārayan vācayan paryavāpnuvan pravartayan deśayan upadiśayan uddiśan svādhyāyan saṁgrāme vartamāne saṁgrāmaśirasi samārūḍhaḥ syāt| tasya saṁgrāmamavatarato vā avatīrṇasya vā atikrāmato vā saṁgrāmamadhyagatasya vā tiṣṭhato vā niṣaṇṇasya vā asthānametatkauśika anavakāśo yattasya kulaputrasya vā kuladuhiturvā imāṁ prajñāpāramitāṁ manasi kurvato vā udgṛhṇato vā dhārayato vā vācayato vā paryavāpnuvato vā pravartayato vā deśayato vā upadiśato vā uddiśato vā svādhyāyato vā jīvitāntarāyo vā bhavet| paropakrameṇa jīvitāntarāyaṁ so'nuprāpnuyāt, naitatsthānaṁ vidyate| sacetpunastasya kaścitkauśika tatra śastraṁ vā daṇḍaṁ vā loṣṭaṁ vā anyadvā kṣipet, naitattasya śarīre nipatet| tatkasya hetoḥ? mahāvidyeyaṁ kauśika yaduta prajñāpāramitā| apramāṇeyaṁ kauśika vidyā yaduta prajñāpāramitā| aparimāṇeyaṁ kauśika vidyā yaduta prajñāpāramitā| anuttareyaṁ kauśika vidyā yaduta prajñāpāramitā| asameyaṁ kauśika vidyā yaduta prajñāpāramitā| asamasameyaṁ kauśika [vidyā] yaduta prajñāpāramitā| tatkasya hetoḥ? atra hi kauśika vidyāyāṁ śikṣamāṇaḥ kulaputro vā kuladuhitā vā nātmavyābādhāya cetayate, na paravyābādhāya cetayate, nobhayavyābādhāya cetayate| atra hi kauśika vidyāyāṁ śikṣamāṇo bodhisattvo mahāsattvo'nuttarāṁ samyaksaṁbodhimabhisaṁbhotsyate, sarvajñajñānaṁ ca pratilapsyate| tena so'nuttarāṁ samyaksaṁbodhimabhisaṁbudhya sarvasattvānāṁ cittāni vyavalokayiṣyati| tatkasya hetoḥ? atra hi kauśika vidyāyāṁ śikṣamāṇasya bodhisattvasya mahāsattvasya na tatkiṁcidasti, yanna prāptaṁ vā na jñātaṁ vā na sākṣātkṛtaṁ vā syāt| tasmātsarvajñajñānamityucyate| ayamapi kauśika tena kulaputreṇa vā kuladuhitrā vā dṛṣṭadhārmiko guṇaḥ parigṛhīto bhaviṣyati, ya imāṁ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyati upadekṣyati uddekṣyati svādhyāsyati||
punaraparaṁ kauśika yatreyaṁ prajñāpāramitā antaśo likhitvā pustakagatāṁ kṛtvā pūjāpūrvaṁgamaṁ sthāpayitvā na satkariṣyate, nodgrahīṣyate, na dhārayiṣyate, na vācayiṣyate, na paryavāpsyate, na pravartayiṣyate, na deśayiṣyate, nopadekṣyate, noddekṣyate, na svādhyāsyate, na tatra kauśika sattvānāṁ manuṣyo vā amanuṣyo vā avatārārthiko'vatāragaveṣī avatāraṁ lapsyate sthāpayitvā pūrvakarmavipākam| imamapi sa kauśika kulaputro vā kuladuhitā vā dṛṣṭadhārmikaṁ guṇaṁ parigṛhṇāti||
punaraparaṁ kauśika tadyathāpi nāma ye bodhimaṇḍagatā vā bodhimaṇḍaparisāmantagatā vā bodhimaṇḍābhyantaragatā vā bodhivṛkṣamūlagatā vā manuṣyā vā amanuṣyā vā, tiryagyonigatānapyupādāya, yāvanna te śakyā manuṣyairvā amanuṣyairvā viheṭhayituṁ vā vyāpādayituṁ vā āveśayituṁ vā sthāpayitvā pūrvakarmavipākam| tatkasya hetoḥ? tatra hi atītānāgatapratyutpannāstathāgatā arhantaḥ samyaksaṁbuddhā abhisaṁbuddhā abhisaṁbhotsyante abhisaṁbudhyante ca, ye sarvasattvānāmabhayamavairamanutrāsaṁ prabhāvayanti prakāśayanti| evameva kauśika yatra kulaputro vā kuladuhitā vā imāṁ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyati upadekṣyati uddekṣyati svādhyāsyati, tatra hi kauśika sattvā na śakyā manuṣyairvā amanuṣyairvā viheṭhayituṁ vā vyāpādayituṁ vā āveśayituṁ vā, sthāpayitvā pūrvakarmavipākam| tatkasya hetoḥ? anayaiva hi kauśika prajñāpāramitayā pṛthivīpradeśaḥ sattvānāṁ caityabhūtaḥ kṛto vandanīyo mānanīyaḥ pūjanīyo'rcanīyo'pacāyanīyaḥ satkaraṇīyo gurukaraṇīyaḥ, trāṇaṁ śaraṇaṁ layanaṁ parāyaṇaṁ kṛto bhaviṣyati tatropagatānāṁ sattvānām| imamapi sa kauśika kulaputro vā kuladuhitā vā dṛṣṭadhārmikaṁ guṇaṁ parigṛhṇāti||
evamukte śakro devānāmindro bhagavantametadavocat-yo bhagavan kulaputro vā kuladuhitā vā imāṁ prajñāpāramitāṁ likhitvā pustakagatāṁ kṛtvā sthāpayet, enāṁ ca divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvaja-
ghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ, bahuvidhābhiśca pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet, yaśca tathāgatasyārhataḥ samyaksaṁbuddhasya parinirvṛtasya śarīrāṇi stūpeṣu pratiṣṭhāpayet parigṛhṇīyāt dhārayeddhā, tāṁśca tathaiva divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ, samantācca dīpamālābhiḥ, bahuvidhābhiśca pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet, katarastayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṁ puṇyaṁ prasavet? evamukte bhagavān śakraṁ devānāmindrametadavocat-tena hi kauśika tvāmevātra pratiprakṣyāmi| yathā te kṣamate, tathā vyākuryāḥ| tatkiṁ manyase kauśika yo'yaṁ tathāgatasyārhataḥ samyaksaṁbuddhasya sarvajñatātmabhāvo'bhinirvartitaḥ, sa katamasyāṁ pratipadi śikṣamāṇena tathāgatenārhatā samyaksaṁbuddhena anuttarā samyaksaṁbodhiḥ sarvajñatā pratilabdhā abhisaṁbuddhā? evamukte śakro devānāmindro bhagavantametadavocat-ihaiva bhagavan bhagavatā prajñāpāramitāyāṁ śikṣamāṇena tathāgatenārhatā samyaksaṁbuddhena anuttarā samyaksaṁbodhiḥ sarvajñatā pratilabdhā abhisaṁbuddhā| bhagavānāha-tasmāttarhi kauśika nānenātmabhāvaśarīrapratilambhena tathāgatastathāgata iti saṁkhyāṁ gacchati| sarvajñatāyāṁ tu pratilabdhāyāṁ tathāgatastathāgata iti saṁkhyāṁ gacchati| yeyaṁ kauśika sarvajñatā tathāgatasyārhataḥ samyaksaṁbuddhasya, prajñāpāramitānirjātaiṣā| eṣa ca kauśika tathāgatasyātmabhāvaśarīrapratilambhaḥ prajñāpāramitopāyakauśalyanirjātaḥ san sarvajñajñānāśrayabhūto bhavati| enaṁ hyāśrayaṁ niśritya sarvajñajñānasya prabhāvanā bhavati, buddhaśarīraprabhāvanā bhavati, dharmaśarīraprabhāvanā bhavati, saṁghaśarīraprabhāvanā bhavati| ityevaṁ sarvajñajñānahetuko'yamātmabhāvaśarīrapratilambhaḥ sarvajñajñānāśrayabhūtatvātsarvasattvānāṁ caityabhūto vandanīyaḥ satkaraṇīyo gurukaraṇīyo mānanīyaḥ pūjanīyo'rcanīyo'pacāyanīyaḥ saṁvṛtto bhavati| evaṁ ca mama parinirvṛtasyāpi sataḥ eṣāṁ śarīrāṇāṁ pūjā bhaviṣyati| tasmāttarhi kauśika yaḥ kaścitkulaputro vā kuladuhitā vā imāṁ prajñāpāramitāṁ likhitvā pustakagatāṁ vā kṛtvā sthāpayet, enāṁ ca divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet, ayameva kauśika tayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṁ puṇyaṁ prasavet| tatkasya hetoḥ? sarvajñajñānasya hi kauśika tena kulaputreṇa vā kuladuhitrā vā pūjā kṛtā bhaviṣyati, yaḥ kulaputro vā kuladuhitā vā iha prajñāpāramitāyāṁ likhyamānāyāṁ pustakagatāyāṁ vā satkāraṁ gurukāraṁ mānanāṁ pūjanāmarcanāmapacāyanāṁ pūjāṁ ca vividhāṁ kuryāt, ayameva tato bahutaraṁ puṇyaṁ prasavet| tatkasya hetoḥ? sarvajñajñānasya hi kauśika tena pūjā kṛtā bhaviṣyati, yaḥ prajñāpāramitāyai pūjāṁ kariṣyati||
evamukte śakro devānāmindro bhagavantametadavocat-ya ime bhagavan jāmbūdvīpakā manuṣyā imāṁ prajñāpāramitāṁ na likhiṣyanti, nodgrahīṣyanti na dhārayiṣyanti, na vācayiṣyanti na paryavāpsyanti na pravartayiṣyanti na deśayiṣyanti nopadekṣyanti noddekṣyanti na svādhyāsyanti, tāṁ caināṁ prajñāpāramitāṁ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ, samantācca dīpamālābhiḥ, bahuvidhābhiśca pūjābhirna satkariṣyanti, na gurukariṣyanti, na mānayiṣyanti, na pūjayiṣyanti, nārcayiṣyanti, nāpacāyiṣyanti, kiṁ nu te bhagavan na jñāsyanti evaṁ mahārthikā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti? kiṁ nu te bhagavan na vetsyanti-evaṁ mahānuśaṁsā evaṁ mahāphalā evaṁ mahāvipākā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti? na ca te vedayiṣyanti, uta jñāsyanti vetsyanti, vedayiṣyanti, na ca punaḥ śraddhāsyanti? evamukte bhagavān śakraṁ devānāmindrametadavocat-tatkiṁ manyase kauśika kiyantaste jāmbūdvīpakā manuṣyā te buddhe'vetya prasādena samanvāgatāḥ, ye dharme'vetya prasādena samanvāgatāḥ, ye saṁghe'vetya prasādena samanvāgatāḥ? evamukte śakro devānāmindro bhagavantametadavocat-alpakāste bhagavan jāmbūdvīpakā manuṣyā ye buddhe'vetya prasādena samanvāgatāḥ, ye dharme'vetya prasādena samanvāgatāḥ, ye saṁghe'vetya prasādena samanvāgatāḥ| evamukte bhagavān śakraṁ devānāmindrametadavocat-evametatkauśika, evametat| alpakāste jāmbūdvīpakā manuṣyā ye buddhe'vetya prasādena samanvāgatāḥ, ye dharme'vetya prasādena samanvāgatāḥ, ye saṁghe'vetya prasādena samanvāgatāḥ| tebhyaḥ kauśika alpebhyo'lpatarakāste, ye srotaāpattiphalaṁ prāpnuvanti, tataḥ sakṛdāgāmiphalamanāgāmiphalam| tebhyo'pyalpebhyo'lpatarakāsteye'rhattva prāpnuvanti| tebhyo'pyalpebhyo'lpatarakāste ye pratyekabodhiṁ sākṣātkurvanti| tebhyo'pyalpebhyo'lpatarakāste ye'nuttarāyāṁ samyaksaṁbodhau cittānyutpādayanti| tebhyo'pyalpebhyo'lpatarakāste ye'nuttarāyāṁ samyaksaṁbodhau cittānyutpādya taṁ cittotpādaṁ bṛṁhayanti| tebhyo'pyalpebhyo'lpatarakāste ye'nuttarāyāṁ samyaksaṁbodhau cittānyutpādya upabṛṁhayitvā ca ārabdhavīryā viharanti| tebhyo'pyalpebhyo'lpatarakāste ye prajñāpāramitāyāṁ yogamāpadyante| tebhyo'pyalpebhyo'lpatarakāste ye prajñāpāramitāyāṁ caranti| tebhyo'pyalpebhyo'lpatarakāste ye prajñāpāramitāyāṁ caranto ghaṭamānā avinivartanīyāyāṁ bodhisattvabhūmāvavatiṣṭhante| tebhyo'pyalpebhyo'lpatarakāste ye prajñāpāramitāyāṁ caranto ghaṭamānā anuttarāṁ samyaksaṁbodhimabhisaṁbhotsyante| tebhyo'pyalpebhyo'lpatarakāste ye prajñāpāramitāyāṁ caranto ghaṭamānā anuttarāṁ samyaksaṁbodhimabhisaṁbudhyante| te te kauśika bodhisattvā mahāsattvā ye avinivartanīyāyāṁ bodhisattvabhūmau sthitvā anuttarāṁ samyaksaṁbodhimabhisaṁbudhya anyeṣāmadhyāśayasaṁpannānāṁ kulaputrāṇāṁ kuladuhitṝṇāṁ ca prajñāpāramitāyāṁ śikṣamāṇānāṁ ghaṭamānānāṁ prajñāpāramitāmupadiśanti ca uddiśanti| te codgṛhṇanti dhārayanti vācayanti paryavāpnuvanti pravartayanti upadeśayanti upadiśanti uddiśanti svādhyāyanti| tāṁ caināṁ prajñāpāramitāṁ puṣpairdhūpairgandhairmālyairvilepa-
naiścūrṇairvastraiśchatrairdhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ, bahuvidhābhiśca pūjābhiḥ, satkurvanti gurukurvanti mānayanti pūjayanti arcayanti apacāyanti| santi khalu punaḥ kauśika aprameyā asaṁkhyeyāḥ sattvāḥ, ye bodhicittamutpādayanti, bodhicittamutpādya bodhicittamupabṛṁhayanti, bodhicittamupabṛṁhayitvā bodhāya caranti| teṣāṁ khalu punaḥ kauśika aprameyāṇāmasaṁkhyeyānāṁ sattvānāṁ bodhāya caratāmapi yadyeko vā dvau vā avinivartanīyāyāṁ bodhisattvabhūmāvavatiṣṭheyātām| tatkasya hetoḥ? durabhisaṁbhavā hi kauśika anuttarā samyaksaṁbodhirhīnavīryaiḥ kusīdairhīnasattvairhīnacittairhīnasaṁjñairhīnādhimuktikairhīnaprajñaiḥ| tasmāttarhi kauśika kulaputreṇa vā kuladuhitrā vā kṣipraṁ cānuttarāṁ samyaksaṁbodhimabhisaṁboddhukāmena iyameva prajñāpāramitā sukhaṁ abhīkṣṇaṁ śrotavyā udgrahītavyā dhārayitavyā vācayitavyā paryavāptavyā pravartayitavyā deśayitavyā upadeṣṭavyā uddeṣṭavyā svādhyātavyā paripraṣṭavyā| tatkasya hetoḥ? tathā hi sa evaṁ jñāsyati-atra prajñāpāramitāyāṁ tathāgato'rhan samyaksaṁbuddhaḥ pūrvaṁ bodhisattvacaryāṁ caran śikṣitaḥ| asmābhirapyatra śikṣitavyam|
eṣo'smākaṁ śāsteti| tiṣṭhato vā kauśika parinirvṛtasya vā tathāgatasyārhataḥ samyaksaṁbuddhasya bodhisattvairmahāsattvaiḥ prajñāpāramitaiva pratisartavyā| tasmāttarhi kauśika yaḥ kaścitkulaputro vā kuladuhitā vā tathāgatasyārhataḥ samyaksaṁbuddhasya parinirvṛtasya pūjāyai koṭiśaḥ saptaratnamayāṁstathāgatadhātugarbhān stūpān kārayet| kārayitvā ca tān yāvajjīvaṁ divyaiḥ puṣpairdivyairdhūpairdivyairgandhairdivyairmālyairdivyairvilepanairdivyaiścūrṇairdivyairva-strairdivyaiśchatrairdivyairdhvajairdivyābhirghaṇṭābhiḥ divyābhiḥ patākābhiḥ, samantācca divyābhirdīpamālābhiḥ bahuvidhābhiśca divyābhiḥ pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet, tatkiṁ manyase kauśika, api nu sa kulaputro vā kuladuhitā vā tatonidānaṁ bahupuṇyaṁ prasavet? śakra āha-bahu bhagavan, bahu sugata| bhagavānāha-ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṁ puṇyaṁ prasavati, ya imāṁ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhīyāddhārayedvācayetparyavāpnuyāt pravartayet deśayet upadiśet uddiśet svādhyāyet, parebhyaśca vistareṇa saṁprakāśayet| arthamasyā vivṛṇuyāt manasānvavekṣeta, yathādhikayā ca prajñayā atra parimīmāṁsāmāpadyeta, antaśaḥ pustakagatāmapi kṛtvā dhārayet sthāpayet saddharmacirasthitihetoḥ-mā buddhanetrīsamucchedo bhūt, mā saddharmāntardhānam| bodhisattvānāṁ mahāsattvānāṁ ca anugrahopasaṁhāraḥ kṛto bhaviṣyati netryavaikalyeneti| tāṁ caināṁ prajñāpāramitāṁ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet puṣpairdhūpairgandhairmālyairvilepanaiścūrṇairvastraiśchatrairdhvajairghaṇṭābhiḥ patākābhiḥ, samantācca dīpamālābhiḥ, bahuvidhābhiśca pūjābhiḥ pūjayet| ayameva tataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṁ puṇyaṁ prasavati| tiṣṭhantu khalu punaḥ kauśika koṭiśaḥ saptaratnamayāstathāgatadhātugarbhāḥ stūpāḥ, yaḥ kaścitkauśika kulaputro vā kuladuhitā vā imaṁ jambūdvīpaṁ samantāt saptaratnamayānāṁ tathāgatadhātugarbhāṇāṁ stūpānāṁ paripūrṇaṁ kārayet, kārayitvā ca tān yāvajjīvaṁ divyaiḥ puṣpairdivyairdhūpairdivyairgandhairdivyairmālyairdivyairvilepanairdivyaiścūrṇairdi-vyairvastrairdivyaiśchatrairdivyairdhvajairdivyābhirghaṇṭābhiḥ, divyābhiḥ patākābhiḥ, samantācca dīpamālābhiḥ, bahuvidhābhiśca divyābhiḥ pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet, tatkiṁ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṁ bahu puṇyaṁ prasavet? śakra āha-bahu bhagavan, bahu sugata| bhagavānāha-ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṁ puṇyaṁ prasavati, ya imāṁ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayetparyavāpnuyātpravartayeddeśayedupadiśeduddiśet svādhyāyet, parebhyaśca vistareṇa saṁprakāśayet, arthamasyā vivṛṇuyāt, manasānvavekṣeta, yathādhikayā ca prajñayā atra parimīmāṁsāmāpadyeta, antaśaḥ pustakagatāmapi kṛtvā dhārayet sthāpayet saddharmacirasthitihetoḥ-mā buddhanetrīsamucchedo bhūt, mā saddharmāntardhānam| bodhisattvānāṁ mahāsattvānāṁ cānugrahopasaṁhāraḥ kṛto bhaviṣyati netryavaikalyeneti| tāṁ caināṁ prajñāpāramitāṁ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet puṣpairdhūpairgandhairmālyairvilepanaiścūrṇairvastraiśchatrairdhvajairghaṇṭābhiḥ patākābhiḥ, samantācca dīpamālābhiḥ, bahuvidhābhiśca pūjābhiḥ pūjayet, ayameva tataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṁ puṇyaṁ prasavati| tiṣṭhatu khalu punaḥ kauśika ayaṁ jambūdvīpaḥ saptaratnamayānāṁ tathāgatadhātugarbhāṇāṁ stūpānāṁ paripūrṇaḥ| sacetkauśika yāvantaścāturmahādvīpake lokadhātau sarvasattvāḥ, teṣāmekaikaḥ sattva ekaikaṁ saptaratnamayaṁ tathāgatadhātugarbhaṁ stūpaṁ kārayet, taṁ ca yāvajjīvaṁ divyaiḥ puṣpairdivyairdhūpairdivyairgandhairdivyairmālyairdivyaiścūrṇaidivyairvastrairdivyaiścha-trairdivyairdhvajairdivyābhirghaṇṭābhirdivyābhiḥ patākābhiḥ, samantācca divyadīpamālābhiḥ, bahuvidhābhiśca divyābhi, pūjābhiḥ, satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet, tatkiṁ manyase kauśika api nu te sarvasattvāstatonidānaṁ bahu puṇyaṁ prasaveyuḥ? śakra āha-bahu bhagavana, bahu sugata|
bhagavānāha-ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṁ puṇyaṁ prasavati, ya imāṁ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayet vācayet paryavāpnuyāt pravartayet deśayet upadiśet uddiśet svādhyāyet, parebhyaśca vistareṇa saṁprakāśayet, arthamasyā vivṛṇuyāt, manasānvavekṣeta, yathādhikayā ca prajñayā atra parimīmāṁsāmāpadyeta, antaśaḥ pustakagatāmapi kṛtvā dhārayet sthāpayet saddharmacirasthitihetoḥ-mā buddhanetrīsamucchedo bhūt, mā saddharmāntardhānam| bodhisattvānāṁ cānugrahopasaṁhāraḥ kṛto bhaviṣyati netryavaikalyeneti| tāṁ caināṁ prajñāpāramitāṁ satkuryādgurukuryānmānayetpūjayedarcayedapacāyetpuṣpairdhūpairgandhairmālyairvile-
panairścūrṇairvastraiśchatrairdhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ, bahuvidhābhiśca pūjābhiḥ pūjayet, ayameva tataḥ sa kauśika kulaputro vā kuladuhitā vā tatonidānaṁ bahutaraṁ puṇyaṁ prasavati| tiṣṭhantu khalu punaḥ kauśika cāturmahādvīpake lokadhātau sarvasattvāḥ| yāvantaḥ kauśika sāhasre cūlikāyāṁ lokadhātau sarvasattvāḥ, teṣāmekaikaḥ sattva ekaikaṁ saptaratnamayaṁ tathāgatadhātugarbhaṁ stūpaṁ kārayet, taṁ ca yāvajjīvaṁ divyaiḥ puṣpairdivyairdhūpairdivyairgandhairdivyairmālyairdivyairvilepanairdivyaiścūrṇairdivyairva-strairdivyaiśchatrairdivyairdhvajairdivyābhirghaṇṭābhirdivyābhiḥ patākābhiḥ, samantācca dīpamālābhiḥ, bahuvidhābhiśca pūjābhiḥ satkuryādgurukuryānmānayetpūjayedarcayedapacāyet, tatkiṁ manyase kauśika api nu sarvasattvāstatonidānaṁ bahupuṇyaṁ prasaveyuḥ? śakra āha-bahu bhagavan, bahu sugata| bhagavānāha-ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṁ puṇyaṁ prasavati ya imāṁ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet, parebhyaśca vistareṇa saṁprakāśayet, arthamasyā vivṛṇuyāt, manasānvavekṣeta, yathādhikayā ca prajñayā atra parimīmāṁsāmāpadyeta, antaśaḥ pustakagatāmapi kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ-mā buddhanetrīsamucchedo'bhūt, mā saddharmāntardhānam| bodhisattvānāṁ mahāsattvānāṁ ca anugrahopasaṁhāraḥ kṛto bhaviṣyati netryavaikalyeneti| tāṁ caināṁ prajñāpāramitāṁ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet puṣpairdhūpairgandhairmālyairvilepanaiścūrṇairvastraiśchatrairdhvajairghaṇṭābhiḥ patākābhiḥ, samantācca dīpamālābhiḥ, bahuvidhābhiśca pūjābhiḥ pūjayet, ayameva tataḥ sa kauśika kulaputro vā kuladuhitā vā tatonidānaṁ bahutaraṁ puṇyaṁ prasavati| tiṣṭhantu khalu punaḥ kauśika sāhasre cūlikāyāṁ lokadhātau sarvasattvāḥ, yāvantaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvāḥ, teṣāmekaikaḥ sattva ekaikaṁ saptaratnamayaṁ tathāgatadhātugarbhaṁ stūpaṁ kārayet, taṁ ca yāvajjīvaṁ divyaiḥ puṣpairdivyairdhūpairdivyairgandhairdivyairmālyairdivyairvilepanairdirvyaiścūrṇairdivyaiśchatrairdivyairdhva-jairdivyābhirghaṇṭābhirdivyābhiḥ patākābhiḥ, samantācca divyadīpamālābhiḥ, bahuvidhābhiśca divyābhiḥ, pūjābhiḥ, satkuryādgurukuryānmānayetpūjayedarcayedapacāyet, tatkiṁ manyase kauśika api nu te sarvasattvāstatonidānaṁ bahupuṇyaṁ prasaveyuḥ? śakra āha-bahu bhagavan, bahu sugata| bhagavānāha-ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṁ puṇyaṁ prasavati, ya imāṁ prajñāpāramitāmabhiśraddhadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayetparyavāpnuyātpravartayeddeśayedupadiśeduddiśetsvādhyāyet, parebhyaśca vistareṇa saṁprakāśayet, arthamasyā vivṛṇuyāt, manasānvavekṣeta, yathādhikayā ca prajñayā atra parimīmāṁsāmāpadyeta, antaśaḥ pustakagatāmapi kṛtvā dhārayetsthāpayet saddharmacirasthitihetoḥ-mā buddhanetrīsamucchedo bhūt, mā saddharmāntardhānam|
bodhisattvānāṁ mahāsattvānāṁ ca anugrahopasaṁhāraḥ kṛto bhaviṣyati netryavaikalyeneti| tāṁ caināṁ prajñāpāramitāṁ satkuryādgurukuryānmānayetpūjayedarcayedapacāyet puṣpairdhūpairgandhairmālyairvilepanaiścūrṇairvastraiśchatrairdhvajairghaṇṭābhiḥ patākābhiḥ, samantācca dīpamālābhiḥ, bahuvidhābhiśca pūjābhiḥ pūjayet, ayameva tataḥ sa kauśika kulaputro vā kuladuhitā vā tatonidānaṁ bahutaraṁ puṇyaṁ prasavati| tiṣṭhantu khalu punaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvāḥ, yāvantaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ, teṣāmekaikaḥ sattva ekaikaṁ saptaratnamayaṁ tathāgatadhātugarbhaṁ stūpaṁ kārayet, taṁ ca yāvajjīvaṁ divyaiḥ pūṣpairdivyairdhūpairdivyairgandhairdivyairmālyairdivyaiścūrṇairdivyairvastrairdivyaiśchatrairdivyairdhva
-jairdivyābhirghaṇṭābhirdivyābhiḥ patākābhiḥ, samantācca divyadīpamālābhiḥ, bahuvidhābhiśca divyābhiḥ pūjābhiḥ satkuryādgurukuryānmānayetpūjayedarcayedapacāyet, tatkiṁ manyase kauśika api nu te sarvasattvāstatonidānaṁ bahupuṇyaṁ prasaveyuḥ? śakra āha-bahu bhagavan, bahu sugata| bhagavānāha-ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṁ puṇyaṁ prasavati, ya imāṁ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayetparyavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet parebhyaśca vistareṇa saṁprakāśayet, arthamasyā vivṛṇuyāt, manasānvavekṣet, yathādhikayā ca prajñayā atra parimīmāṁsāmāpadyeta, antaśaḥ pustakagatāmapi kṛtvā dhārayetsthāpayet saddharmacirasthitihetoḥ-mā buddhanetrīsamucchedo bhūt, mā saddharmāntardhānam| bodhisattvānāṁ mahāsattvānāṁ ca anugrahopasaṁhāraḥ kṛto bhaviṣyati netryavaikalyeneti| tāṁ caināṁ prajñāpāramitāṁ satkuryādgurukuryānmānayetpūjayedarcayedapacāyetpuṣpairdhūpairgandhairmālyairvilepa-naiścūrṇairvastraiśchatrairdhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ, bahuvidhābhiśca pūjābhiḥ pūjayet, ayameva tataḥ sa kauśika kulaputro vā kuladuhitā vā tatonidānaṁ bahutaraṁ puṇyaṁ prasavati| tiṣṭhantu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ, yeṣāmekaikaḥ sattva ekaikaṁ saptaratnamayaṁ tathāgatadhātugarbhaṁ stūpaṁ kārayet, taṁ ca yāvajjīvaṁ divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ, bahuvidhābhiśca pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet, ye'pi kecitkauśika trisāhasramahāsāhasre lokadhātau sattvāḥ, sacetpunaste sarve apūrvācaramaṁ mānuṣyakamātmabhāvaṁ pratilabheran parikalpamupādāya, tata ekaikaḥ sattva ekaikaṁ saptaratnamayaṁ tathāgatadhātugarbhaṁ stūpaṁ kārayet, ekaikaśca sattvastān sarvān stūpān kārayet, kārayitvā ca tān pratiṣṭhāpya kalpaṁ vā kalpāvaśeṣaṁ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhai sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ, bahuvidhābhiśca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayetpūjayedarcayedapacāyet, ete evaṁrūpayā puṇyakriyayā te sarve sattvāstānaprameyānasaṁkhyeyān stūpān pratiṣṭhāpya evaṁrūpāṁ pūjāṁ kārayeyuḥ, tatkiṁ manyase kauśika api nu te sarve sattvāstatonidānaṁ bahupuṇyaṁ prasaveyuḥ? śakra āha-bahu bhagavan, bahu sugata| bhagavānāha-ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṁ puṇyaṁ prasavati, ya imāṁ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet, parebhyaśca vistareṇa saṁprakāśayet, arthamasyā vivṛṇuyāt, manasānvavekṣeta, yathādhikayā ca prajñayā atra parimīmāṁsāmāpadyeta, antaśaḥ pustakagatāmapi kṛtvā dhārayet sthāpayet saddharmacirasthitihetoḥ-mā buddhanetrīsamucchedo bhūt, mā saddharmāntardhānam| bodhisattvānāṁ mahāsattvānāṁ ca anugrahopasaṁhāraḥ kṛto bhaviṣyati netryavaikalyeneti| tāṁ caināṁ prajñāpāramitāṁ satkuryādgurukuryānmānayetpūjayedarcayedapacāyetpūṣpairdhūpairgandhairmālyairvile
-panaiścūrṇairvastraiśchatrairdhvajairghaṇṭābhiḥ patākābhiḥ, samantācca dīpamālābhiḥ, bahuvidhābhiśca pūjābhiḥ pūjayet, ayameva tataḥ sa kauśika kulaputro vā kuladuhitā vā tatonidānaṁ bahutaraṁ puṇyaṁ prasavati||
4 guṇaparikīrtanaparivartaścaturthaḥ|
punaraparaṁ bhagavān śakraṁ devānāmindramāmantrayate sma-sacetkauśika ayaṁ te jambūdvīpaḥ paripūrṇaścūlikābaddhastathāgataśarīrāṇāṁ dīyeta, iyaṁ ca prajñāpāramitā likhitvopanāmyeta, tata ekatareṇa bhāgena pravāryamāṇo'nayordvayorbhāgayoḥ sthāpitayoḥ katamaṁ tvaṁ kauśika bhāgaṁ gṛhṇīyāḥ? śakra āha-sacenme bhagavan ayaṁ jambūdvīpaḥ paripūrṇaścūlikābaddhastathāgataśarīrāṇāṁ dīyeta, iyaṁ ca prajñāpāramitā likhitvopanāmyeta, tata ekatareṇa bhāgena pravāryamāṇo'nayordvayorbhāgayoḥ sthāpitayorimāmevāhaṁ bhagavan prajñāpāramitāṁ parigṛhṇīyām| tatkasya hetoḥ? yathāpi nāma tathāgatanetrīcitrīkāreṇa| etaddhi tathāgatānāṁ bhūtārthikaṁ śarīram| tatkasya hetoḥ? uktaṁ hyetadbhagavatā-dharmakāyā buddhā bhagavantaḥ| mā khalu punarimaṁ bhikṣavaḥ satkāyaṁ kāyaṁ manyadhvam| dharmakāyapariniṣpattito māṁ bhikṣavo drakṣyatha| eṣa ca tathāgatakāyo bhūtakoṭiprabhāvito draṣṭavyo yaduta prajñāpāramitā| na khalu punarme bhagavaṁsteṣu tathāgataśarīreṣvagauravam| gauravameva me bhagavaṁsteṣu tathāgataśarīreṣu| api tu khalu punarbhagavan itaḥ prajñāpāramitāto nirjātāni tathāgataśarīrāṇi pūjāṁ labhante| tasmāttarhi bhagavan anayaiva prajñāpāramitayā pūjitayā teṣāmapi tathāgataśarīrāṇāṁ paripūrṇā pūjā kṛtā bhavati| tatkasya hetoḥ? prajñāpāramitānirjātattvāttathāgataśarīrāṇām| tadyathāpi nāma bhagavan sudharmāyāṁ devasabhāyāmahaṁ yasmin samaye divye svake āsane niṣaṇṇo bhavāmi, tadā mama devaputrā upasthānāyāgacchanti| yasmin samaye na niṣaṇṇo bhavāmi, atha tasmin samaye yanmamāsanaṁ tatra devaputrā mama gauraveṇa tadāsanaṁ namaskṛtya pradakṣiṇīkṛtya punareva prakrāmanti| tatkasya hetoḥ? iha hi kila āsane niṣadya śakro devānāmindro devānāṁ trāyastriṁśānāṁ dharmaṁ deśayatīti| evameva bhagavan maheśākhyahetupratyayabhūtā prajñāpāramitā| tathāgatasyārhataḥ samyaksaṁbuddhasya sarvajñatāyā āhārikā| sarvajñatāyāśca tathāgataśarīrāṇyāśrayabhūtāni| na tu tāni pratyayabhūtāni, na kāraṇabhūtāni jñānasyotpādāya| evameva bhagavan sarvajñajñānahetukā tathāgataśarīreṣu pūjā kṛtā bhavati| tasmāttarhi bhagavan anayordvayorbhāgayoḥ sthāpitayorimāmevāhaṁ bhagavan prajñāpāramitāṁ parigṛhṇīyām| na khalu punarme bhagavaṁsteṣu tathāgataśarīreṣvagauravam|
gauravameva me bhagavaṁsteṣu tathāgataśarīreṣu| api tu khalu punarbhagavaṁstāni tathāgataśarīrāṇi prajñāpāramitāparibhāvitatvātpūjāṁ labhante| tiṣṭhatu khalu punarbhagavan ayaṁ jambūdvīpastathāgataśarīrāṇāṁ paripūrṇaścūlikābaddhaḥ| tiṣṭhatu cāturmahādvīpako lokadhātustathāgataśarīrāṇāṁ paripūrṇaścūlikābaddhaḥ| tiṣṭhatu sāhasro lokadhātustathāgataśarīrāṇāṁ paripūrṇaścūlikābaddhaḥ| tiṣṭhatu bhagavan dvisāhasro madhyamo lokadhātustathāgataśarīrāṇāṁ paripūrṇaścūlikābaddhaḥ| ayameva bhagavaṁstrisāhasramahāsāhasro lokadhātustathāgataśarīrāṇāṁ paripūrṇaścūlikābaddhaḥ, eko bhāgaḥ kṛtvā sthāpyeta, iyaṁ ca prajñāpāramitā likhitvā dvitīyo bhāgaḥ sthāpyeta| anayordvayorbhāgayoḥ sthāpitayorekatareṇa bhāgena pravāryamāṇo'nayordvayorbhāgayoḥ sthāpitayoryaste bhāgo'bhipretastamekaṁ bhāgaṁ gṛhāṇeti, tatra imāmevāhaṁ bhagavan prajñāpāramitāṁ parigṛhṇīyām| na khalu punarbhagavaṁsteṣu tathāgataśarīreṣvagauravam| gauravameva me bhagavaṁsteṣu tathāgataśarīreṣu| api tu khalu punarbhagavaṁstāni tathāgataśarīrāṇi prajñāpāramitāparibhāvitāni pūjāṁ labhante| tathāgataśarīrāṇi hi sarvajñajñānāśrayabhūtāni| tadapi sarvajñajñānaṁ prajñāpāramitānirjātam| tasmāttarhi bhagavan anayordvayorbhāgayoḥ sthāpitayorimāmevāhaṁ bhagavan prajñāpāramitāṁ parigṛhṇīyām| na khalu punarbhe bhagavaṁsteṣu tathāgataśarīreṣvagauravam| gauravameva me bhagavaṁsteṣu tathāgataśarīreṣu| api tu khalu punarbhagavan itaḥ prajñāpāramitāto nirjātāni tāni tathāgataśarīrāṇi pūjāṁ labhante yaduta prajñāpāramitāparibhāvitatvāt| tadyathāpi nāma bhagavan anarghaṁ maṇiratnamebhirevaṁrūpairguṇaiḥ samanvāgataṁ syāt| tadyathā-tadyatra yatra sthāpyeta, tatra tatra manuṣyā vā amanuṣyā vā avatāraṁ na labheran| yatra yatra vā amanuṣyagṛhītaḥ kaścidbhavet puruṣo vā strī vā, tatra tatra tasmin maṇiratne praveśitamātre so'manuṣyastato'pakrāmet|
vātenāpi bādhyamānasya dhamyamāne śarīre tanmaṇiratnaṁ sthāpyeta| tasya taṁ vātaṁ nigṛhṇīyāt, na vivardhayet, upaśamayet| pittenāpi dahyamāne śarīre sthāpyeta| tasya tadapi pittaṁ nigṛhṇīyāt, na vivardhayet, upaśamayet| śleṣmaṇāpi parigṛddhe sarvato bādhyamāne śarīre sthāpyeta, tasya tamapi śleṣmāṇaṁ nigṛhṇīyāt, na vivardhayet, upaśamayet| sāṁnipātikenāpi vyādhinā duḥkhitasya śarīre sthāpyeta, tasya tamapi sāṁnipātikaṁ vyādhiṁ nigṛhṇīyāt, na vivardhayet, upaśamayet| andhakāratamisrāyāṁ ca rātrāvapyavabhāsaṁ kuryāt| uṣṇe cāpi vartamāne yasmin pṛthivīpradeśe sthāpyeta, sa pṛthivīpradeśaḥ śītalo bhavet| śīte cāpi vartamāne yasmin pṛthivīpradeśe sthāpyeta, sa pṛthivīpradeśa uṣṇo bhavet| yasmiṁśca pṛthivīpradeśe āśīviṣā anuvicareyuḥ, tathā anye'pi kṣudrajantavaḥ, tatrāpi pṛthivīpradeśe dhāryeta, sthāpitaṁ vā bhavet, te'pyāśīviṣāste ca kṣudrajantavastato'pakrāmeyuḥ| sacedbhagavan strī vā puruṣo vā āśīviṣeṇa daṣṭo bhavet, tasya tanmaṇiratnaṁ daśyeta, tasya sahadaṁśanenaiva maṇiratnasya tadviṣaṁ pratihanyeta vigacchet| ebhiścānyaiśca bhagavan evaṁrūpairguṇaiḥ samanvāgataṁ tanmaṇiratnaṁ bhavet| yeṣāmapi keṣāṁcidbhagavan akṣiṣvarbudaṁ vā timiraṁ vā akṣirogo vā paṭalaṁ vā bhavet, teṣāṁ ca tanmaṇiratnamakṣiṣu sthāpyeta, teṣāṁ sthāpitamātreṇaiva te'kṣidoṣā nirghātaṁ praśamaṁ gaccheyuḥ| etaiśca anyaiśca bhagavan evaṁrūpairguṇaiḥ samanvāgataṁ tanmaṇiratnaṁ bhavet| yatra codake sthāpyeta, tadapyudakamekavarṇaṁ kuryātsvakena varṇena| sacetpāṇḍareṇa vastreṇa pariveṣṭya udake prakṣipyeta, tadudakaṁ pāṇḍarīkuryāt| evaṁ sacennīlena pītena lohitena māñjiṣṭhena eteṣāmanyeṣāṁ vā nānāprakārāṇāṁ vastrāṇāmanyatamena vastreṇa tanmaṇiratnaṁ veṣṭayitvā vā baddhvā vā udake prakṣipyeta, tena tena vastrarāgeṇa tattatsvabhāvavarṇaṁ tadudakaṁ kuryāt| yo'pi tasyodakasya kaluṣabhāvastamapi prasādayet| ebhirapi bhagavan evaṁrūpairguṇaiḥ samanvāgataṁ tanmaṇiratnaṁ bhavet||
atha khalvāyuṣmānānandaḥ śakraṁ devānāmindrametadavocat-kiṁ punaḥ kauśika devaloka eva tāni maṇiratnāni santi, uta jāmbūdvīpakānāmapi manuṣyāṇāṁ tāni maṇiratnāni santi? śakra āha-deveṣvāryānanda tāni maṇiratnāni santi| api tu khalu punarjāmbudvīpakānāmapi manuṣyāṇāṁ maṇiratnāni santi| tāni tu gurukāṇi alpāni parīttāni guṇavikalāni, na taistathārūpairguṇaiḥ samanvāgatāni| tatteṣāṁ divyānāṁ maṇiratnānāṁ śatatamīmapi kalāṁ nopayānti, sahasratamīmapi, śatasahasratamīmapi, koṭītamīmapi, koṭīśatatamīmapi, koṭīsahasratamīmapi, koṭīśatasahasratamīmapi, koṭīniyutaśatasahasratamīmapi kalāṁ nopayānti, saṁkhyāmapi kalāmapi gaṇanāmapi upamāmapi aupamyamapi upanisāmapi upaniṣadamapi na kṣamante nopayānti| yāni khalu punardeveṣu, tāni laghūni sarvākāraguṇaparipūrṇāni| yatra ca karaṇḍake tanmaṇiratnaṁ prakṣiptaṁ bhavati utkṣiptaṁ vā, tata uddhṛte'pi tasmin maṇiratne karaṇḍakāt spṛhaṇīya eva sa karaṇḍako bhavati| tairmaṇiratnaguṇaiḥ parā tatra karaṇḍake spṛhotpadyate| evameva bhagavan prajñāpāramitāyā ete guṇāḥ sarvajñajñānasya ca| yena parinirvṛtasyāpi tathāgatasyārhataḥ samyaksaṁbuddhasya tāni tathāgataśarīrāṇi pūjāṁ labhante-sarvajñajñānasyemāni tathāgataśarīrāṇi bhājanabhūtānyabhūvanniti| yathā ca bhagavan sarvalokadhātuṣu buddhānāṁ bhagavatāṁ dharmadeśanā prajñāpāramitānirjātatvātpūjyā, evaṁ dharmabhāṇakasya dharmadeśanā prajñāpāramitānirjātatvātpūjyā| yathā ca bhagavan rājapuruṣo rājānubhāvānmahato janakāyasya akutobhayaḥ pūjyaḥ, evaṁ sa dharmabhāṇako dharmakāyānubhāvānmahato janakāyasya akutobhayaḥ pūjyaḥ| yathā ca dharmadeśanā dharmabhāṇakāśca pūjāṁ labhante, evaṁ tāni tathāgataśarīrāṇi pūjāṁ labhante| tasmāttarhi bhagavan tiṣṭhatu trisāhasramahāsāhasro lokadhātustathāgataśarīrāṇāṁ paripūrṇaścūlikābaddhaḥ, ye'pi bhagavan gaṅgānadīvālukopamā lokadhātavaḥ, te'pi sarve tathāgataśarīrāṇāṁ paripūrṇāścūlikābaddhā eko bhāgaḥ sthāpyeta, iyaṁ ca prajñāpāramitā likhitvā dvitīyo bhāgaḥ sthāpyeta| tatra cenmāṁ bhagavan kaścideva pravārayedanyatareṇa bhāgena, pravāryamāṇo'nayorbhāgayoḥ sthāpitayoḥ-yaste bhāgo'bhipretaḥ tamekaṁ bhāgaṁ parigṛhṇīṣveti, tatra imāmevāhaṁ bhagavaṁstayordvayorbhāgayoḥ sthāpitayorbhāgaṁ gṛhṇīyāṁ yaduta prajñāpāramitām| na khalu punarbhagavan mama teṣu tathāgataśarīreṣvagauravam| gauravameva bhagavaṁsteṣu tathāgataśarīreṣu| api tu khalu punarbhagavan prajñāpāramitāparibhāvitā sarvajñatā, sarvajñatānirjātā ca tathāgataśarīrāṇāṁ pūjā bhavati| tasmāttarhi bhagavan prajñāpāramitāyāṁ pūjitāyāmatītānāgatapratyutpannānāṁ buddhānāṁ bhagavatāṁ pūjā kṛtā bhavati||
punaraparaṁ bhagavan ye'prameyeṣvasaṁkhyeṣu lokadhātuṣu buddhā bhagavanta etarhi tiṣṭhanti dhriyante yāpayanti, tān dharmatayā draṣṭukāmena kulaputreṇa vā kuladuhitrā vā prajñāpāramitāyāṁ caritavyam, prajñāpāramitāyāṁ yogamāpattavyam| prajñāpāramitā bhāvayitavyā||
evamukte bhagavān śakraṁ devānāmindrametadavocat-evametatkauśika, evametat| ye'pi te kauśika abhūvannatīte'dhvani tathāgatā arhantaḥ samyaksaṁbuddhā anuttarāṁ samyaksaṁbodhimabhisaṁbuddhāḥ, te'pi kauśika imāmeva prajñāpāramitāmāgamya anuttarāṁ samyaksaṁbodhimabhisaṁbuddhāḥ| ye'pi te kauśika bhaviṣyantyanāgate'dhvani tathāgatā arhantaḥ samyaksaṁbuddhāḥ, te'pi kauśika imāmeva prajñāpāramitāmāgamya anuttarāṁ samyaksaṁbodhimabhisaṁbhotsyante| ye'pi te kauśika etarhi aprameyeṣvasaṁkhyeyeṣu lokadhātuṣu buddhā bhagavantastiṣṭhanti dhriyante yāpayanti, te'pi kauśika buddhā bhagavantaḥ imāmeva prajñāpāramitāmāgamya anuttarāṁ samyaksaṁbodhimabhisaṁbuddhāḥ| ahamapi kauśika etarhi tathāgato'rhan samyaksaṁbuddhaḥ imāmeva prajñāpāramitāmāgamya anuttarāṁ samyaksaṁbodhimabhisaṁbuddhaḥ||
evamukte śakro devānāmindro bhagavantametadavocat-mahāpāramiteyaṁ bhagavan yaduta prajñāpāramitā| sarvasattvānāṁ hi bhagavaṁstathāgato'rhan samyaksaṁbuddhaścittacaritāni samyak prajānāti saṁpaśyati| bhagavānāha-evametatkauśika, evametat| tathā hi kauśika bodhisattvo mahāsattvo dīrgharātraṁ prajñāpāramitāyāṁ carati, tena sarvasattvānāṁ cittacaritāni prajñāpāramitāyāṁ samyak prajānāti saṁpaśyati||
atha khalu śakro devānāmindro bhagavantametadavocat-kiṁ bhagavan prajñāpāramitāyāmeva bodhisattvo mahāsattvaścarati nānyāsu pāramitāsu? bhagavānāha-sarvāsu kauśika ṣaṭsu pāramitāsu bodhisattvo mahāsattvaścarati| api tu khalu punaḥ kauśika prajñāpāramitaiva atra pūrvaṁgamā bodhisattvasya mahāsattvasya dānaṁ vā dadataḥ, śīlaṁ vā rakṣataḥ, kṣāntyā vā saṁpādayamānasya, vīryaṁ vā ārabhamāṇasya, dhyānaṁ vā samāpadyamānasya, dharmān vā vipaśyataḥ bodhisattvasya mahāsattvasya prajñāpāramitaivātra pūrvaṁgamā| na ca kauśika āsāṁ ṣaṇṇāṁ pāramitānāmupāyakauśalyaparigṛhītānāṁ prajñāpāramitāpariṇāmitānāṁ sarvajñatāpariṇāmitānāṁ viśeṣaḥ, na ca nānākaraṇamupalabhyate| tadyathāpi nāma kauśika jambudvīpe nānāvṛkṣā nānāvarṇā nānāsaṁsthānā nānāpatrā nānāpuṣpā nānāphalā nānārohapariṇāhasaṁpannāḥ, na ca teṣāṁ vṛkṣāṇāṁ chāyāyā viśeṣo vā nānākaraṇaṁ vā prajñāyate, api tu chāyā chāyetyevaṁ saṁkhyāṁ gacchati, evameva kauśika āsāṁ ṣaṇṇāṁ pāramitānāmupāyakauśalyaparigṛhītānāṁ prajñāpāramitāpariṇāmitānāṁ sarvajñatāpariṇāmitānāṁ na viśeṣaḥ, na ca nānākaraṇamupalabhyate| evamukte śakro devānāmindro bhagavantametadavocat-mahāguṇasamanvāgateyaṁ bhagavan yaduta prajñāpāramitā| aprameyaguṇasamanvāgateyaṁ bhagavan yaduta prajñāpāramitā| aparyantaguṇasamanvāgateyaṁ bhagavan yaduta prajñāpāramiteti||
āryāṣṭasāhasrikāyāṁ prajñāpāramitāyāṁ guṇaparikīrtanaparivarto nāma caturthaḥ||
5 puṇyaparyāyaparivartaḥ pañcamaḥ|
atha khalu śakro devānāmindro bhagavantametadavocat-yo bhagavan kulaputro vā kuladuhitā vā imāṁ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśetsvādhyāyet, parebhyaśca vistareṇa saṁprakāśayet, arthamasyā vivṛṇuyāt, manasānvavekṣeta, yathādhikayā ca prajñayā atra parimīmāṁsāmāpadyeta, antaśaḥ pustakagatāmapi kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ-mā buddhanetrīsamucchedo bhūt, mā saddharmāntardhānam| bodhisattvānāṁ mahāsattvānāṁ ca anugrahopasaṁhāraḥ kṛto bhaviṣyati netryavaikalyeneti| evamimaṁ nirdeśaṁ śrutvā evaṁmahārthikā bateyaṁ prajñāpāramitā, evaṁmahānuśaṁsā, evaṁmahāphalā, evaṁmahāvipākā bateyaṁ prajñāpāramitā, evaṁ bahuguṇasamanvāgateyaṁ prajñāpāramitā, aparityajanīyā mayā prajñāpāramitā, rakṣitavyā mama prajñāpāramitā, gopāyitavyā mama prajñāpāramitā, paramadurlabhā hīyaṁ prajñāpāramitetyadhimuñcet|
svayameva caināṁ prajñāpāramitāṁ satkuryādgurukuryānmānayetpūjayedarcayedapacāyetpuṣpairdhūpairgandhairmālyairvilepanaiścūrṇairva
-straiśchatrairdhvajairghaṇṭābhiḥ patākābhiḥ, samantācca dīpamālābhiḥ, bahuvidhābhiśca pūjābhiḥ yo vā anyaḥ saṁpūjya parasmai cārthikāya chandikāya kulaputrāya kuladuhitre vā yācamānāya dadyādupanāmayenniryātayetparityajet, antaśaḥ pustakagatāmapi kṛtvā| katarastayorbhagavan kulaputrayoḥ kuladuhitrorvā bahutaraṁ puṇyaṁ prasavet-yo vā parityāgabuddhiryo vā na parityāgabuddhiḥ? evamukte bhagavān śakraṁ devānāmindrametadavocat-tena hi kauśika tvāmevātra pratiprakṣyāmi| yathā te kṣamate vyākuryāḥ| tatkiṁ manyase kauśika yaḥ kulaputro vā kuladuhitā vā tathāgatasya parinirvṛtasya śarīraṁ satkṛtya paricareddhārayet satkuryādgurukuryānmānayet pūjayedarcayedapacāyet svayameva|
yo vā anyaḥ kulaputro vā kuladuhitā vā tathāgataśarīraṁ svayaṁ ca satkuryādgurukuryānmānayetpūjayedarcayedapacāyet, parebhyaśca vistareṇa saṁprakāśayet, dadyāt saṁvibhajet vaistārikī pūjā bhaviṣyatīti sattvānāṁ cānukampāmupādāya| katarastayordvayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṁ puṇyaṁ prasavet? kiṁ yaḥ svayaṁ ca pūjayet parebhyaśca vistareṇa saṁprakāśayeddadyāt saṁvibhajet, kiṁ vā yaḥ svayameva pratyātmaṁ pūjayet ? śakra āha-yo bhagavan kulaputro vā kuladuhitā vā svayaṁ ca tathāgataśarīraṁ satkuryādgurukuryānmānayetpūjayedarcayedapacāyet, parebhyaśca vistareṇa saṁprakāśayeddadyātsaṁvibhajet vaistārikī pūjā bhaviṣyatīti sattvānāṁ cānukampāmupādāya, ayamevānayordvayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṁ puṇyaṁ prasavati| bhagavānāha-evametatkauśika, evametat| evametatkauśika yaḥ kulaputro vā kuladuhitā vā imāṁ prajñāpāramitāṁ likhitvā pustakagatāṁ kṛtvā udgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśetsvādhyāyet, parasmai cārthikāya chandikāya kulaputrāya kuladuhitre vā yācamānāya dadyādupanāmayenniryātayetparityajedantaśaḥ pustakagatāmapi kṛtvā| ayameva kauśika tayordvayoḥ kulaputrayoḥ kuladuhitrorvā parānugrahakaraḥ kulaputro vā kuladuhitā vā parityāgabuddhistannidānaṁ bahutaraṁ puṇyaṁ prasavati||
punaraparaṁ kauśika yaḥ kulaputro vā kuladuhitā vā yatra yatra bhājanībhūtāḥ kulaputrā vā kuladuhitaro vā syuḥ asyāḥ prajñāpāramitāyāḥ, tatra tatra gatvā tebhyaḥ imāṁ prajñāpāramitāṁ dadyāt saṁvibhāgaṁ kuryāt, ayameva kauśika tataḥ kulaputrātkuladuhiturvā sakāśādbahutaraṁ puṇyaṁ prasavet||
punaraparaṁ kauśika yaḥ kulaputro vā kuladuhitā vā ye jambūdvīpe sattvāstān sarvān daśasu kuśaleṣu karmapatheṣu samādāpayet pratiṣṭhāpayet, tatkiṁ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṁ bahu puṇyaṁ prasavet? śakra āha-bahu bhagavan, bahu sugata| bhagavānāha-ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṁ puṇyaṁ prasavet, yaḥ imāṁ prajñāpāramitāmantaśaḥ pustakagatāmapi kṛtvā abhiśraddadhadabhiśraddadhate, avakalpayannvakalpayate, adhimuñcannadhimucyate, prasannacittaḥ prasannacittāya adhyāśayasaṁpanno'dhyāśayasaṁpannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt, antaśo likhanāyāpi vācanāyāpyakilāsitayā saṁpādayet-udyukto'muṁ grāhayet saṁdarśayet samādāpayet samuttejayet saṁpraharṣayet, vācā neṣyati vineṣyati, arthamasyā asmai saṁprakāśayiṣyati, evaṁ cāsya cittaṁ viśodhayiṣyati, nirvicikitsaṁ kariṣyati, evaṁ cainaṁ vakṣyati-ehi tvaṁ kulaputra asminneva bodhisattvamārge śikṣasva|
atra hi tvaṁ śikṣamāṇaścaran vyāyacchamānaḥ kṣipramevānuttarāṁ samyaksaṁbodhimabhisaṁbhotsyase| abhisaṁbudhya ca aparimitaṁ sattvadhātumanuttare upadhisaṁkṣaye'bhivineṣyasi yaduta bhūtakoṭiprabhāvanatāyāmiti| ayaṁ kauśika kulaputro vā kuladuhitā vā parityāgabuddhyā tataḥ paurvakātkulaputrātkuladuhiturvā sakāśādbahutaraṁ puṇyaṁ prasavet| tiṣṭhantu khalu punaḥ kauśika jambūdvīpe sarvasattvāḥ, etena kauśika paryāyeṇa ye'pi te kauśika cāturmahādvīpake lokadhātau sattvāḥ, tānapi sarvān kaścideva kulaputro vā kuladuhitā vā daśasu kuśaleṣu karmapatheṣu samādāpayetpratiṣṭhāpayet | tiṣṭhantu khalu punaḥ kauśika cāturmahādvīpake lokadhātau sarvasattvāḥ, etena paryāyeṇa ye'pi te kauśika sāhasre cūlike lokadhātau sattvāḥ, tānapi sarvān kaścideva kulaputro vā kuladuhitā vā daśasu kuśaleṣu karmapatheṣu samādāpayetpratiṣṭhāpayet|
tiṣṭhantu khalu punaḥ kauśika sāhasre cūlike lokadhātau sarvasattvāḥ, etena paryāyeṇa ye'pi te kauśika dvisāhasre madhyame lokadhātau sattvāḥ, tānapi sarvān kaścideva kulaputro vā kuladuhitā vā daśasu kuśaleṣu karmapatheṣu samādāpayet pratiṣṭhāpayet| tiṣṭhantu khalu punaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvāḥ, etena paryāyeṇa ye'pi te kauśika trisāhasramahāsāhasre lokadhātau sattvāḥ, tānapi sarvān kaścideva kulaputro vā kuladuhitā vā daśasu kuśaleṣu karmapatheṣu samādāpayetpratiṣṭhāpayet| tiṣṭhantu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ, etena kauśika paryāyeṇa yāvanto gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ, tānapi sarvān kaścideva kulaputro vā kuladuhitā vā daśasu kuśaleṣu karmapatheṣu samādāpayetpratiṣṭhāpayet| tatkiṁ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṁ bahu puṇyaṁ prasavet? śakra āha-bahu bhagavan, bahu sugata||
bhagavānāha-ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṁ puṇyaṁ prasavet, ya imāṁ prajñāpāramitāmantaśaḥ pustakagatāmapi kṛtvā abhiśraddadhadabhiśraddadhate, avakalpayannavakalpayate, adhimuñcannadhimucyate, prasannacittaḥ prasannacittāya adhyāśayasaṁpanno'dhyāśayasaṁpannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt, antaśaḥ likhanāyāpi vācanāyāpi akilāsitayā saṁpādayet, udyukto'muṁ grāhayet saṁdarśayet samādāpayet samuttejayet saṁpraharṣayet, vācā neṣyati, vineṣyati, arthamasyā asmai saṁprakāśayiṣyati, evaṁ cāsya cittaṁ viśodhayiṣyati, nirvicikitsaṁ kariṣyati, evaṁ cainaṁ vakṣyati-ehi tvaṁ kulaputra asminneva bodhisattvamārge śikṣasva| atra hi tvaṁ śikṣamāṇaścaran vyāyacchamānaḥ kṣipramevānuttarāṁ samyaksaṁbodhimabhisaṁbhotsyase| abhisaṁbudhya ca aparimitaṁ sattvadhātumanuttare upadhisaṁkṣaye'bhivineṣyasi, yaduta bhūtakoṭiprabhāvanatāyāmiti| ayaṁ kauśika kulaputro vā kuladuhitā vā parityāgabuddhyā tataḥ paurvakātkulaputrātkuladuhiturvā sakāśādbahutaraṁ puṇyaṁ prasavet||
punaraparaṁ kauśika yāvanto jambūdvīpe sattvāḥ, tānapi sarvān kaścideva kulaputro vā kuladuhitā vā caturṣu dhyāneṣu pratiṣṭhāpayet| tatkiṁ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṁ bahu puṇyaṁ prasavet? śakra āha-bahu bhagavan bahu, sugata||
bhagavānāha-ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṁ puṇyaṁ prasavet, ya imāṁ prajñāpāramitāmantaśaḥ pustakagatāmapi kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate, adhimuñcannadhimucyate, prasannacittaḥ prasannacittāya adhyāśayasaṁpanno'dhyāśayasaṁpannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṁpādayet, udyukto'muṁ grāhayet saṁdarśayet samādāpayet samuttejayet saṁpraharṣayet, vācā neṣyati, vineṣyati, arthamasyā asmai saṁprakāśayiṣyati, evaṁ cāsya cittaṁ viśodhayiṣyati, nirvicikitsaṁ kariṣyati, evaṁ cainaṁ vakṣyati-ehi tvaṁ kulaputra asminneva bodhisattvamārge śikṣasva| atra hi tvaṁ śikṣamāṇaścaran vyāyacchamānaḥ kṣipramevānuttarāṁ samyaksaṁbodhimabhisaṁbhotsyase|
abhisaṁbudhya ca aparimitaṁ sattvadhātumanuttare upadhisaṁkṣaye'bhivineṣyasi, yaduta bhūtakoṭiprabhāvanatāyāmiti| tiṣṭhantu khalu punaḥ kauśika jambudvīpe sarvasattvāḥ, etena paryāyeṇa ye'pi te kauśika cāturmahādvīpake lokadhātau sattvāḥ, tānapi sarvān kaścideva kulaputro vā kuladuhitā vā caturṣu dhyāneṣu pratiṣṭhāpayet| tiṣṭhantu khalu punaḥ kauśika cāturmahādvīpake lokadhātau sarvasattvāḥ, etena paryāyeṇa ye'pi te kauśika sāhasre cūlike lokadhātau sattvāḥ, tānapi sarvān kaścideva kulaputro vā kuladuhitā vā caturṣu dhyāneṣu pratiṣṭhāpayet| tiṣṭhantu khalu punaḥ kauśika sāhasre cūlike lokadhātau sarvasattvāḥ, etena paryāyeṇa ye'pi te kauśika dvisāhasre madhyame lokadhātau sattvāḥ tānapi sarvān kaścideva kulaputro vā kuladuhitā vā caturṣu dhyāneṣu pratiṣṭhāpayet| tiṣṭhantu khalu punaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvāḥ, etena paryāyeṇa ye'pi te kauśika trisāhasramahāsāhasre lokadhātau sattvāḥ, tānapi sarvān kaścideva kulaputro vā kuladuhitā vā caturṣu dhyāneṣu pratiṣṭhāpayet| tiṣṭhantu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ, etena kauśika paryāyeṇa yāvanto gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ, tānapi sarvān kaścideva kulaputro vā kuladuhitā vā caturṣu dhyāneṣu pratiṣṭhāpayet| tatkiṁ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṁ bahu puṇyaṁ prasavet? śakra āha-bahu bhagavan bahu sugata||
bhagavānāha-ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṁ puṇyaṁ prasavet, ya imāṁ prajñāpāramitāmantaśaḥ pustakagatāmapi kṛtvā abhiśraddadhadabhiśraddadhate, avakalpayannavakalpayate, adhimuñcannadhimucyate, prasannacittaḥ prasannacittāya adhyāśayasaṁpanno'dhyāśayasaṁpannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt, antaśo likhanāyāpi vācanāyāpi akilāsitayā saṁpādayet, udyukto'muṁ grāhayet saṁdarśayet samādāpayet samuttejayeta saṁpraharṣayet, vācā neṣyati, vineṣyati anuneṣyati, arthamasyā asmai saṁprakāśayiṣyati, evaṁ cāsya cittaṁ viśodhayiṣyati, nirvicikitsaṁ kariṣyati, evaṁ cainaṁ vakṣyati-ehi tvaṁ kulaputra asminneva bodhisattvamārge śikṣasva| atra hi tvaṁ śikṣamāṇaścaran vyāyacchamānaḥ kṣipramevānuttarāṁ samyaksaṁbodhimabhisaṁbhotsyase| abhisaṁbudhya ca aparimitaṁ sattvadhātumanuttare upadhisaṁkṣaye'bhivineṣyasi yaduta bhūtakoṭiprabhāvanatāyāmiti| punaraparaṁ kauśika yāvanto jambudvīpe sattvāḥ, tān sarvān kaścideva kulaputro vā kuladuhitā vā caturṣu apramāṇeṣu pratiṣṭhāpayet, evaṁ peyālena kartavyam| yathā caturṣvapramāṇeṣu, evaṁ catasṛṣvārūpyasamāpattiṣu, pañcasvabhijñāsu, yāvatsamastāsu dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpayet| tatkiṁ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṁ bahu puṇyaṁ prasavet? śakra āha-bahu bhagavan bahu sugata||
bhagavānāha-ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṁ puṇyaṁ prasavet, ya imāṁ prajñāpāramitāmantaśaḥ pustakagatāmapi kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate, adhimuñcannadhimucyate, prasannacittaḥ prasannacittāya adhyāśayasaṁpanno'dhyāśayasaṁpannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt, antaśo likhanāyāpi vācanāyāpi akilāsitayā saṁpādayiṣyati, udyukto'muṁgrāhayiṣyati, saṁdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṁpraharṣayiṣyati, vācā neṣyati vineṣyati anuneṣyati, arthamasyā asmai saṁprakāśayiṣyati, evaṁ cāsya cittaṁ viśodhayiṣyati, nirvicikitsaṁ kariṣyati, evaṁ cainaṁ vakṣyati-ehi tvaṁ kulaputra asminneva bodhisattvamārge śikṣasva|
atra hi tvaṁ śikṣamāṇaścaran vyāyacchamānaḥ kṣipramevānuttarāṁ samyaksaṁbodhimabhisaṁbhotsyase| abhisaṁbudhya ca aparimitaṁ sattvadhātumanuttare upadhisaṁkṣaye'bhivineṣyasi yaduta bhūtakoṭiprabhāvanatāyāmiti| tiṣṭhatu khalu punaḥ kauśika jāmbūdvīpakān sarvasattvān dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpya puṇyābhisaṁskāraḥ, anena paryāyeṇa ye'pi te kauśika cāturmahādvīpake lokadhātau sattvāḥ, tānapi sarvān kaścideva kulaputro vā kuladuhitā vā dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpayet| tiṣṭhatu khalu punaḥ kauśika cāturmahādvīpake lokadhātau sarvasattvān dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpya puṇyābhisaṁskāraḥ, ye'pi te kauśika sāhasre cūlike lokadhātau sattvāḥ, tānapi sarvān kaścideva kulaputro vā kuladuhitā vā dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpayet|
tiṣṭhatu khalu punaḥ kauśika sāhasre cūlike lokadhātau sarvasattvān dhyānāpramāṇārūpyasamāttyabhijñāsu pratiṣṭhāpya puṇyābhisaṁskāraḥ, ye'pi te kauśika dvisāhasre madhyame lokadhātau sattvāḥ, tānapi sarvān kaścideva kulaputro vā kuladuhitā vā dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpayet| tiṣṭhatu khalu punaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvān dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpya puṇyābhisaṁskāraḥ, ye'pi te kauśika trisāhasramahāsāhasre lokadhātau sattvāḥ, tānapi sarvān kaścideva kulaputro vā kuladuhitā vā dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpayet| tiṣṭhatu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvān dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpya puṇyābhisaṁskāraḥ, anena paryāyeṇa ye'pi kecitkauśika gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ, tānapi sarvān kaścideva kulaputro vā kuladuhitā vā dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpayet| tatkiṁ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṁ bahu puṇyaṁ prasavet? śakra āha-bahu bhagavan bahu sugata||
bhagavānāha-ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṁ puṇyaṁ prasavet, ya imāṁ prajñāpāramitāmantaśaḥ pustakagatāmapi kṛtvā abhiśraddadhadabhiśraddadhate, avakalpayannavakalpayate, adhimuñcannadhimucyate, prasannacittaḥ prasannacittāya adhyāśayasaṁpanno'dhyāśayasaṁpannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt, antaśo likhanāyāpi vācanāyāpi akilāsitayā saṁpādayiṣyati, udyukto'muṁ grāhayiṣyati, saṁdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṁpraharṣayiṣyati, vācā neṣyati vineṣyati anuneṣyati, arthamasyā asmai saṁprakāśayiṣyati, evaṁ cāsya cittaṁ viśodhayiṣyati, nirvicikitsaṁ kariṣyati, evaṁ cainaṁ vakṣyati-ehi tvaṁ kulaputra asminneva bodhisattvamārge śikṣasva| atra hi tvaṁ śikṣamāṇaścaran vyāyacchamānaḥ kṣipramevānuttarāṁ samyaksaṁbodhimabhisaṁbhotsyase| abhisaṁbudhya ca aparimitaṁ sattvadhātumanuttare upadhisaṁkṣaye'bhivineṣyasi, yaduta bhūtakoṭiprabhāvanatāyāmiti||
punaraparaṁ kauśika yaḥ kulaputro vā kuladuhitā vā imāṁ prajñāpāramitāṁ likhitvā svayaṁ ca vācayet, parebhyaśca likhitvā pūrvavaddadyāt, ayatnataḥ kauśika pūrvakātkulaputrātkuladuhiturvā sakāśādbahutaraṁ puṇyaṁ prasavet| punaraparaṁ kauśika yaḥ kulaputro vā kuladuhitā vā imāṁ prajñāpāramitāmarthakuśalo vācayet, parebhyaśca likhitvā pūrvavaddadyāt, sārthāṁ savyañjanāmupadiśet paridīpayet, ayatnataḥ kauśika sa kulaputro vā kuladuhitā vā bahutaraṁ puṇyaṁ prasavet||
atha khalu śakro devānāmindro bhagavantametadavocat-iyamapi bhagavan prajñāpāramitā upadeṣṭavyāḥ? evamukte bhagavān śakraṁ devānāmindrametadavocat-iyamapi kauśika prajñāpāramitā upadeṣṭavyā abudhyamānasya kulaputrasya vā kuladuhiturvā| tatkasya hetoḥ? utpatsyate hi kauśika anāgate'dhvani prajñāpāramitāprativarṇikā| tatra abudhyamānaḥ kulaputro vā kuladuhitā vā anuttarāṁ samyaksaṁbodhimabhisaṁboddhukāmo mā praṇaṁkṣīttāṁ prajñāpāramitā prativarṇikāṁ śrutvā||
atha khalu śakro devānāmindro bhagavantametadavocat-kathaṁ bhagavan anāgate'dhvani prajñāpāramitāprativarṇikā veditavyā-iyaṁ sā prajñāpāramitāprativarṇikopadiśyata iti? evamukte bhagavān śakraṁ devānāmindrametadavocat-bhaviṣyanti kauśika anāgate'dhvani eke bhikṣavaḥ abhāvitakāyā abhāvitaśīlā abhāvitacittā abhāvitaprajñā eḍamūkajātīyā prajñāparihīṇāḥ| te prajñāpāramitāmupadekṣyāma iti tasyāḥ prativarṇikāmupadekṣyanti| kathaṁ ca kauśika prajñāpāramitāprativarṇikāmupadekṣyanti? rūpavināśo rūpānityatetyupadekṣyanti| evaṁ vedanāsaṁjñāsaṁskārāḥ| vijñānavināśo vijñānānityatetyupadekṣyanti| evaṁ copadekṣyanti-ya evaṁ gaveṣayiṣyati, sa prajñāpāramitāyāṁ cariṣyatīti| iyaṁ sā kauśika prajñāpāramitāprativarṇikā veditavyā| na khalu punaḥ kauśika rūpavināśo rūpānityatā draṣṭavyā| evaṁ vedanāsaṁjñāsaṁskārāḥ| na khalu punaḥ kauśika vijñānavināśo vijñānānityatā draṣṭavyā| sacedevaṁ paśyati, prajñāpāramitāprativarṇikāyāṁ carati| tasmāttarhi kauśika kulaputreṇa vā kuladuhitrā vā prajñāpāramitāyā artha upadeṣṭavyaḥ| prajñāpāramitāyā arthamupadiśan kulaputro vā kuladuhitā vā bahutaraṁ puṇyaṁ prasavet||
punaraparaṁ kauśika yāvanto jambūdvīpe sattvāḥ, tān sarvān kaścideva kulaputro vā kuladuhitā vā srotaāpattiphale pratiṣṭhāpayet| tatkiṁ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṁ bahu puṇyaṁ prasavet? śakra āha-bahu bhagavan, bahu sugata| bhagavānāha-ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṁ puṇyaṁ prasavet, ya imāṁ prajñāpāramitāmantaśaḥ pustakagatāmapi kṛtvā abhiśraddadhadabhiśraddadhate, avakalpayannavakalpayate, adhimuñcannadhimuñcate, prasannacittaḥ prasannacittāya, adhyāśayasaṁpanno'dhyāśayasaṁpannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt, antaśo likhanāyāpi vācanāyāpi akilāsitayā saṁpādayiṣyati, udyukto'muṁ grāhayiṣyati, saṁdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṁpraharṣayiṣyati, vācā neṣyati vineṣyati anuneṣyati, arthamasyā asmai saṁprakāśayiṣyati, evaṁ cāsya cittaṁ viśodhayiṣyati, nirvicikitsaṁ kariṣyati, evaṁ cainaṁ vakṣyati-ehi tvaṁ kulaputra asminneva bodhisattvamārge śikṣasva| atra hi tvaṁ śikṣamāṇaścaran vyāyacchamānaḥ kṣipramevānuttarāṁ samyaksaṁbodhimabhisaṁbhotsyase, abhisaṁbudhya ca aparimitaṁ sattvadhātumanuttare upadhisaṁkṣaye'bhivineṣyasi yaduta bhūtakoṭiprabhāvanatāyāmiti| evaṁ ca vācaṁ bhāṣeta-eteṣāmeva tvaṁ kulaputra dharmāṇāṁ lābhī bhava yaduta prajñāpāramitāpratisaṁyuktānāmiti| ayameva kauśika tataḥ paurvakātkulaputrataḥ kuladuhitṛto vā sakāśādbahutaraṁ puṇyaṁ prasavet| tatkasya hetoḥ? ato hi kauśika srotaāpattiphalaṁ prabhāvyate||
tiṣṭhatu khalu punaḥ kauśika jāmbūdvīpakān sarvasattvān srotaāpattiphale pratiṣṭhāpya puṇyābhisaṁskāraḥ, yāvantaḥ kauśika cāturmahādvīpake lokadhātau sattvāḥ, tānapi sarvān kaścideva kulaputro vā kuladuhitā vā srotaāpattiphale pratiṣṭhāpayet ||
tiṣṭhatu khalu punaḥ kauśika cāturmahādvīpake lokadhātau sarvasattvān srotaāpattiphale pratiṣṭhāpya puṇyābhisaṁskāraḥ, yāvantaḥ kauśika sāhasre cūlike lokadhātau sattvāḥ, tānapi sarvān kaścideva kulaputro vā kuladuhitā vā srotaāpattiphale pratiṣṭhāpayet||
tiṣṭhatu khalu punaḥ kauśika sāhasre cūlike lokadhātau sarvasattvān srotaāpattiphale pratiṣṭhāpya puṇyābhisaṁskāraḥ, yāvantaḥ kauśika dvisāhasre madhyame lokadhātau sattvāḥ, tānapi sarvān kaścideva kulaputro vā kuladuhitā vā srotaāpattiphale pratiṣṭhāpayet||
tiṣṭhatu khalu punaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvān srotaāpattiphale pratiṣṭhāpya puṇyābhisaṁskāraḥ, yāvantaḥ kauśika trisāhasramahāsāhasre lokadhātau sattvāḥ, tānapi sarvān kaścideva kulaputro vā kuladuhitā vā srotaāpattiphale pratiṣṭhāpayet||
tiṣṭhatu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvān srotaāpattiphale pratiṣṭhāpya puṇyābhisaṁskāraḥ, yāvantaḥ kauśika gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ, tānapi sarvān kaścideva kulaputro va kuladuhitā vā srotaāpattiphale pratiṣṭhāpayet| tatkiṁ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṁ bahu puṇyaṁ prasavet? śakra āha-bahu bhagavan, bahu sugata||
bhagavānāha-ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṁ puṇyaṁ prasavet, ya imāṁ prajñāpāramitāmantaśaḥ pustakagatāmapi kṛtvā abhiśraddadhadabhiśraddadhate, avakalpayannavakalpayate, adhimuñcannadhimuñcate, prasannacittaḥ prasannacittāya, adhyāśayasaṁpanno'dhyāśayasaṁpannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt, antaśo likhanāyāpi vācanāyāpi akilāsitayā saṁpādayiṣyati, udyukto'muṁ grāhayiṣyati, saṁdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṁpraharṣayiṣyati, vācā neṣyati vineṣyati anuneṣyati, arthamasyā asmai saṁprakāśayiṣyati, evaṁ cāsya cittaṁ viśodhayiṣyati, nirvicikitsaṁ kariṣyati, evaṁ cainaṁ vakṣyati-ehi tvaṁ kulaputra asminneva bodhisattvamārge śikṣasva| atra hi tvaṁ śikṣamāṇaścaran vyāyacchamānaḥ kṣipramevānuttarāṁ samyaksaṁbodhimabhisaṁbhotsyase| abhisaṁbudhya ca aparimitaṁ sattvadhātumanuttare upadhisaṁkṣaye'bhivineṣyasi yaduta bhūtakoṭiprabhāvanatāyāmiti| evaṁ ca vācaṁ bhāṣeta-eteṣāmapi tvaṁ kulaputra dharmāṇāṁ lābhī bhava yaduta prajñāpāramitāpratisaṁyuktānāmiti| ayameva kauśika tataḥ paurvakātkulaputrataḥ kuladuhitṛto vā sakāśādbahutaraṁ puṇyaṁ prasavet| tatkasya hetoḥ? ato hi kauśika srotaāpattiphalaṁ prabhāvyate||
punaraparaṁ kauśika yo hi kaścideva kulaputro vā kuladuhitā vā yāvanto jambūdvīpe sattvāḥ, tān sarvān sakṛdāgāmiphale pratiṣṭhāpayet| tatkiṁ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṁ bahu puṇyaṁ prasavet? śakra āha-bahu bhagavan, bahu sugata| bhagavānāha-ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṁ puṇyaṁ prasavet, ya imāṁ prajñāpāramitāmantaśaḥ pustakagatāmapi kṛtvā abhiśraddadhadabhiśraddadhate, avakalpayannavakalpayate, adhimuñcannadhimuñcate, prasannacittaḥ prasannacittāya, adhyāśayasaṁpanno'dhyāśayasaṁpannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāyādhyaśayena dadyāt, antaśo likhanāyāpi vācanāyāpi akilāsitayā saṁpādayiṣyati, udyukto'muṁ grāhayiṣyati, saṁdarśayiṣyati samadāpayiṣyati samuttejayiṣyati saṁpraharṣayiṣyati, vācā neṣyati vineṣyati anuneṣyati, arthamasyā asmai saṁprakāśayiṣyati, evaṁ cāsya cittaṁ viśodhayiṣyati, nirvicikitsaṁ kariṣyati, evaṁ cainaṁ vakṣyati-ehi tvaṁ kulaputra asminneva bodhisattvamārge śikṣasva|
atra hi tvaṁ śikṣamāṇaścaran vyāyacchamānaḥ kṣipramevānuttarāṁ samyaksaṁbodhimabhisaṁbhotsyase| abhisaṁbudhya ca aparimitaṁ sattvadhātumanuttare upadhisaṁkṣaye'bhivineṣyasi yaduta bhūtakoṭiprabhāvanatāyāmiti| evaṁ ca vācaṁ bhāṣeta-eteṣāmeva tvaṁ kulaputra dharmāṇāṁ lābhī bhava yaduta prajñāpāramitāpratisaṁyuktānāmiti| ayameva kauśika tataḥ paurvakātkulaputrataḥ kuladuhitṛto vā sakāśādbahutaraṁ puṇyaṁ prasavet| tatkasya hetoḥ? ato hi kauśika sakṛdāgāmiphalaṁ prabhāvyate| tiṣṭhatu khalu punaḥ kauśika jāmbūdvīpakān sarvasattvān sakṛdāgāmiphale pratiṣṭhāpya puṇyābhisaṁskāraḥ, yāvantaḥ kauśika cāturmahādvīpake lokadhātau sattvāḥ, tānapi sarvān kaścideva kulaputro vā kuladuhitā vā sakṛdāgāmiphale pratiṣṭhāpayet| tiṣṭhatu khalu punaḥ kauśika cāturmahādvīpake lokadhātau sarvasatvān sakṛdāgāmiphale pratiṣṭhāpya puṇyabhisaṁskāraḥ, yāvantaḥ kauśika sāhasre cūlike lokadhātau sattvāḥ, tānapi sarvān kaścideva kulaputro vā kuladuhitā vā sakṛdāgāmiphale pratiṣṭhāpayet| tiṣṭhatu khalu punaḥ kauśika sāhasre cūlike lokadhātau sarvasattvān sakṛdāgāmiphale pratiṣṭhāpya puṇyābhisaṁskāraḥ, yāvantaḥ kauśika dvisāhasre madhyame lokadhātau sattvāḥ, tānapi sarvān kaścideva kulaputro vā kuladuhitā vā sakṛdāgāmiphale pratiṣṭhāpayet|
tiṣṭhātu khalu punaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvān sakṛdāgāmiphale pratiṣṭhāpya puṇyābhisaṁskāraḥ, yāvantaḥ kauśika trisāhasramahāsāhasre lokadhātau sattvāḥ, tānapi sarvān kaścideva kulaputro vā kuladuhitā vā sakṛdāgāmiphale pratiṣṭhāpayet| tiṣṭhatu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvān sakṛdāgāmiphale pratiṣṭhāpya puṇyābhisaṁskāraḥ, yāvantaḥ kauśika gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ, tānapi sarvān kaścideva kulaputro vā kuladuhitā vā sakṛdāgāmiphale pratiṣṭhāpayet| tatkiṁ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṁ bahu puṇyaṁ prasavet? śakra āha-bahu bhagavan, bahu sugata||
bhagavānāha-ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṁ puṇyaṁ prasavet, ya imāṁ prajñāpāramitāmantaśaḥ pustakagatāmapi kṛtvā abhiśraddadhadabhiśraddadhate, avakalpayannavakalpayate, adhimuñcannadhimuñcate, prasannacittaḥ prasannacittāya, adhyāśayasaṁpanno'dhyāśayasaṁpannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt, antaśo likhanāyāpi vācanāyāpi akilāsitayā saṁpādayiṣyati, udyukto'muṁ grāhayiṣyati, saṁdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṁpraharṣayiṣyati, vācā neṣyati vineṣyati anuneṣyati, arthamasyā asmai saṁprakāśayiṣyati, evaṁ cāsya cittaṁ viśodhayiṣyati, nirvicikitsaṁ kariṣyati, evaṁ cainaṁ vakṣyati-ehi tvaṁ kulaputra asminneva bodhisattvamārge śikṣasva| atra hi tvaṁ śikṣamāṇaścaran vyāyacchamānaḥ kṣipramevānuttarāṁ samyaksaṁbodhimabhisaṁbhotsyase| abhisaṁbudhya ca aparimitaṁ sattvadhātumanuttare upadhisaṁkṣaye'bhivineṣyasi yaduta bhūtakoṭiprabhāvanatāyāmiti| evaṁ ca vācaṁ bhāṣeta-eteṣāmeva tvaṁ kulaputra dharmāṇāṁ lābhī bhava yaduta prajñāpāramitāpratisaṁyuktānāmiti| ayameva kauśika tataḥ paurvakātkulaputrataḥ kuladuhitṛto vā sakāśādbahutaraṁ puṇyaṁ prasavet| tatkasya hetoḥ? ato hi kauśika sakṛdāgāmiphalaṁ prabhāvyate||
punaraparaṁ kauśika yo hi kaścideva kulaputro vā kuladuhitā vā yāvanto jambūdvīpe sattvāḥ, tān sarvānanāgāmiphale pratiṣṭhāpayet| tatkiṁ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṁ bahu puṇyaṁ prasavet? śakra āha-bahu bhagavan bahu sugata||
bhagavānāha-ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṁ puṇyaṁ prasavet, ya imāṁ prajñāpāramitāmantaśaḥ pustakagatāmapi kṛtvā abhiśraddadhadabhiśraddadhate, avakalpayannavakalpayate, adhimuñcannadhimuñcate, prasannacittaḥ prasannacittāya, adhyāśayasaṁpanno'dhyāśayasaṁpannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt, antaśo likhanāyāpi vācanāyāpi akilāsitayā saṁpādayiṣyati, udyukto'muṁ grāhayiṣyati, saṁdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṁpraharṣayiṣyati, vācā neṣyati vineṣyati anuneṣyati, arthamasyā asmai saṁprakāśayiṣyati, evaṁ cāsya cittaṁ viśodhayiṣyati, nirvicikitsaṁ kariṣyati, evaṁ cainaṁ vakṣyati-ehi tvaṁ kulaputra asminneva bodhisattvamārge śikṣasva| atra hi tvaṁ śikṣamāṇaścaran vyāyacchamānaḥ kṣipramevānuttarāṁ samyaksaṁbodhimabhisaṁbhotsyase| abhisaṁbudhya ca aparimitaṁ sattvadhātumanuttare upadhisaṁkṣaye'bhivineṣyasi yaduta bhūtakoṭiprabhāvanatāyāmiti| evaṁ ca vācaṁ bhāṣeta-eteṣāmevaṁ tvaṁ kulaputra dharmāṇāṁ lābhī bhava, yaduta prajñāpāramitāpratisaṁyuktānāmiti| ayameva tato bahutaraṁ puṇyaṁ prasavet| tatkasya hetoḥ? ato hi kauśika anāgāmiphalaṁ prabhāvyate|
tiṣṭhatu khalu punaḥ kauśika jambūdvīpakān sarvasattvānanāgāmiphale pratiṣṭhāpya puṇyābhisaṁskāraḥ, yāvantaḥ kauśika caturmahādvīpake lokadhātau sattvāḥ, tānapi sarvān kaścideva kulaputro vā kuladuhitā vā anāgāmiphale pratiṣṭhāpayet| tiṣṭhatu khalu punaḥ kauśika cāturmahādvīpake lokadhātau sarvasattvānanāgāmiphale pratiṣṭhāpya puṇyābhisaṁskāraḥ, yāvantaḥ kauśika sāhasre cūlike lokadhātau sattvāḥ, tānapi sarvān kaścideva kulaputro vā kuladuhitā vā anāgāmiphale pratiṣṭhāpayet| tiṣṭhatu khalu punaḥ kauśika sāhasre cūlike lokadhātau sarvasattvānanāgāmiphale pratiṣṭhāpya puṇyābhisaṁskāraḥ, yāvantaḥ kauśika dvisāhasre madhyame lokadhātau sattvāḥ, tānapi sarvān kaścideva kulaputro vā kuladuhitā vā anāgāmiphale pratiṣṭhāpayet| tiṣṭhatu khalu punaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvānanāgāmiphale pratiṣṭhāpya puṇyābhisaṁskāraḥ, yāvantaḥ kauśika trisāhasramahāsāhasre lokadhātau sattvāḥ, tānapi sarvān kaścideva kulaputro vā kuladuhitā vā anāgāmiphale pratiṣṭhāpayet| tiṣṭhatu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvānanāgāmiphale pratiṣṭhāpya puṇyābhisaṁskāraḥ, yāvantaḥ kauśika gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ, tānapi sarvān kaścideva kulaputro vā kuladuhitā vā anāgāmiphale pratiṣṭhāpayet| tatkiṁ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṁ bahu puṇyaṁ prasavet? śakra āha-bahu bhagavan, bahu sugata||
bhagavānāha-ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā tatonidānaṁ bahutaraṁ puṇyaṁ prasavet, ya imāṁ prajñāpāramitāmantaśaḥ pustakagatāmapi kṛtvā abhiśraddadhadabhiśraddadhate, avakalpayannavakalpayate, adhimuñcannadhimuñcate, prasannacittaḥ prasannacittāya, adhyāśayasaṁpanno'dhyāśayasaṁpannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt, antaśo likhanāyāpi vācanāyāpi akilāsitayā saṁpādayiṣyati, udyukto'muṁ grāhayiṣyati, saṁdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṁpraharṣayiṣyati, vācā neṣyati vineṣyati anuneṣyati, arthamasyā asmai saṁprakāśayiṣyati, evaṁ cāsya cittaṁ viśodhayiṣyati, nirvicikitsaṁ kariṣyati, evaṁ cainaṁ vakṣyati-ehi tvaṁ kulaputra asminneva bodhisattvamārge śikṣasva| atra hi tvaṁ śikṣamāṇaścaran vyāyacchamānaḥ kṣipramevānuttarāṁ samyaksaṁbodhimabhisaṁbhotsyase| abhisaṁbudhya ca aparimitaṁ sattvadhātumanuttare upadhisaṁkṣaye'bhivineṣyasi yaduta bhūtakoṭiprabhāvanatāyāmiti| evaṁ ca vācaṁ bhāṣeta-eteṣāmeva tvaṁ kulaputra dharmāṇāṁ lābhī bhava, yaduta prajñāpāramitāpratisaṁyuktānāmiti| ayameva tato bahutaraṁ puṇyaṁ prasavet| tatkasya hetoḥ? ato hi kauśika anāgāmiphalaṁ prabhāvyate||
punaraparaṁ kauśika yo hi kaścideva kulaputro vā kuladuhitā va yāvanto jambūdvīpe sattvāḥ, tānapi sarvānarhattve pratiṣṭhāpayet| tatkiṁ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṁ bahu puṇyaṁ prasavet? śakra āha-bahu bhagavan, bahu sugata| bhagavānāha-ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṁ puṇyaṁ prasavet, ya imāṁ prajñāpāramitāmantaśaḥ pustakagatāmapi kṛtvā abhiśraddadhadabhiśraddadhate, avakalpayannavakalpayate, adhimuñcannadhimuñcate, prasannacittaḥ prasannacittāya, adhyāśayasaṁpanno'dhyāśayasaṁpannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt, antaśo likhanāyāpi vācanāyāpi akilāsitayā saṁpādayiṣyati, udyukto'muṁ grāhayiṣyati, saṁdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṁpraharṣayiṣyati, vācā neṣyati vineṣyati anuneṣyati, arthamasyā asmai saṁprakāśayiṣyati, evaṁ cāsya cittaṁ viśodhayiṣyati, nirvicikitsaṁ kariṣyati, evaṁ cainaṁ vakṣyati-ehi tvaṁ kulaputra asminneva bodhisattvamārge śikṣasva| atra hi tvaṁ śikṣamāṇaścaran vyāyacchamānaḥ kṣipramevānuttarāṁ samyaksaṁbodhimabhisaṁbhotsyase| abhisaṁbudhya ca aparimitaṁ sattvadhātumanuttare upadhisaṁkṣaye'bhivineṣyasi yaduta bhūtakoṭiprabhāvanatāyāmiti|
evaṁ ca vācaṁ bhāṣeta-eteṣāmeva tvaṁ kulaputra dharmāṇāṁ lābhī bhava yaduta prajñāpāramitāpratisaṁyuktānāmiti| ayameva tato bahutaraṁ puṇyaṁ prasavet| tatkasya hetoḥ? ato hi kauśika arhattvaṁ prabhāvyate| evaṁ cāsya utsāhaṁ vardhayiṣyati-yathā yathā hi tvaṁ kulaputra prajñāpāramitāyāṁ śikṣiṣyase, tathā tathā tvamanupūrveṇa buddhadharmāṇāṁ lābhī bhaviṣyasi, āsannaśca bhaviṣyasyanuttarāyāḥ samyaksaṁbodheḥ| atra hi tvaṁ śikṣāyāṁ śikṣamāṇaścaran vyāyacchamānaḥ srotaāpattiphalaṁ prabhāvayiṣyasi, sakṛdāgāmiphalaṁ prabhāvayiṣyasi, anāgāmiphalaṁ prabhāvayiṣyasi, arhattvaṁ prabhāvayiṣyasi, pratyekabuddhatvaṁ prabhāvayiṣyasi, samyaksaṁbuddhatvaṁ prabhāvayiṣyasīti| tiṣṭhatu khalu punaḥ kauśika jāmbūdvīpakān sarvasattvānarhatve pratiṣṭhāpya puṇyābhisaṁskāraḥ, yāvantaḥ kauśika cāturmahādvīpake lokadhātau sattvāḥ, tānapi sarvān kaścideva kulaputro vā kuladuhitā vā arhattve pratiṣṭhāpayet| tiṣṭhatu khalu punaḥ kauśika cāturmahādvīpake lokadhātau sarvasattvānarhattve pratiṣṭhāpya puṇyābhisaṁskāraḥ, yāvantaḥ kauśika sāhasre cūlike lokadhātau sattvāḥ, tānapi sarvān kaścideva kulaputro vā kuladuhitā vā arhattve pratiṣṭhāpayet| tiṣṭhatu khalu punaḥ kauśika sāhasre cūlike lokadhātau sarvasattvānarhattve pratiṣṭhāpya puṇyābhisaṁskāraḥ, yāvantaḥ kauśika dvisāhasre madhyame lokadhātau sattvāḥ, tānapi sarvān kaścideva kulaputro vā kuladuhitā vā arhattve pratiṣṭhāpayet|
tiṣṭhatu khalu punaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvānarhattve pratiṣṭhāpya puṇyābhisaṁskāraḥ, yāvantaḥ kauśika trisāhasramahāsāhasre lokadhātau sattvāḥ, tānapi sarvān kaścideva kulaputro vā kuladuhitā vā arhattve pratiṣṭhāpayet| tiṣṭhatu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvānarhattve pratiṣṭhāpya puṇyābhisaṁskāraḥ, yāvantaḥ kauśika gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ, tānapi sarvān kaścideva kulaputro vā kuladuhitā vā arhattve pratiṣṭhāpayet| tatkiṁ manyase kauśike api nu sa kulaputro vā kuladuhitā vā tatonidānaṁ bahu puṇyaṁ prasavet? śakra āha-bahu bhagavan, bahu sugata| saṁkhyā api bhagavaṁstasya puṇyaskandhasya na sukarā kartum| gaṇanāpi upamāpi aupamyamapi upanisāpi upaniṣadapi bhagavaṁstasya puṇyaskandhasya na sukarā kartum||
bhagavānāha-ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṁ puṇyaṁ prasavet, ya imāṁ prajñāpāramitāmantaśaḥ pustakagatāmapi kṛtvā abhiśraddadhadabhiśraddadhate, avakalpayannavakalpayate, adhimuñcannadhimuñcate, prasannacittaḥ prasannacittāya, adhyāśayasaṁpanno'dhyāśayasaṁpannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt, antaśo likhanāyāpi vācanāyāpi akilāsitayā saṁpādayiṣyati, udyukto'muṁ grāhayiṣyati, samādāpayiṣyati samuttejayiṣyati saṁpraharṣayiṣyati, vācā neṣyati vineṣyati anuneṣyati, arthamasyā asmai saṁprakāśayiṣyati, evaṁ cāsya cittaṁ viśodhayiṣyati, nirvicikitsaṁ kariṣyati, evaṁ cainaṁ vakṣyati-ehi tvaṁ kulaputra asminneva bodhisattvamārge śikṣasva| atra hi tvaṁ śikṣamāṇaścaran vyāyacchamānaḥ kṣipramevānuttarāṁ samyaksaṁbodhimabhisaṁbhotsyase| abhisaṁbudhya ca aparimitaṁ sattvadhātumanuttare upadhisaṁkṣaye'bhivineṣyasi yaduta bhūtakoṭiprabhāvanatāyāmiti|
evaṁ ca vācaṁ bhāṣeta-eteṣāmeva tvaṁ kulaputra dharmāṇāṁ lābhī bhava, yaduta prajñāpāramitāpratisaṁyuktānāmiti| ayameva tato bahutaraṁ puṇyaṁ prasavet| tatkasya hetoḥ? ato hi kauśika arhattvaṁ prabhāvyate| evaṁ ca asyotsāhaṁ vardhayiṣyati-yathā yathā hi tvaṁ kulaputra prajñāpāramitāyāṁ śikṣiṣyase, tathā tathā tvamanupūrveṇa buddhadharmāṇāṁ lābhī bhaviṣyasi, āsannaśca bhaviṣyasyanuttarāyāḥ samyaksaṁbodheḥ| atra hi tvaṁ śikṣāyāṁ śikṣamāṇaścaran vyāyacchamānaḥ srotaāpattiphalaṁ prabhāvayiṣyasi, sakṛdāgāmiphalaṁ prabhāvayiṣyasi, anāgāmiphalaṁ prabhāvayiṣyasi, arhattvaṁ prabhāvayiṣyasi, pratyekabuddhatvaṁ prabhāvayiṣyasi, samyaksaṁbuddhatvaṁ prabhāvayiṣyasi| iti||
punaraparaṁ kauśika yāvanto jambūdvīpe sattvāḥ, tānapi sarvān kaścideva kulaputro vā kuladuhitā vā pratyekabuddhatve pratiṣṭhāpayet| tatkiṁ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṁ bahu puṇyaṁ prasavet? śakra āha-bahu bhagavan, bahu sugataḥ| bhagavānāha-ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṁ puṇyaṁ prasavet ya imāṁ prajñāpāramitāmantaśaḥ pustakagatāmapi kṛtvā abhiśraddadhadabhiśraddadhate, avakalpayannavakalpayate, adhimuñcannadhimuñcate, prasannacittaḥ prasannacittāya, adhyāśayasaṁpanno'dhyāśayasaṁpannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt, antaśo likhanāyāpi vācanāyāpi akilāsitayā saṁpādayiṣyati, udyukto'muṁ grāhayiṣyati, saṁdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṁpraharṣayiṣyati, vācā neṣyati vineṣyati anuneṣyati, arthamasyā asmai saṁprakāśayiṣyati, evaṁ cāsya cittaṁ viśodhayiṣyati, nirvicikitsaṁ kariṣyati, evaṁ cainaṁ vakṣyati-ehi tvaṁ kulaputra asminneva bodhisattvamārge śikṣasva|
atra hi tvaṁ śikṣamāṇaścaran vyāyacchamānaḥ kṣipramevānuttarāṁ samyaksaṁbodhimabhisaṁbhotsyase| abhisaṁbudhya ca aparimitaṁ sattvadhātumanuttare upadhisaṁkṣaye'bhivineṣyasi yaduta bhūtakoṭiprabhāvanatāyāmiti| evaṁ ca vācaṁ bhāṣeta-eteṣāmeva tvaṁ kulaputra dharmāṇāṁ lābhī bhava yaduta prajñāpāramitāpratisaṁyuktānāmiti| ayameva tato bahutaraṁ puṇyaṁ prasavet| tatkasya hetoḥ? ato hi kauśika pratyekabuddhatvaṁ prabhāvyate| evaṁ cāsyotsāhaṁ vardhayiṣyati-yathā yathā hi tvaṁ kulaputra prajñāpāramitāyāṁ śikṣiṣyase, tathā tathā tvamanupūrveṇa buddhadharmāṇāṁ lābhī bhaviṣyasi, āsannaśca bhaviṣyasyanuttarāyāḥ samyaksaṁbodheḥ| atra hi tvaṁ śikṣāyāṁ śikṣamāṇaścaran vyāyacchamānaḥ kṣiprameva srotaāpattiphalaṁ prabhāvayiṣyasi, sakṛdāgāmiphalaṁ prabhāvayiṣyasi, anāgāmiphalaṁ prabhāvayiṣyasi, arhattvaṁ prabhāvayiṣyasi, pratyekabuddhatvaṁ prabhāvayiṣyati, samyaksaṁbuddhatvaṁ prabhāvayiṣyasīti| tiṣṭhatu khalu punaḥ kauśika jambūdvīpakān sarvasattvān pratyekabuddhatve pratiṣṭhāpya puṇyābhisaṁskāraḥ, yāvantaḥ kauśika cāturmahādvīpake lokadhātau sattvāḥ, tānapi sarvān kaścideva kulaputro vā kuladuhitā vā pratyekabuddhatve pratiṣṭhāpayet| tiṣṭhatu khalu punaḥ kauśika cāturmahādvīpake loakadhātau sarvasattvān pratyekabuddhatve pratiṣṭhāpya puṇyābhisaṁskāraḥ, yāvantaḥ kauśika sāhasre cūlike lokadhātau sattvāḥ, tānapi sarvān kaścideva kulaputro vā kuladuhitā vā pratyekabuddhatve pratiṣṭhāpayet|
tiṣṭhatu khalu punaḥ kauśika sāhasre cūlike lokadhātau sarvasattvān pratyekabuddhatve pratiṣṭhāpya puṇyābhisaṁskāraḥ, yāvantaḥ kauśika dvisāhasre madhyame lokadhātau sattvāḥ, tānapi sarvān kaścideva kulaputro vā kuladuhitā vā pratyekabuddhatve pratiṣṭhāpayet| tiṣṭhatu khalu punaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvān pratyekabuddhatve pratiṣṭhāpya puṇyābhisaṁskāraḥ, ye'pi kecitkauśika trisāhasramahāsāhasre lokadhātau sattvāḥ, tānapi sarvān kaścideva kulaputro vā kuladuhitā vā pratyekabuddhatve pratiṣṭhāpayet| tiṣṭhatu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvān pratyekabuddhatve pratiṣṭhāpya puṇyābhisaṁskāraḥ, yāvantaḥ kauśika gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ, tānapi sarvān kaścideva kulaputro vā kuladuhitā vā pratyekabuddhatve pratiṣṭhāpayet| tatkiṁ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṁ bahu puṇyaṁ prasavet? śakra āha-bahu bhagavan, bahu sugata||
bhagavānāha-ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṁ puṇyaṁ prasavet, ya imāṁ prajñāpāramitāmantaśaḥ pustakagatāmapi kṛtvā abhiśraddadhadabhiśraddadhate, avakalpayannavakalpayate, adhimuñcannadhimuñcate, prasannacittaḥ prasannacittāya, adhyāśayasaṁpanno'dhyāśayasaṁpannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāyādhyāśayena dadyāt, antaśo likhanāyāpi vācanāyāpi akilāsitayā saṁpādayiṣyati, adyukto'muṁ grāhayiṣyati, saṁdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṁpraharṣayiṣyati, vācā neṣyati vineṣyati anuneṣyati, arthamasyā asmai saṁprakāśayiṣyati, evaṁ cāsya cittaṁ viśodhayiṣyati, nirvicikitsaṁ kariṣyati, evaṁ cainaṁ vakṣyati-ehi tvaṁ kulaputra asminneva bodhisattvamārge śikṣasva-atra hi tvaṁ śikṣamāṇaścaran vyāyacchamānaḥ kṣipramevānuttarāṁ samyaksaṁbodhimabhisaṁbhotsyase |
abhisaṁbudhya ca aparimitaṁ sattvadhātumanuttare upadhisaṁkṣaye'bhivineṣyasi yaduta bhūtakoṭiprabhāvanatāyāmiti| evaṁ ca vācaṁ bhāṣeta-eteṣāmeva tvaṁ kulaputra dharmāṇāṁ lābhī bhava yaduta prajñāpāramitāpratisaṁyuktānāmiti| ayameva tato bahutaraṁ puṇyaṁ prasavet| tatkasya hetoḥ? ato hi kauśika pratyekabuddhatvaṁ prabhāvyate| evaṁ cāsya utsāhaṁ vardhayiṣyasi-yathā yathā hi tvaṁ kulaputra prajñāpāramitāyāṁ śikṣiṣyase, tathā tathā tvamanupūrveṇa buddhadharmāṇāṁ lābhī bhaviṣyasi, āsannaśca bhaviṣyasyanuttarāyāḥ samyaksaṁbodheḥ| atra hi tvaṁ śikṣāyāṁ śikṣamāṇaścaran vyāyacchamānaḥ srotaāpattiphalaṁ prabhāvayiṣyasi, sakṛdāgāmiphalaṁ prabhāvayiṣyasi, anāgāmiphalaṁ prabhāvayiṣyasi, arhattvaṁ prabhāvayiṣyasi, samyaksaṁbuddhatvaṁ prabhāvayiṣyasīti||
punaraparaṁ kauśika yāvanto jambūdvīpe sattvāḥ, teṣāṁ sarveṣāṁ kaścideva kulaputro vā kuladuhitā vā anuttarāyāṁ samyaksaṁbodhau cittaṁ samutpādayet, yaścānyaḥ kaścitkauśika kulaputro vā kuladuhitā vā teṣāṁ sarveṣāmanuttarāyāṁ samyaksaṁbodhau cittamutpādya tebhya imāṁ prajñāpāramitāṁ likhitvā dadyāt| yo vā kauśika kulaputro vā kuladuhitā vā avinivartanīyāya bodhisattvāya mahāsattvāya enāṁ prajñāpāramitāṁ likhitvā upanāmayet, atraiva prajñāpāramitāyāṁ śikṣiṣyate, yogamāpatsyate| atraiva prajñāpāramitāṁ bhāvayan vṛddhiṁ virūḍhiṁ vipulatāṁ gataḥ paripūrayiṣyati buddhadharmāniti| ayaṁ tasmātpaurvakātkulaputrataḥ kuladuhitṛto vā sakāśādbahutaraṁ puṇyaṁ prasavet| tatkasya hetoḥ? niyatameṣo'nuttarāṁ samyaksaṁbodhimabhisaṁbudhya sattvānāṁ duḥkhasyāntaṁ kariṣyatīti| tiṣṭhatu khalu punaḥ kauśika jāmbūdvīpakānāṁ sarvasattvānāmanuttarāyāṁ samyaksaṁbodhau cittamutpādya puṇyābhisaṁskāraḥ, yāvantaḥ kauśika cāturmahādvīpake lokadhātau sattvāḥ, teṣāmapi sarveṣāṁ kaścideva kulaputro vā kuladuhitā vā anuttarāyāṁ samyaksaṁbodhau cittamutpādayet|
tiṣṭhatu khalu punaḥ kauśika cāturmahādvīpake lokadhātau sarvasattvānāmanuttarāyāṁ samyaksaṁbodhau cittamutpādya puṇyābhisaṁskāraḥ, yāvantaḥ kauśika sāhasre cūlike lokadhātau sattvāḥ, teṣāmapi sarveṣāṁ kaścideva kulaputro vā kuladuhitā vā anuttarāyāṁ samyaksaṁbodhau cittamutpādayet| tiṣṭhatu khalu punaḥ kauśika sāhasre cūlike lokadhātau sarvasattvānāmanuttarāyāṁ samyaksaṁbodhau cittamutpādya puṇyābhisaṁskāraḥ, yāvantaḥ kauśika dvisāhasre madhyame lokadhātau sattvāḥ, teṣāmapi sarveṣāṁ kaścideva kulaputro vā kuladuhitā vā anuttarāyāṁ samyaksaṁbodhau cittamutpādayet| tiṣṭhatu khalu punaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvānāmanuttarāyāṁ samyaksaṁbodhau cittamutpādya puṇyābhisaṁskāraḥ, yāvantaḥ kauśika trisāhasramahāsāhasre lokadhātau sattvāḥ, teṣāmapi sarveṣāṁ kaścideva kulaputro vā kuladuhitā vā anuttarāyāṁ samyaksaṁbodhau cittamutpādayet| tiṣṭhatu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvānāmanuttarāyāṁ samyaksaṁbodhau cittamutpādya puṇyābhisaṁskāraḥ, yāvantaḥ kauśika gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ, teṣāmapi sarveṣāṁ kaścideva kulaputro vā kuladuhitā vā anuttarāyāṁ samyaksaṁbodhau cittamutpādayet|
yaścānyaḥ kaścitkauśika kulaputro vā kuladuhitā vā teṣāṁ sarveṣāmanuttarāyāṁ samyaksaṁbodhau cittamutpādya tebhya imāṁ prajñāpāramitāṁ likhitvā dadyāt| yo vā kauśika kulaputro vā kuladuhitā vā avinivartanīyāya bodhisattvāya mahāsattvāya enāṁ prajñāpāramitāṁ likhitvā dadyāt, upanāmayet, atraiva prajñāpāramitāyāṁ śikṣiṣyate, yogamāpatsyate| evamasyeyaṁ prajñāpāramitā bhūyasyā mātrayā bhāvanāṁ vṛddhiṁ virūḍhiṁ vipulatāṁ paripūriṁ gamiṣyatīti| ayaṁ kauśiaka tataḥ paurvakātkulaputrataḥ kuladuhitṛto vā sakāśādbahutaraṁ puṇyaṁ prasavet| tatkasya hetoḥ? niyatameṣo'nuttarāṁ samyaksaṁbodhimabhisaṁbudhya sattvānāṁ duḥkhasyāntaṁ kariṣyatīti||
punaraparaṁ kauśika yāvanto jambūdvīpe sattvāḥ, te sarve avinivartanīyā bhaveyuranuttarāyāḥ samyaksaṁbodheḥ| tebhyaḥ kaścideva kulaputro vā kuladuhitā vā anuttarāṁ samyaksaṁbodhimabhisaṁprasthitebhya imāṁ prajñāpāramitāṁ pustakalikhitāṁ kṛtvā dadyādupanāmayet| yaśca tebhyaḥ kaścideva kulaputro vā kuladuhitā vā imāṁ prajñāpāramitāṁ pustakalikhitāṁ kṛtvā dadyādupanāmayet, sārthāṁ savyañjanāmupadiśet| tatkiṁ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṁ bahu puṇyaṁ prasavet? śakra āha-bahu bhagavan, bahu sugata| saṁkhyāpi bhagavaṁstasya puṇyaskandhasya na sukarā kartum| gaṇanāpi upamāpi aupamyamapi upanisāpi upaniṣadapi bhagavaṁstasya puṇyaskandhasya na sukarā kartum||
bhagavānāha-ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṁ puṇyaṁ prasavet, yasteṣāmavinivartanīyānāṁ bodhisattvānāṁ mahāsattvānāṁ kṣiprataramanuttarāṁ samyaksaṁbodhimabhisaṁboddhukāmebhya imāṁ prajñāpāramitāṁ pustakalikhitāṁ kṛtvā dadyāt, upanāmayet, sārthāṁ savyañjanāmupadiśet, iha ca tān prajñāpāramitāyāmavavadedanuśiṣyāt tiṣṭhatu khalu punaḥ kauśika jāmbūdvīpakebhyaḥ sarvasattvebhyo'vinivartanīyebhya imāṁ prajñāpāramitāmupanāmya puṇyābhisaṁskāraḥ, yāvantaḥ kauśika cāturmahādvīpake lokadhātau sattvāḥ, te'pi sarve'vinivartanīyā bhaveyuranuttarāyāḥ samyaksaṁbodheḥ|
tebhyo'pi kaścideva kulaputro vā kuladuhitā vā imāṁ prajñāpāramitāṁ pustakalikhitāṁ kṛtvā dadyādupanāmayet, sārthāṁ savyañjanāmudiśet| tiṣṭhatu khalu punaḥ kauśika cāturmahādvīpake lokadhātau sarvasattvebhyo'vinivartanīyebhya imāṁ prajñāpāramitāmupanāmya puṇyābhisaṁskāraḥ, yāvantaḥ kauśika sāhasre cūlike lokadhātau sattvāḥ, te'pi sarve'vinivartanīyā bhaveyuranuttarāyāḥ samyaksaṁbodheḥ| tebhyo'pi kaścideva kulaputro vā kuladuhitā vā imāṁ prajñāpāramitāṁ pustakalikhitāṁ kṛtvā dadyādupanāmayet, sārthāṁ savyañjanāmupadiśet| tiṣṭhatu khalu punaḥ kauśika sāhasre cūlike lokadhātau sarvasattvebhyo'vinivartanīyebhya imāṁ prajñāpāramitāmupanāmya puṇyābhisaṁskāraḥ, yāvantaḥ kauśika dvisāhasre madhyame lokadhātau sattvāḥ, te'pi sarve'vinivartanīyā bhaveyuranuttarāyāḥ samyaksaṁbodheḥ| tebhyo'pi kaścideva kulaputro vā kuladuhitā vā imāṁ prajñāpāramitāṁ pustakalikhitāṁ kṛtvā dadyādupanāmayet, sārthāṁ savyañjanāmupadiśet|
tiṣṭhatu khalu punaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvebhyo'vinivartanīyebhya imāṁ prajñāpāramitāmupanāmya puṇyābhisaṁskāraḥ, yāvantaḥ kauśika trisāhasramahāsāhasre lokadhātau sattvāḥ, te'pi sarve'vinivartanīyā bhaveyuranuttarāyāḥ samyaksaṁbodheḥ| tebhyo'pi kaścideva kulaputro vā kuladuhitā vā imāṁ prajñāpāramitāṁ pustakalikhitāṁ kṛtvā dadyādupanāmayet, sārthāṁ savyañjanāmupadiśet| tiṣṭhatu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvebhyo'vinivartanīyebhya imāṁ prajñāpāramitāmupanāmya puṇyābhisaṁskāraḥ, yāvantaḥ kauśika gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ, te'pi sarve'vinivartanīyā bhaveyuranuttarāyāḥ samyaksaṁbodheḥ| tebhyo'pi kaścideva kulaputro vā kuladuhitā vā imāṁ prajñāpāramitāṁ pustakalikhitāṁ kṛtvā dadyādupanāmayet, sārthāṁ savyañjanāmupadiśet| tatkiṁ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṁ bahu puṇyaṁ prasavet? śakra āha-bahu bhagavan, bahu sugata| saṁkhyāpi bhagavaṁstasya puṇyaskandhasya na sukarā kartum| gaṇanāpi upamāpi aupamyamapi upanisāpi bhagavaṁstasya puṇyaskandhasya na sukarā kartum||
bhagavānāha-ataḥ khalu punaḥ sa kauśika kulaputro va kuladuhitā vā bahutaraṁ puṇyaṁ prasavet, yasteṣāmavinivartanīyānāṁ bodhisattvānāṁ mahāsattvānāṁ kṣiprataramanuttarāṁ samyaksaṁbodhimabhisaṁboddhukāmebhya imāṁ prajñāpāramitāṁ pustakalikhitāṁ kṛtvā dadyādupanāmayet, sārthāṁ savyañjanāmupadiśet, iha ca tān prajñāpāramitāyāmavavadedanuśiṣyāt| athāparaḥ kauśika bodhisattvo mahāsattva utpadyeta, sa evaṁ vadet-ahameteṣāṁ kṣiprataramanuttarāṁ samyaksaṁbodhimabhisaṁbhotsya iti| yastaṁ kauśika kulaputro vā kuladuhitā vā kṣiprābhijñataraṁ bodhisattvaṁ mahāsattvaṁ prajñāpāramitāyāmavavadedanuśiṣyāt, ayaṁ tataḥ paurvakātkulaputrātkuladuhiturvā sakāśādbahutaraṁ puṇyaṁ prasavet||
atha khalu śakro devānāmindro bhagavantametadavocat-yathā yathā bhagavan bodhisattvo mahāsattva āsannībhavatyanuttarāyāḥ samyaksaṁbodheḥ, tathā tathā prajñāpāramitāyāmavavaditavyo'nuśāsitavyaḥ, tathā tathā prajñāpāramitāyāmavodyamāno'nuśiṣyamāṇastathatāyā āsannībhavati| tathatāyā āsannībhavan yeṣāṁ paribhuṅke cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārān, teṣāṁ tān kārān kṛtān mahāphalān karoti mahānuśaṁsān| ataḥ sa bahutaraṁ puṇyaṁ prasavati| tatkasya hetoḥ? evaṁ hyetadbhagavan bhavati-yadbodhisattvo mahāsattva āsannībhavatyanuttarāyāḥ samyaksaṁbodheḥ||
atha khalvāyuṣmān subhūtiḥ śakraṁ devānāmindrametadavocat- sādhu sādhu kauśika yastvaṁ bodhisattvayānikānāṁ pudgalānāmutsāhaṁ dadāsi anugṛhṇīṣe anuparivārayasi| evaṁ ca kauśika tvayā karaṇīyam-ya āryaśrāvakaḥ sarvasattvānāmanugrahaṁ kartukāmaḥ, sa bodhisattvānāṁ mahāsattvānāmanuttarāyāṁ samyaksaṁbodhāvutsāhaṁ vardhayati anugṛhṇīte'nuparivārayati, evametatkaraṇīyam| tatkasya hetoḥ? ataḥprasūtā hi bodhisattvānāṁ mahāsattvānāmanuttarā samyaksaṁbodhiḥ| yadi hi bodhisattvā mahāsattvā etadbodhicittaṁ notpādayeran, na caite bodhisattvā mahāsattvā anuttarāyāṁ samyaksaṁbodhau śikṣeran, na ṣaṭpāramitāsu śikṣeran, aśikṣamāṇā anuttarāṁ samyaksaṁbodhiṁ nābhisaṁbudhyeran| yasmāttarhi bodhisattvā mahāsattvā bodhisattvaśikṣāyāmāsu ṣaṭpāramitāsu śikṣante, tasmādetadbodhicittamutpādayante, tasmādanuttarāṁ samyaksaṁbodhimabhisaṁbudhyanta iti||
āryāṣṭasāhasrikāyāṁ prajñāpāramitāyāṁ puṇyaparyāyaparivarto nāma pañcamaḥ||
6 anumodanāpariṇāmanāparivartaḥ ṣaṣṭhaḥ|
atha khalu maitreyo bodhisattvo mahāsattva āyuṣmantaṁ subhūtiṁ sthaviramāmantrayate sma-yacca khalu punaḥ ārya subhūte bodhisattvasya mahāsattvasya anumodanāpariṇāmanāsahagataṁ puṇyakriyāvastu, yacca sarvasattvānāṁ dānamayaṁ puṇyakriyāvastu, śīlamayaṁ puṇyakriyāvastu, bhāvanāmayaṁ puṇyakriyāvastu, idameva tato bodhisattvasya mahāsattvasya anumodanāpariṇāmanāsahagataṁ puṇyakriyāvastu agramākhyāyate, śreṣṭhamākhyāyate, jyeṣṭhamākhyāyate, varamākhyāyate, pravaramākhyāyate, praṇītamākhyāyate, uttamamākhyāyate, anuttamamākhyāyate, niruttamamākhyāyate, asamamākhyāyate, asamasamamākhyāyate||
evamukte āyupyān subhūtiḥ sthaviraṁ maitreyaṁ bodhisattvaṁ mahāsattvametadavocat-yatpunarayaṁ maitreya bodhisattvo mahāsattvo daśadiśi loke sarvataḥ sarvatra gatayā aprameyāprameyeṣu asaṁkhyeyāsaṁkhyeṣu aparimāṇāparimāṇeṣu acintyācintyeṣu anantāparyanteṣu trisāhasramahāsāhasreṣu lokadhātuṣu atīte'dhvani ekaikasyāṁ diśi ekaikasmiṁstrisāhasramahāsāhasre lokadhātau aprameyāprameyāṇāyāmasaṁkhyeyāsaṁkhyeyānāmaparimāṇāparimāṇānāmacintyācintyānāmanantā
-paryantānāmanupadhiśeṣe nirvāṇadhātau parinirvṛtānāṁ tathāgatānāmarhatāṁ samyaksaṁbuddhānāṁ chinnavartmanāṁ chinnavartmanīnāṁ chinnaprapañcabhavanetrīkāṇāṁ paryāttabāṣpāṇāṁ marditakaṇṭakānāṁ svapahṛtabhārāṇāmanuprāptasvakārthānāṁ parikṣīṇabhavasaṁyojanānāṁ samyagājñāsuvimuktacittānāṁ sarvacetovaśiparamapāramiprāptānāṁ yāvatprathamacittotpādamupādāya yāvacca anuttarāṁ samyaksaṁbodhimabhisaṁbuddhānāṁ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṁ yāvacca saddharmo nāntarhitaḥ, etasminnantare yasteṣāṁ buddhānāṁ bhagavatāṁ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaśca,
yāni ca ṣaṭpāramitāpratisaṁyuktāni kuśalamūlāni, buddhaguṇasaṁpatpratisaṁyuktāni kuśalamūlāni, balavaiśāradyapāramitāpratisaṁyuktāni kuśalamūlāni, evamabhijñāpāramitāpratisaṁyuktāni parijñāpāramitāpratisaṁyuktāni praṇidhānapāramitāpratisaṁyuktāni sarvajñajñānasaṁpatpratisaṁyuktāni kuśalamūlāni, yā ca hitaiṣitā, yā ca mahāmaitrī, yā ca mahākaruṇā, ye ca aprameyāsaṁkhyeyā buddhaguṇāḥ, yā ca anuttarā samyaksaṁbodhiḥ, yacca anuttaraṁ samyaksaṁbodhisukham, yā ca sarvadharmaiśvaryapāramitā, yaśca aparimeyo'nabhibhūtaḥ sarvābhibhūtaḥ paramaṛddhyabhisaṁskāraḥ, yacca anāvaraṇamasaṅgamapratihatamasamamasamasamamanupamamaparimeyaṁ tathāgatayathābhūtajñānabalam, yadbuddhajñānabalam, balānāṁ yadbuddhajñānadarśanam, yā ca daśabalapāramitā, yaśca caturvaiśāradyaparamasukhaparipūrṇo'dhigamaḥ, yaśca sarvadharmāṇāṁ paramārthābhinirhāreṇa dharmādhigamaḥ, yacca dharmacakrapravartanam, dharmolkāpragrahaṇam, dharmabherīsaṁpratāḍanam, dharmaśaṅkhaprapūraṇam, dharmaśaṅkhapravyāharaṇam, dharmakhaḍgapraharaṇam, dharmavṛṣṭipravarṣaṇam, dharmayajñayajanam, dharmadānena sarvasattvasaṁtarpaṇam, dharmadānasaṁpravāraṇam, ye ca tatra dharmadeśanāsu buddhadharmeṣu pratyekabuddhadharmeṣu śrāvakadharmeṣu vā vinītāḥ śikṣitā adhimuktā niyatāḥ saṁbodhiparāyaṇāḥ, teṣāṁ ca sarveṣāṁ yāni kuśalamūlāni, ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṁ samyaksaṁbodhau, teṣāṁ ca sarveṣāṁ yāni kuśalamūlāni ṣaṭpāramitāpratisaṁyuktāni, ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau, teṣāṁ ca sarveṣāṁ yāni kuśalamūlāni, yacca śrāvakayānikānāṁ pudgalānāṁ dānamayaṁ puṇyakriyāvastu, śīlamayaṁ puṇyakriyāvastu, bhāvanāmayaṁ puṇyakriyāvastu,
yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni, yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni, yaiśca pṛthagjanaistatra dharmakuśalamūlānyavaropitāni, teṣāṁ ca buddhānāṁ bhagavatāṁ catasṛṇāṁ parṣadāṁ bhikṣūṇāṁ bhikṣuṇīnāṁ upāsakānāmupāsikānām, yacca dānamayaṁ puṇyakriyāvastu, śīlamayaṁ puṇyakriyāvastu, bhāvanāmayaṁ puṇyakriyāvastu, yaiśca tatra teṣāṁ buddhānāṁ bhagavatāṁ dharmaṁ deśayatāṁ devairnāgairyakṣairgandharvairasurairgaruḍaiḥ kinnarairmahoragairmanuṣyāmanuṣyairvā yaiśca tiryagyonigatairapi sattvaiḥ kuśalamūlānyavaropitāni, yaiśca teṣāṁ buddhānāṁ bhagavatāṁ parinirvāpayatāmapi kuśalamūlānyavaropitāni, yaiśca tatra teṣāṁ buddhānāṁ bhagavatāṁ parinirvṛtānāmapi kuśalamūlānyavaropitāni, buddhaṁ ca bhagavantamāgamya dharmaṁ cāgamya saṁghaṁ cāgamya manobhāvanīyāṁśca pudgalānāgamya teṣāṁ ca sarveṣāṁ yāni kuśalamūlāni, tatsarvaṁ kuśalamūlaṁ niravaśeṣāniravaśeṣamanavaśeṣamaikadhyamabhisaṁkṣipya piṇḍayitvā tulayitvā agrayā anumodanayā anumodeta, śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā asamayā asamasamayā anumodanayā anumodeta| evamanumodya anumodanāsahagataṁ puṇyakriyāvastu anuttarāyāṁ samyaksaṁbodhau pariṇāmayāmīti vācaṁ bhāṣeta-anuttarāyāḥ samyaksaṁbodherāhārakaṁ bhavatviti| tatra bodhisattvayānikaḥ pudgalo yairvastubhiranumodeta,
yairārambaṇairyairākāraistaccittamutpādayet, api nu tāni vastūni tāni vā ārambaṇāni te vā ākārāstathopalabhyeran yathā nimittīkaroti? evamukte maitreyo bodhisattvo mahāsattva āyuṣmantaṁ subhūtiṁ sthavirametadavocat-na tāni bhadanta subhūte vastūni tāni vā ārambaṇāni te vā ākārāstathopalabhyante yathā nimittīkaroti| evamukte āyuṣmān subhūtiḥ sthaviro maitreyaṁ bodhisattvaṁ mahāsattvametadavocat-yadi so'saṁvidyamānaṁ vastu asaṁvidyamānamārambaṇamārambaṇīkuryāt, nimittīkuryāt tatkathamasya saṁjñāviparyāsaścittaviparyāso dṛṣṭiviparyāso na bhavet? tatkasya hetoḥ? tathā hi rāgo'pyasaṁvidyamānaṁ vastu anitye nityamiti duḥkhe sukhamiti anātmanyātmeti aśubhe śubhamiti vikalpya saṁkalpya utpadyate, saṁjñāviparyāsaścittaviparyāso dṛṣṭiviparyāsaḥ| athāpi yathā vastu yathā ārambaṇaṁ yathā ākārastathā bodhistathā cittam, evaṁ sarvadharmāḥ sarvadhātavaḥ| yadi ca yathā vastu yathā ārambaṇaṁ yathā ākārastathā bodhistathā cittam, tatkatamairvastubhiḥkatamairārambaṇaiḥ katamairākāraiḥ katamaṁ cittamanuttarāyāṁ samyaksaṁbodhau pariṇāmayati? katamadvā anumodanāsahagataṁ puṇyakriyāvastu kva anuttarāyāṁ samyaksaṁbodhau pariṇāmayati?
atha khalu maitreyo bodhisattvo mahāsattva āyuṣmantaṁ subhūtiṁ sthavirametadavocat-nedamārya subhūte navayānasaṁprasthitasya bodhisattvasya mahāsattvasya purato bhāṣitavyaṁ nopadeṣṭavyam| tatkasya hetoḥ? yadapi hi syāttasya śraddhāmātrakaṁ premamātrakaṁ prasādamātrakaṁ gauravamātrakam, tadapi tasya sarvamantardhīyeta| avinivartanīyasyedamārya subhūte bodhisattvasya mahāsattvasya purato bhāṣitavyamupadeṣṭavyam| yo vā kalyāṇamitropastabdho sattvo mahāsattvo bhavet, so'tra nāvaleṣyate na saṁleṣyate na vipatsyati na viṣādamāpatsyate, na vipṛṣṭhīkariṣyati mānasam, na bhagnapṛṣṭhīkariṣyati, notrasiṣyati na saṁtrasiṣyati na saṁtrāsamāpatsyate| evaṁ ca bodhisattvena mahāsattvena anumodanāsahagataṁ puṇyakriyāvastu sarvajñatāyāṁ pariṇāmayitavyam||
atha khalvāyuṣmān subhūtiḥ sthaviro maitreyaṁ bodhisattvaṁ mahāsattvametadavocat-yena maitreya cittenānumodya yatpariṇāmayati, taccittaṁ kṣīṇaṁ niruddhaṁ vigataṁ vipariṇatam| tatkatamattaccittaṁ yena pariṇāmayati anuttarāyai samyaksaṁbodhaye? katamadvā taccittamanumodanāsahagataṁ puṇyakriyāvastu yatpariṇāmayatyanuttarāyai samyaksaṁbodhaye? kathaṁ vā śakyaṁ cittena cittaṁ pariṇāmayituṁ yadā dvayościttayoḥ samavadhānaṁ nāsti, na ca taccittasvabhāvatā śakyā pariṇāmayitum?
atha khalu śakro devānāmindra āyuṣmantaṁ subhūtiṁ sthavirametadavocat-mā khalvārya subhūte navayānasaṁprasthitā bodhisattvā mahāsattvā imaṁ nirdeśaṁ śrutvā utrasiṣuḥ saṁtrasiṣuḥ saṁtrāsamāpatsyante? kathaṁ cārya subhūte bodhisattvena mahāsattvena tadanumodanāsahagataṁ puṇyakriyāvastu anuttarāyai samyaksaṁbodhaye pariṇāmayitavyam? kathaṁ ca anumodanāsahagataṁ puṇyakriyāvastu parigṛhṇatā anumodanāsahagataṁ cittaṁ pariṇāmayatā tadanumodanāsahagataṁ cittaṁ suparigṛhītaṁ supariṇāmitaṁ bhavati?
atha khalvāyuṣmān subhūtiḥ sthaviro maitreyaṁ bodhisattvaṁ mahāsattvamārabhya maitreyaṁ bodhisattvaṁ mahāsattvamadhiṣṭhānaṁ kṛtvā maitreyaṁ bodhisattvaṁ mahāsattvamāmantrayate sma-iha maitreya bodhisattvo mahāsattvasteṣāmatītānāṁ buddhānāṁ bhagavatāṁ chinnavartmanāṁ chinnavartmanīnāṁ chinnaprapañcabhavanetrīkāṇāṁ paryāttabāṣpāṇāṁ marditakaṇṭakānāmapahṛtabhārāṇāmanuprāptasvakārthānāṁ parikṣīṇabhavasaṁyojanānāṁ samyagājñāsuvimuktacittānāṁ sarvacetovaśiparamapāramitāprāptānāṁ daśasu dikṣu aprameyāsaṁkhyeyeṣu trisāhasramahāsāhasreṣu lokadhātuṣu ekaikasyāṁ diśi ekaikasmiṁśca trisāhasramahāsāhasre lokadhātau aprameyāsaṁkhyeyānāṁ buddhānāṁ bhagavatāṁ parinirvṛtānāṁ yāvatprathamacittotpādamupādāya yāvacca anuttarāṁ samyaksaṁbodhimabhisaṁbuddhānāṁ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṁ yāvacca saddharmo nāntarhitaḥ, etasminnantare yāni teṣāṁ buddhānāṁ bhagavatāṁ kuśalamūlāni pāramitāpratisaṁyuktāni, yaśca teṣāṁ buddhānāṁ bhagavatāṁ puṇyābhisaṁskāraḥ kuśalamūlābhisaṁskāraḥ, yaśca teṣāṁ buddhānāṁ bhagavatāṁ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ, yā ca hitaiṣitā,
yā ca mahāmaitrī, yā ca mahākaruṇā, ye ca aprameyāsaṁkhyeyā buddhaguṇāḥ, yaśca tairbuddhairbhagavadbhirdharmo deśitaḥ, ye ca tasmin dharme śikṣitā adhimuktāḥ pratiṣṭhitāḥ, teṣāṁ ca yāni kuśalamūlāni, ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvāvyākṛtā anuttarāyāṁ samyaksaṁbodhau, teṣāṁ ca yāni kuśalamūlāni ṣaṭpāramitāpratisaṁyuktāni, ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau, teṣāṁ ca yāni kuśalamūlāni, yāni ca śrāvakayānikānāṁ pudgalānāṁ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni, yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni, yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni, yaiśca tasmin dharme pṛthagjanaiḥ kuśalamūlānyavaropitāni, yaiśca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyairvā sa dharmaḥ śrutaḥ, śrutvā ca kuśalamūlānyavaropitāni, yaiśca tiryagyonigatairapi sattvaiḥ sa dharmaḥ śrutaḥ, śrutvā ca kuśalamūlānyavaropitāni, yaiśca teṣu buddheṣu bhagavatsu parinirvāpayatsu parinirvṛteṣu ca kuśalamūlānyavaropitāni, teṣāṁ ca sarveṣāṁ yāni kuśalamūlāni, tāni sarvāṇyekato'bhisaṁkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodeta| anumodya anumodanāsahagataṁ puṇyakriyāvastu anuttarāyāṁ samyaksaṁbodhau pariṇāmayate, pariṇāmayato bodhisattvasya mahāsattvasya kathaṁ na saṁjñāviparyāso na cittaviparyāso na dṛṣṭiviparyāso bhavati?
evamukte maitreyo bodhisattvo mahāsattva āyuṣmantaṁ subhūtiṁ sthavirametadavocat-sacedārya subhūte bodhisattvo mahāsattvo yena cittena yatpariṇāmayati, tasmiṁścitte na cittasaṁjñī bhavati| evaṁ bodhisattvena mahāsattvena anumodanāsahagataṁ puṇyakriyāvastu anuttarāyai samyaksaṁbodhaye pariṇāmitaṁ bhavati, yathā taccittaṁ na saṁjānīte idaṁ taccittamiti| evaṁ bodhisattvasya mahāsattvasya na saṁjñāviparyāso na cittaviparyāso na dṛṣṭiviparyāso bhavati| atha yena cittena yatpariṇāmayati, taccittaṁ saṁjānīte idaṁ taccittamiti cittasaṁjñī bhavati| evaṁ bodhisattvasya mahāsattvasya saṁjñāviparyāsaścittaviparyāso dṛṣṭiviparyāso bhavati| sacetpunarbodhisattvo mahāsattvo yaccittaṁ pariṇāmayati, taccittamevaṁ saṁjānīte, evaṁ samanvāharati| taccittaṁ samanvāhriyamāṇameva kṣīṇaṁ kṣīṇamityevaṁ saṁjānīte, niruddhaṁ vigataṁ vipariṇatamityevaṁ saṁjānīte| yacca kṣīṇaṁ na tacchakyaṁ pariṇāmayitum| yenāpi cittena pariṇāmyate, tasyāpi cittasya saiva dharmatā| yairapi dharmaiḥ pariṇāmyate, teṣāmapi dharmāṇāṁ saiva dharmatā| yeṣvapi dharmeṣu pariṇāmyate, teṣāmapi dharmāṇāṁ saiva dharmateti| sacedevaṁ pariṇāmayati, samyakpariṇāmayati, na mithyā pariṇāmayati| evaṁ ca bodhisattvena mahāsattvena pariṇāmayitavyam||
punaraparam ārya subhūte bodhisattvena mahāsattvena yathā atītānāmevamanāgatānāṁ buddhānāṁ bhagavatāṁ chinnavartmanāṁ chinnavartmanīnāṁ chinnaprapañcabhavanetrīkāṇāmaprameyāṇāmasaṁkhyeyānāṁ yāvatprathamacittotpādamupādāya yāvacca anuttarāṁ samyaksaṁbodhimabhisaṁbhotsyante, yāvacca anupadhiśeṣe nirvāṇadhātau parinirvāsyanti, yāvacca saddharmo nāntardhāsyati, etasminnantare yāni teṣāṁ buddhānāṁ bhagavatāṁ pāramitāpratisaṁyuktāni kuśalamūlāni, yaśca teṣāṁ buddhānāṁ bhagavatāṁ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ, yā ca hitaiṣitā, yā ca mahāmaitrī, yā ca mahākaruṇā, ye ca aprameyāsaṁkhyeyā buddhaguṇāḥ, ye ca te buddhā bhagavanto dharmaṁ deśayiṣyanti,
ye ca tasmin dharme śikṣiṣyante'dhimokṣayiṣyanti pratiṣṭhāsyanti, teṣāṁ ca yāni kuśalamūlāni yāṁśca te buddhā bhagavanto bodhisattvān mahāsattvān vyākariṣyanti anuttarāyāṁ samyaksaṁbodhau, teṣāṁ ca yāni ṣaṭpāramitāpratisaṁyuktāni kuśalamūlāni, yāṁśca te buddhā bhagavantaḥ pratyekabuddhayānikān pudgalān vyākariṣyanti pratyekabodhau, teṣāṁ ca yāni kuśalamūlāni, yāni ca śrāvakayānikānāṁ pudgalānāṁ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni, yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni, yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni, ye ca tasmin dharme pṛthagjanāḥ kuśalamūlānyavaropayiṣyanti, ye ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāḥ kuśalamūlānyavaropayiṣyanti, ye ca tiryagyonigatā api sattvāstaṁ dharmaṁ śroṣyanti, śrutvā ca kuśalamūlānyavaropayiṣyanti, ye ca sattvāsteṣu buddheṣu bhagavatsu parinirvāyatsu parinirvṛteṣu ca kuśalamūlānyavaropayiṣyanti, teṣāṁ ca sarveṣāṁ yāni kuśalamūlāni, tāni sarvāṇyekato'bhisaṁkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumoditavyāni| anumodya anumodanāsahagataṁ puṇyakriyāvastu anuttarāyai samyaksaṁbodhaye pariṇāmayato bodhisattvasya mahāsattvasya kathaṁ na saṁjñāviparyāso na cittaviparyāso na dṛṣṭiviparyāso bhavati? sacedbodhisattvo mahāsattvo yena cittena yatpariṇāmayati, tasmiṁścitte na cittasaṁjñī bhavati| evaṁ bodhisattvena mahāsattvena anumodanāsahagataṁ puṇyakriyāvastu anuttarāyai samyaksaṁbodhaye pariṇāmitaṁ bhavati|
sa yathā taccittaṁ na saṁjānīte idaṁ cittamiti, evaṁ bodhisattvasya mahāsattvasya na saṁjñāviparyāso na cittaviparyāso na dṛṣṭiviparyāso bhavati| atha yena cittena yatpariṇāmayati taccittaṁ saṁjānīte-idaṁ taccittamiti cittasaṁjñī bhavati| evaṁ bodhisattvasya mahāsattvasya saṁjñāviparyāsaścittaviparyāso dṛṣṭiviparyāso bhavati| sacetpunarbodhisattvo mahāsattvo yaccittaṁ pariṇāmayati taccittamevaṁ saṁjānīte evaṁ samānvāharati, taccittaṁ samanvāhriyamāṇameva kṣīṇaṁ kṣīṇamityevaṁ saṁjānīte, niruddhaṁ vigataṁ vipariṇatamityevaṁ saṁjānīte| yacca kṣīṇaṁ na tacchakyaṁ pariṇāmayitum| yenāpi cittena pariṇāmyate, tasyāpi cittasya saiva dharmatā| yairapi dharmaiḥ pariṇāmyate, teṣāmapi dharmāṇāṁ saiva dharmatā| yeṣvapi dharmeṣu pariṇāmyate, teṣāmapi dharmāṇāṁ saiva dharmateti| sacedevaṁ pariṇāmayati, samyakpariṇāmayati, na mithyā pariṇāmayati| evaṁ ca bodhisattvena mahāsattvena pariṇāmayitavyam||
punaraparamārya subhūte bodhisattvena mahāsattvena pratyutpannānāṁ buddhānāṁ bhagavatāṁ chinnavartmanāṁ chinnavartmanīnāṁ chinnaprapañcabhavanetrīkāṇāmaprameyāṇāmasaṁkhyeyānāmaprameyāsaṁkhyeyeṣu trisāhasra mahāsāhasreṣu lokadhātuṣu tiṣṭhatāṁ dhriyamāṇānāṁ yāpayatāṁ yāvatprathamacittotpādamupādāya yāvacca anuttarāṁ samyaksaṁbodhimabhisaṁbudhyante, yāvacca nirupadhiśeṣe nirvāṇadhātau parinirvānti, yāvacca saddharmo nāntardadhāti, etasminnantare yāni teṣāṁ buddhānāṁ bhagavatāṁ pāramitāpratisaṁyuktāni kuśalamūlāni, yaśca teṣāṁ buddhānāṁ bhagavatāṁ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ, yā ca hitaiṣitā, yā ca mahāmaitrī, yā ca mahākaruṇā, ye ca aprameyāsaṁkhyeyā buddhaguṇāḥ, yaṁ ca te buddhā bhagavanto dharmaṁ deśayanti, ye ca tasmin dharme śikṣante'dhimokṣayanti pratitiṣṭhanti, teṣāṁ ca yāni kuśalamūlāni, yāṁśca te buddhā bhagavanto bodhisattvān mahāsattvān vyākurvanti anuttarāyāṁ samyaksaṁbodhau, teṣāṁ ca yāni ṣaṭpāramitāpratisaṁyuktāni kuśalamūlāni, yāṁśca te buddhā bhagavantaḥ pratyekabuddhayānikān pudgalān vyākurvanti pratyekabodhau, teṣāṁ ca yāni kuśalamūlāni,
yāni ca śrāvakayānikānāṁ pudgalānāṁ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni, yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni, yāni ca aśaikṣāṇyanāsravāṇi kuśalamulāni, ye ca tasmin dharme pṛthagjanāḥ kuśalamūlānyavaropayanti, ye ca devānāgayakṣagandharvāsuragaruḍakinnaramahoragā manuṣyāmanuṣyā vā taṁ dharmaṁ śṛṇvanti, śrutvā ca kuśalamūlānyavaropayanti, ye ca tiryagyonigatā api sattvāstaṁ dharmaṁ śṛṇvanti, śrutvā ca kuśalamūlānyavaropayanti, ye ca teṣu buddheṣu bhagavatsu parinirvāyatsu parinirvṛteṣu ca kuśalamūlānyavaropayanti, teṣāṁ ca sarveṣāṁ yāni kuśalamulāni, tāni sarvāṇyekato'bhisaṁkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumoditavyāni| anumodya anumodanāsahagataṁ puṇyakriyāvastu anuttarāyai samyaksaṁbodhaye pariṇāmayato bodhisattvasya mahāsattvasya kathaṁ na saṁjñāviparyāso na cittaviparyāso na dṛṣṭiviparyāso bhavati? sacedbodhisattvo mahāsattvo yena cittena yatpariṇāmayati, tasmiṁścitte na cittasaṁjñī bhavati|
evaṁ bodhisattvena mahāsattvena anumodanāsahagataṁ puṇyakriyāvastu anuttarāyai samyaksaṁbodhaye pariṇāmitaṁ bhavati-yathā taccittaṁ na saṁjānīte idaṁ taccittamiti| evaṁ bodhisattvasya mahāsattvasya na saṁjñāviparyāso na cittaviparyāso na dṛṣṭiviparyāso bhavati| atha yena cittena yatpariṇāmayati taccittaṁ saṁjānīte idaṁ taccittamiti cittasaṁjñī bhavati| evaṁ bodhisattvasya mahāsattvasya saṁjñāviparyāsaścittaviparyāso dṛṣṭiviparyāso bhavati| sacetpunarbodhisattvo mahāsattvo yaccittaṁ pariṇāmayati, taccittamevaṁ saṁjānīte evaṁ samanvāharati-taccittaṁ samanvāhriyamāṇameva kṣīṇaṁ kṣīṇamityevaṁ saṁjānīte, niruddhaṁ vigataṁ vipariṇatamityevaṁ saṁjānīte| yacca kṣīṇaṁ na tacchakyaṁ pariṇāmayitum| yenāpi cittena pariṇāmyate, tasyāpi cittasya saiva dharmatā| yairapi dharmaiḥ pariṇāmyate, teṣāmapi dharmāṇāṁ saiva dharmatā| yeṣvapi dharmeṣu pariṇāmyate, teṣāmapi dharmāṇāṁ saiva dharmateti| sacedevaṁ pariṇāmayati, samyakpariṇāmayati, na mithyā pariṇāmayati| evaṁ ca bodhisattvena mahāsattvena pariṇāmayitavyam||
punaraparamārya subhūte bodhisattvo mahāsattvo'tītānāgatapratyutpannānāṁ buddhānāṁ bhagavatāṁ chinnavartmanāṁ chinnavartmanīnāṁ chinnaprapañcabhavanetrīkāṇāmaprameyāṇāmasaṁkhyeyānāṁ yāvatprathamacittotpādamupādāya yāvacca anuttarāṁ samyaksaṁbodhimabhisaṁbuddhā abhisaṁbhotsyante abhisaṁbudhyante ca, yāvacca nirupadhiśeṣe nirvāṇadhātau parinirvṛtāḥ parinirvāsyanti parinirvānti ca, yāvacca saddharmo nāntarhito nāntardhāsyati nāntardadhāti ca, etasminnantare yāni teṣāṁ buddhānāṁ bhagavatāṁ ṣaṭpāramitāpratisaṁyuktāni kuśalamūlāni, yaśca teṣāṁ buddhānāṁ bhagavatāṁ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ, yā ca hitaiṣitā, yā ca mahāmaitrī, yā ca mahākaruṇā, ye ca aprameyāsaṁkhyeyā buddhaguṇāḥ, yaiśca tairbuddhairbhagavadbhirdharmo deśito deśayiṣyate deśyate ca, ye ca tasmin dharme śikṣitāḥ śikṣiṣyante śikṣante ca, adhimuktā adhimokṣayiṣyanti adhimokṣayanti ca, sthitāḥ sthāsyanti tiṣṭhanti ca, teṣāṁ ca sarveṣāṁ yāni kuśalamūlāni,
ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā vyākariṣyante vyākriyante ca anuttarāyāṁ samyaksaṁbodhau, teṣāṁ ca sarveṣāṁ yāni kuśalamūlāni, ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtā vyākariṣyante vyākriyante ca pratyekabodhau, teṣāṁ ca sarveṣāṁ yāni kuśalamūlāni, yāni ca śrāvakayānikānāṁ pudgalānāṁ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni, yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni, yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni, yaiśca tasmin dharme pṛthagjanaiḥ kuśalamūlānyavaropitāni avaropayiṣyante'varopyante ca, yaiśca devanāgayakṣagandharvāsuragaruḍakinnaramahoragairmanuṣyāmanuṣyairvā sa dharmaḥ śrutaḥ śroṣyate śrūyate ca, śrutvā ca kuśalamūlānyavaropitāni avaropayiṣyante'varopyante ca, yaiśca tiryagyonigatairapi sattvaiḥ sa dharmaḥ śrutaḥ śroṣyate śrūyate ca, śrutvā ca kuśalamūlāni avaropitānyavaropayiṣyante'varopyante ca, yaiśca sattvaisteṣu buddheṣu bhagavatsu parinirvṛteṣu parinirvāsyatsu parinirvāyatsu ca kuśalamūlānyavaropitāni avaropayiṣyante'varopyante ca, teṣāṁ ca sarveṣāṁ yāni kuśalamūlāni, tāni sarvāṇyakato'bhisaṁkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamagrayā anumodanayā anumodeta,
śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttamayā asamayā asamasamayā anumodanayā anumodeta| evamanumodya anumodanāsahagataṁ puṇyakriyāvastu anuttarāyai samyaksaṁbodhaye pariṇāmayāmīti vācaṁ bhāṣeta- anuttarāyāḥ samyaksaṁbodherāhārakaṁ bhavatviti| tasya kathaṁ bodhisattvasya mahāsattvasya na saṁjñāviparyāso na cittaviparyāso na dṛṣṭiviparyāso bhavati? sacetpariṇāmayan evaṁ samanvāharati-te dharmāḥ kṣīṇā niruddhā vigatā vipariṇatāḥ, sa ca dharmo'kṣayo yatra pariṇāmyate ityevaṁ pariṇāmitaṁ bhavatyanuttarāyāṁ samyaksaṁbodhau| sacetpunarevamupaparīkṣate-na dharmo dharmaṁ pariṇāmayati, ityapi pariṇāmitaṁ bhavatyanuttarāyāṁ samyaksaṁbodhau| evaṁ bhadantaṁ subhūte pariṇāmayato bodhisattvasya mahāsattvasya na saṁjñāviparyāso na cittaviparyāso na dṛṣṭiviparyāso bhavati| tatkasya hetoḥ? tathā hi sa tāṁ pariṇāmanāṁ nābhiniviśate| sacetpunarevaṁ saṁjānīte-na cittaṁ cittaṁ jānāti, na dharmo dharmaṁ jānāti, ityapi pariṇāmitaṁ bhavatyanuttarāyai samyaksaṁbodhaye| ayaṁ bodhisattvasya mahāsattvasyānuttaraḥ pariṇāmaḥ| sacetpunarbodhisattvastaṁ puṇyābhisaṁskāraṁ saṁjānīte, na pariṇāmayatyanuttarāyāṁ samyaksaṁbodhau| tatkasya hetoḥ? tathā hi sa tāṁ pariṇāmanāmabhiniviśate|
sacetpunarasyaivaṁ bhavati-so'pi puṇyābhisaṁskāro viviktaḥ śāntaḥ, yadapyanumodanāsahagataṁ puṇyakriyāvastu tadapi viviktaṁ śāntamiti pariṇāmayatyanuttarāyāṁ samyaksaṁbodhau| sacedevamapi na saṁjānīte-sarvasaṁskārāḥ śāntā viviktā iti, evamiyaṁ tasya bodhisattvasya mahāsattvasya prajñāpāramitā yadapi tatteṣāṁ buddhānāṁ bhagavatāṁ parinirvṛtānāṁ kuśalamūlam| yādṛśa eva sa pariṇāmastādṛśameva tatkuśalamūlam, yenāpi tatpariṇāmitaṁ tadapi tajjātikaṁ tallakṣaṇaṁ tannikāyaṁ tatsvabhāvam| sacedevaṁ saṁjānīte, na pariṇāmayatyanuttarāyāṁ samyaksaṁbodhau| tatkasya hetoḥ? na hi buddhā bhagavanto nimittayogena pariṇāmanāmabhyanujānanti| yaccātītaṁ tatkṣīṇaṁ niruddhaṁ vigataṁ vipariṇatam, yadapyanāgataṁ tadapyasaṁprāptam, pratyutpannasya sthitirnopalabhyate, yacca nopalabhyate tannaiva nimittaṁ na viṣayaḥ| sacedevaṁ nimittīkaroti, na samanvāharati na pariṇāmayatyanuttarāyāṁ samyaksaṁbodhau| atha smṛtivaikalyena na nimittīkaroti na samanvāharati na manasi karoti smṛtivaikalyādanavabodhādvā, evamapi na pariṇāmayatyanuttarāyāṁ samyaksaṁbodhau| atha tannimitaṁ samanvāharati, na ca nimittīkaroti, evaṁ pariṇāmitaṁ bhavati tatkuśalamūlaṁ bodhisattvena mahāsattvenānuttarāyāṁ samyaksaṁbodhau|
evamatra bodhisattvena mahāsattvena śikṣitavyam-idaṁ tadbodhisattvasya mahāsattvasyopāyakauśalaṁ veditavyam| yenopāyakauśalena kuśalamūlaṁ pariṇāmayati, sa āsannaḥ sarvajñatāyāḥ| atra copāyakauśalaṁ śikṣitukāmena bodhisattvena mahāsattvena iyameva prajñāpāramitā abhīkṣṇaṁ śrotavyā udgrahītavyā dhārayitavyā vācayitavyā paryavāptavyā pravartayitavyā deśayitavyā upadeṣṭavyā uddeṣṭavyā svādhyātavyā paripraśnīkartavyā| tatkasya hetoḥ? na hi prajñāpāramitāmanāgamya śakyeyamaśrutavatā prajñāpāramitāpariṇāmanākriyā praveṣṭum| tatra ya evaṁ vadet-śakyamanāgamya prajñāpāramitāṁ tatpuṇyakriyāvastu anuttarāyāṁ samyaksaṁbodhau pariṇāmayitumiti, sa maivaṁ vocaditi syādvacanīyaḥ| tatkasya hetoḥ? niruddhā hi te ātmabhāvāḥ, niruddhā hi te saṁskārāḥ, śāntā viviktā virahitā upalabdhinaḥ| api tu khalu punaḥ sa pudgalo nimittīkṛtya vikalpya ca yathābhūtamayathābhūte yathābhūtasaṁjñī upalambhamanupalambhe pariṇāmayet, tasya kuśalamūlaṁ buddhā bhagavanta evaṁ pariṇāmitamanuttarāyāṁ samyaksaṁbodhau nābhyanujānanti| tatkasya hetoḥ? eṣa eva hi tasya mahānupalambho bhavati, yatsa parinirvāṇamapi buddhānāṁ bhagavatāṁ nimittīkaroti vikalpayati ca| ākārataśca nirvāṇamupalabhate| na copalambhasaṁjñinastathāgatā arhantaḥ samyaksaṁbuddhāḥ pariṇāmanāṁ mahārthakarīṁ vadanti| tatkasya hetoḥ? saviṣaḥ saśalyo hyeṣaḥ pariṇāmaḥ|
tadyathāpi nāma praṇītaṁ bhojanaṁ saviṣaṁ bhavet, kiṁ cāpi tadvarṇataśca gandhataśca rasataśca sparśataśca abhilaṣaṇīyaṁ bhavati, api tu khalu punaḥ saviṣatvātparivarjanīyaṁ bhavati paṇḍitānām, na paribhogāya| tadeva bālajātīyo duṣprajñajātīyaḥ puruṣaḥ paribhoktavyaṁ manyeta| tasya tadbhojanaṁ paribhuñjānasya varṇatasya gandhataśca rasataśca sparśataśca svādeṣu sukhakaraṁ pariṇāme cāsya duḥkhavipākaṁ bhavati| sa tatonidānaṁ maraṇaṁ vā nigacchet, maraṇamātrakaṁ vā duḥkham| evameva ārya subhūte ihaike durgṛhītena durupalakṣitena duḥsvādhyātena subhāṣitasyārthamajānānā yathābhūtamarthamanavabudhyamānā evamavavadiṣyanti, evamanuśāsiṣyanti-ehi tvaṁ kulaputra atītānāgatapratyutpannānāṁ buddhānāṁ bhagavatāṁ śīlaskandhaṁ samādhiskandhaṁ prajñāskandhaṁ vimuktiskandhaṁ vimuktijñānadarśanaskandham| teṣāṁ ca śrāvakāṇāṁ yaistatra teṣvatītānāgatapratyutpanneṣu buddheṣu bhagavatsu kuśalamūlānyavaropitāni avaropayiṣyante'varopyante ca, yāvacca saddharmo nāntarhito nāntardhāsyati nāntardadhāti ca, etasminnantare teṣāṁ buddhānāṁ bhagavatāṁ yāvatprathamacittotpādamupādāya yāvacca anuttarāṁ samyaksaṁbodhimabhisaṁbuddhānāṁ bhagavatāṁ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānām, ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā anuttarāyāṁ samyaksaṁbodhau vyākṛtā vyākariṣyante vyākriyante ca, teṣāṁ ca yāni kuśalamūlānyavaropitāni avaropayiṣyante'varopyante ca, ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtā vyākariṣyante vyākriyante ca pratyekabodhau, teṣāṁ ca yāni kuśalamūlānyavaropitāni avaropayiṣyante'varopyante ca,
ye ca śrāvakayānikāḥ pudgalā vyākṛtā vyākariṣyante vyākriyante ca śrāvakabodhau, teṣāṁ ca yāni kuśalamūlānyavaropitāni avaropayiṣyante'varopyante ca, yāni ca pṛthagjanānāmaprameyāsaṁkhyeyeṣu lokadhātuṣu atītānāgatapratyutpannānāṁ buddhānāṁ bhagavatāṁ sarvalokadhātuṣu tatsarvaṁ kuśalamūlamekato'bhisaṁkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodya anumodanāsahagataṁ puṇyakriyāvastu anuttarāyāṁ samyaksaṁbodhau pariṇāmayati| evaṁ sa pariṇāmo nimittayogena pariṇāmyamāno viṣatvāya saṁpravartate, tadyathāpi nāma tatsaviṣaṁ bhojanameva| nāstyupalambhasaṁjñinaḥ pariṇāmanā| tatkasya hetoḥ? saviṣatvādupalambhasya| tasmādbodhisattvayānikena pudgalena naivaṁ śikṣitavyam| kathaṁ punaranena śikṣitavyam? kathamatītānāgatapratyutpannānāṁ buddhānāṁ bhagavatāṁ kuśalamūlaṁ parigrahītavyam? kathaṁ ca parigṛhītaṁ suparigṛhītaṁ bhavati? kathaṁ ca pariṇāmayitavyam?
kathaṁ ca pariṇāmitaṁ supariṇāmitaṁ bhavatyanuttarāyāṁ samyaksaṁbodhau? ihānena bodhisattvayānikena kulaputreṇa vā kuladuhitrā vā tathāgatamanabhyākhyātukāmena evaṁ tatsarvaṁ kuśalamūlamanumoditavyamevaṁ pariṇāmayitavyaṁ yathā te tathāgatā arhantaḥ samyaksaṁbuddhā buddhajñānena buddhacakṣuṣā jānanti paśyanti tatkuśalamūlaṁ yajjātikaṁ yannikāyaṁ yādṛśaṁ yatsvabhāvaṁ yallakṣaṇam| yayā dharmatayā saṁvidyate tathā anumode tatkuśalamūlam, yathā ca te tathāgatā arhantaḥ samyaksaṁbuddhā abhyanujānanti pariṇāmyamānaṁ tatkuśalamūlamanuttarāyāṁ samyaksaṁbodhau, tathāhaṁ pariṇāmayāmīti| evamanumodamāna evaṁ pariṇāmayan bodhisattvo mahāsattvo'naparāddho bhavati| buddhānāṁ bhagavatāṁ samyaktvānumoditaṁ pariṇāmitaṁ ca bhavati tatkuśalamūlamanuttarāyai samyaksaṁbodhaye, na ca tāṁstathāgatānarhataḥ samyaksaṁbuddhānabhyākhyāti| evaṁ cāsya pariṇāmo nirviṣaḥ pariṇāmo mahāpariṇāmo dharmadhātupariṇāmaḥ paripūrṇaḥ suparipūrṇo bhavati adhyāśayena adhimuktyā pariṇāmayataḥ||
punaraparaṁ bodhisattvayānikena kulaputreṇa vā kuladuhitrā vā evaṁ pariṇāmayitavyam-yacchīlaṁ yaḥ samādhiryā prajñā yā vimuktiryadvimuktijñānadarśanaṁ tadyathā aparyāpannaṁ kāmadhātau aparyāpannaṁ rūpadhātau aparyāpannamārūīpyadhātau nāpyatītaṁ na anāgataṁ na pratyutpannam| tatkasya hetoḥ? tryadhvatraidhātukāparyāpannatvāt| tathaiva pariṇāmo'pyaparyāpannaḥ| yatrāpi dharme sa pariṇāmaḥ pariṇāmyate, so'pi dharmo'paryāpannaḥ| sacedevamadhimuñcati, evaṁ pariṇāmayatastasya bodhisattvasya mahāsattvasya avinaṣṭaḥ pariṇāmo bhavatyaparyāpanno nirviṣaḥ pariṇāmo mahāpariṇāmo dharmadhātupariṇāmaḥ paripūrṇaḥ suparipūrṇo bhavati| atha taṁ pariṇāmayati niviśate nimittīkaroti, mithyā pariṇāmayati| tatra yo'yaṁ pariṇāmo bodhisattvasya mahāsattvasya, anayā dharmadhātupariṇāmanayā yathā buddhā bhagavanto jānanti, yathā cābhyanujānanti tatkuśalamūlamanuttarāyāṁ samyaksaṁbodhau pariṇāmitamevaṁ supariṇāmitaṁ bhavatīti, tathāhaṁ pariṇāmayāmi ityayaṁ samyakpariṇāmaḥ| evaṁ ca pariṇāmitaṁ supariṇāmitaṁ bhavatyanuttarāyāṁ samyaksaṁbodhau||
atha khalu bhagavānāyuṣmate subhūtaye sādhukāramadāt-sādhu sādhu subhūte| śāstṛkṛtyaṁ tvaṁ subhūte karoṣi, yastvaṁ bodhisattvānāṁ mahāsattvānāṁ dharmaṁ deśayasi| tatkasya hetoḥ? yo hyayaṁ subhūte pariṇāmaḥ, dharmadhātupariṇāmo'yaṁ bodhisattvasya mahāsattvasya| asyāmeva dharmatāyāṁ yathā buddhā bhagavanto jānanti paśyanti, tatkuśalamūlaṁ yajjātikaṁ yannikāyaṁ yādṛśaṁ yatsvabhāvaṁ yallakṣaṇaṁ yayā dharmatayā saṁvidyate, tathā anumode| yathā ca abhyanujānanti, tathāhaṁ pariṇāmayāmīti| atra yaḥ puṇyaskandho yaśca gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu ye sattvāḥ, tān sarvān kaścideva kulaputro vā kuladuhitā vā daśasu kuśaleṣu karmapatheṣu samādāpayetpratiṣṭhāpayet, tasya yaḥ puṇyābhisaṁskāraḥ, tato'yameva bodhisattvasya mahāsattvasya dharmadhātupariṇāmajaḥ puṇyaskandho'gra ākhyāyate, śreṣṭha ākhyāyate, jyeṣṭha ākhyāyate, vara ākhyāyate, pravara ākhyāyate, praṇīta ākhyāyate, uttama ākhyāyate, anuttama ākhyāyate, niruttama ākhyāyate, asama ākhyāyate, asamasama ākhyāyate|
tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvān daśasu kuśaleṣu karmapatheṣu pratiṣṭhāpya puṇyābhisaṁskāraḥ, yāvantaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ, te sarve caturṇāṁ dhyānānāṁ lābhino bhaveyuḥ, teṣāṁ ca yaḥ puṇyābhisaṁskāraḥ, tato'yameva bodhisattvasya mahāsattvasya pariṇāmanāsahagataḥ puṇyaskandho'gra ākhyāyate, śreṣṭha ākhyāyate, jyeṣṭha ākhyāyate, vara ākhyāyate, pravara ākhyāyate, praṇīta ākhyāyate, uttama ākhyāyate, anuttama ākhyāyate, niruttama ākhyāyate, asama ākhyāyate, asamasama ākhyāyate| tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāṁ caturdhyānaniṣpādanasaṁbhūtaḥ puṇyābhisaṁskāraḥ, ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ, te sarve caturṇāmapramāṇānāṁ lābhino bhaveyuḥ| tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu caturapramāṇalābhināṁ sarvasattvānāṁ puṇyābhisaṁskāraḥ, ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ, te sarve catasṛṇāmārūpyasamāpattīnāṁ lābhino bhaveyuḥ|
tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu caturārūpyasamāpattilābhināṁ sarvasattvānāṁ puṇyābhisaṁskāraḥ, ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ, te sarve pañcānāmabhijñānāṁ lābhino bhaveyuḥ| tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu pañcābhijñānāṁ sarvasattvānāṁ puṇyābhisaṁskāraḥ, ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu srotaāpannā bhaveyuḥ| tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāṁ srotaāpannānāṁ puṇyābhisaṁskāraḥ, ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ, te sarve sakṛdāgāmino bhaveyuḥ| tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāṁ sakṛdāgāmināṁ puṇyābhisaṁskāraḥ,yāvantaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ, te sarve anāgāmino bhaveyuḥ| tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāmanāgāmināṁ puṇyābhisaṁskāraḥ, yāvantaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve arhanto bhaveyuḥ|
tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāmarhatāṁ puṇyaskandhaḥ, ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ, te sarve pratyekabuddhā bhaveyuḥ| tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāṁ pratyekabuddhānāṁ puṇyaskandhaḥ, ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ, te sarve anuttarāyāṁ samyaksaṁbodhau saṁprasthitā bhaveyuḥ| ye sarve anyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu ye sattvāḥ, tān sarvānekaiko bodhisattvaścīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārairgaṅgānadīvālukopamān kalpānupatiṣṭhet sarvasukhopadhānaiḥ, sarvaiḥ sukhasparśavihāraiḥ, tacca dānamupalambhasaṁjñino dadyuḥ| etena paryāyeṇa tān sarvasattvānekaikaṁ parikalpya tāṁśca sarvabodhisattvānekaiko bodhisattvo gaṅgānadīvālukopamān kalpānupatiṣṭheccīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sarvasukhopadhānaiḥ, sarvaiḥ sukhasparśavihāraiḥ satkuryādgurukuryānmānayetpūjayedarcayedapacāyet| evamekaikasteṣāṁ sarveṣāṁ bodhisattvānāmanena paryāyeṇa dānaṁ dadyāt, evaṁ sarve'pi te dānaṁ dadyuḥ| tatkiṁ manyase subhūte api nu te bodhisattvāstatonidānaṁ bahu puṇyaṁ prasaveyuḥ? subhūtirāha-bahu bhagavan, bahu sugata| aprameyaṁ bhagavan, aprameyaṁ sugata| saṁkhyāpi bhagavaṁstasya puṇyaskandhasya na sukarā kartum, gaṇanāpi upamāpi aupamyamapi upanisāpi upaniṣadapi bhagavaṁstasya puṇyaskandhasya na sukarā kartum| sacedbhagavan rūpī bhavet, sa puṇyaskandho gaṅgānadīvālukopameṣvapi trisāhasramahāsāhasreṣu lokadhātuṣu na māyet||
evamukte bhagavānāyuṣmataṁ subhūtiṁ sthavirametadavocat-evametatsubhūte, evametat| yatra khalu punaḥ subhūte bodhisattvayānikaḥ pudgalaḥ prajñāpāramitopāyakauśalyaparigṛhīto'nena dharmadhātupariṇāmena tatkuśalamūlamanuttarāyāṁ samyaksaṁbodhau pariṇāmayet, puṇyaṁ prasavati| asya subhūte puṇyaskandhasya dharmadhātupariṇāmajasya asau pūrvaka upalambhasaṁjñināṁ bodhisattvānāṁ dānamayaḥ puṇyābhisaṁskāraḥ śatatamīmapi kalāṁ nopaiti, sahasratamīmapi śatasahasratamīmapi koṭītamīmapi koṭīśatatamīmapi koṭīsahasratamīmapi koṭīśatasahasratamīmapi koṭīniyutaśatasahasratamīmapi kalāṁ nopaiti, saṁkhyāmapi kalāmapi gaṇanāmapi upamāmapi aupamyamapi upanisāmapi upaniṣadamapi na kṣamate| tatkasya hetoḥ? tathā hi teṣāṁ paurvakāṇāmupalambhasaṁjñināṁ bodhisattvānāṁ subahvapi dānaṁ dattaṁ subahvityapi parisaṁkhyātaṁ bhavati||
atha khalu cāturmahārājakāyikānāṁ devaputrāṇāṁ viṁśatisahasrāṇi prāñjalīni namasyanti bhagavantametadavocan-mahāpariṇāmo'yaṁ bhagavan bodhisattvānāṁ mahāsattvānāṁ yaduta prajñāpāramitopāyakauśalyaparigṛhītānāṁ kuśalamūlapariṇāmaḥ sarvajñatāyai, yatra hi nāma teṣāmaupalambhikānāṁ bodhisattvānāṁ tāvantaṁ dānamayaṁ puṇyābhisaṁskāramabhibhavati| atha khalu trāyastriṁśakāyikānāṁ devaputrāṇāṁ śatasahasrāṇi divyapuṣpadhūpagandhamālyavilepanacūrṇavarṣairdivyai ratnavarṣairdivyaiśca vastravarṣairbhagavantamabhyavākirannabhiprākiran| divyaiśchatrairdivyairdhvajairdivyābhirghaṇṭābhirdivyābhiḥ patākābhiḥ samantācca divyadīpamālābhirbahuvidhābhiśca divyābhiḥ pūjābhirbhagavantaṁ satkurvanti sma, gurukurvanti sma mānayanti sma pūjayanti sma arcayanti sma apacāyanti sma, divyāni ca vādyānyabhipravādayāmāsuḥ| evaṁ ca vācamabhāṣanta-mahāpariṇāmo batāyaṁ bhagavan bodhisattvasya mahāsattvasya yo'yaṁ dharmadhātupariṇāmaḥ, yatra hi nāma tatteṣāmaupalambhikānāṁ bodhisattvānāṁ mahāsattvānāṁ dānamayaṁ puṇyābhisaṁskāraskandhamabhibhavati yathāpi nāma prajñāpāramitopāyakauśalyaparigṛhītatvādasya mahāpariṇāmasya| evamanyebhyo'pi devanikāyebhyo devaputrā āgatya bhagavantaṁ parameṇa satkāreṇa parameṇa gurukāreṇa paramayā mānanayā paramayā pūjanayā paramayā arcanayā paramayā apacāyanayā satkṛtya gurukṛtya mānayitvā pūjayitvā arcayitvā apacāyya evameva śabdamudīrayanti sma, ghoṣamanuśrāvayanti sma| evaṁ peyālena kartavyam|
yāmāstuṣitā nirmāṇaratayaḥ paranirmitavaśavartino brahmakāyikā brahmapurohitā brahmapārṣadyā mahābrahmāṇaḥ parīttābhā apramāṇābhā ābhāsvarāḥ parīttaśubhā apramāṇaśubhāḥ śubhakṛtsnā anabhrakāḥ puṇyaprasavā bṛhatphalā asaṁjñisattvā abṛhā atapāḥ sudṛśāḥ sudarśanā akaniṣṭhāśca devāḥ, te'pyevamevāñjaliṁ kṛtvā bhagavantaṁ namasyanta etadavocan-āścaryaṁ bhagavan yāvadayaṁ bodhisattvānāṁ mahāsattvānāṁ prajñāpāramitopāyakauśalyaparigṛhītānāṁ kuśalamūlapariṇāmaḥ, yasteṣāmupalambhasaṁjñināṁ bodhisattvānāṁ tāvaccirarātrasaṁcitamamapi tathā mahāvistarasamudānītamapi puṇyaskandhamabhibhavati||
atha khalu bhagavāṁstān śuddhāvāsakāyikān devaputrānādīn kṛtvā sarvāṁstān devaputrānāmantrayate sma-tiṣṭhatu khalu punardevaputrā gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāmanuttarāṁ samyaksaṁbodhimabhisaṁprasthitānāmanuttarāyāḥ samyaksaṁbodheḥ pratilambhāya dānaṁ dadatāṁ puṇyābhisaṁskāraḥ anena paryāyeṇa, ye'pi te devaputrā anyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ, te'pi sarve anuttarāyāṁ samyaksaṁbodhau praṇidhānaṁ kṛtvā bodhāya cittamutpādya anyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāṁ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sarvasukhopadhānaiḥ sarvaiḥ sukhasparśavihārairekaiko bodhisattvo gaṅgānadīvālukopamān kalpāṁstiṣṭhan dānaṁ dadyāt, evaṁ sarve'pi yāvatte copalambhasaṁjñino dānaṁ dadyuḥ| etena paryāyeṇa tān sarvasattvānekaikaṁ parikalpya tāṁśca sarvabodhisattvānekaiko bodhisattvo yāvatsarve te bodhisattvā gaṅgānadīvālukopamān kalpāṁstiṣṭhantastān sarvasattvāṁścīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sarvasukhopadhānaiḥ sarvaiḥ sukhasparśavihārairupatiṣṭheyuḥ, tacca dānamupalambhasaṁjñino dadyuḥ|
yaśca bodhisattvo mahāsattvaḥ prajñāpāramitopāyakauśalyaparigṛhīto'tītānāgatapratyutpannānāṁ buddhānāṁ bhagavatāṁ śīlaskandhaṁ samādhiskandhaṁ prajñāskandhaṁ vimuktiskandhaṁ vimuktijñānadarśanaskandhaṁ teṣāṁ ca bodhisattvapratyekabuddhaśrāvakayānikānāṁ pudgalānāṁ yaiśca tatra anyairapi sattvaiḥ kuśalamūlānyavaropitānyavaropayiṣyante'varopyante ca, tatsarvamekato'bhisaṁkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamagrayā anumodanayā anumodate| śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttamayā uttarottarayā asamayā asamasamayā apratisamayā acintyayā anumodanayā anumodate| anumodya anumodanāsahagataṁ puṇyakriyāvastu anuttarāyāṁ samyaksaṁbodhau pariṇāmayati-anuttarāyāḥ samyaksaṁbodherāhārakaṁ bhavatviti| asyānumodanāpariṇāmanāsahagatasya puṇyakriyāvastunaḥ so'pi paurvaka aupalambhikānāṁ bodhisattvānāṁ puṇyābhisaṁskāraḥ śatatamīmapi kalāṁ nopaiti, sahasratamīmapi śatasahasratamīmapi koṭītamīmapi koṭīśatatamīmapi koṭīsahasratamīmapi koṭīśatasahasratamīmapi koṭīniyutaśatasahasratamīmapi kalāṁ nopaiti, saṁkhyāmapi kalāmapi gaṇanāmapi upamāmapi aupamyamapi upanisāmapi upaniṣadamapi na kṣamate| tatkasya hetoḥ? tathā hi te bodhisattvāḥ sarve'pyupalambhasaṁjñino dānaṁ dadati||
atha khalvāyuṣmān subhūtirbhagavantametadavocat-yadbhagavānevamāha-atītānāgatapratyutpannānāṁ sarveṣāṁ buddhānāṁ bhagavatāṁ bodhisattvapratyekabuddhaśrāvakasaṁghānāṁ sarvasattvānāṁ ca atītānāgatapratyutpannaṁ yannāma kuśalamūlaṁ tatsarvamekato'bhisaṁkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodate agrayā anumodanayā| śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttamayā uttarottarayā asamayā asamasamayā apratisamayā acintyayā anumodate iti| tatra kiyatā bhagavan agrānumodanā bhavati ? evamukte bhagavānāyuṣmantaṁ subhūtimetadavocat-yadi subhūte bodhisattvayānikaḥ pudgalo'tītāgatapratyutpannān gṛhṇīte na manyate nopalabhate na kalpayati na vikalpayati na paśyati na samanupaśyati, evaṁ cainān dharmānupaparīkṣate-kalpanāviṭhapitāḥ sarvadharmāḥ, ajātā anirjātā anāgatikā agatikāḥ| nātra kaściddharma utpanno nāpi kaściddharma utpatsyate nāpi kaściddharma utpadyate, nāpi kaściddharmo niruddho nāpi kaściddharmo nirutsyate nāpi kaściddharmo nirudhyate| ityevametān dharmānupaparīkṣya yathaiṣāṁ dharmāṇāṁ dharmatā tathānumodate|
anumodya tathaiva pariṇāmayatyanuttarāyāṁ samyaksaṁbodhau| iyatā subhūte bodhisattvasya mahāsattvasya agrā anumodanā bhavati| asya subhūte kuśalamūlapariṇāmasya teṣāṁ paurvakāṇāṁ bodhisattvānāmupalambhasaṁjñināmupalambhadṛṣṭikāṇāṁ taddānamayaṁ puṇyakriyāvastu śatatamīmapi kalāṁ nopaiti, sahasratamīmapi śatasahasratamīmapi koṭītamīmapi koṭīśatatamīmapi koṭīsahasratamīmapi koṭīśatasahasratamīmapi koṭīniyutaśatasahasratamīmapi kalāṁ nopaiti, saṁkhyāmapi kalāmapi gaṇanāmapi upamāmapi aupamyamapi upanisāmapi upaniṣadamapi na kṣamate||
punaraparaṁ subhūte bodhisattvayānikena pudgalena atītānāgatapratyutpannānāṁ sarveṣāṁ buddhānāṁ bhagavatāṁ dānamanumoditukāmena śīlamanumoditukāmena kṣāntimanumoditukāmena vīryamanumoditukāmena dhyānamanumoditukāmena prajñāmanumoditakāmena evamanumoditavyam-yathā vimuktistathā dānam, yathā vimuktistathā śīlaṁ, yathā vimuktistathā kṣāntiḥ, yathā vimuktistathā vīryam, yathā vimuktistathā dhyānam, yathā vimuktistathā prajñā, yathā vimuktistathā vimuktijñānadarśanam, yathā vimuktistathā anumodanā, yathā vimuktistathā anumodanāsahagataṁ puṇyakriyāvastu, yathā vimuktistathā pariṇāmanā, yathā vimuktistathā buddhā bhagavantaḥ pratyekabuddhāśca, yathā vimuktistathā teṣāṁ śrāvakā ye parinirvṛtāḥ, yathā vimuktistathā te dharmā ye'tītā niruddhāḥ, yathā vimuktistathā te dharmā ye'nāgatā anutpannāḥ, yathā vimuktistathā te dharmā ye etarhi pratyutpannā vartamānāḥ, yathā vimuktistathā te'tītā buddhā bhagavantasteṣāṁ ca śrāvakāḥ, yathā vimuktistathā te'nāgatā buddhā bhagavantasteṣāṁ ca śrāvakāḥ, yathā vimuktistathā te pratyutpannā buddhā bhagavantasteṣāṁ ca śrāvakāḥ, ye etarhyaprameyeṣvasaṁkhyeyeṣu lokadhātuṣu tiṣṭhanti dhriyante yāpayanti, yathā vimuktistathātītānāgata pratyutpannā buddhā bhagavantaḥ|
evameteṣāṁ dharmāṇāmabaddhānāmamuktānāmasaktānāṁ yā dharmatā, tāmanuttarayā anumodanayā anumode| anumodya anumodanāsahagataṁ puṇyakriyāvastu anuttarāya samyaksaṁbodhau pariṇāmayāmi apariṇāmanāyogena asaṁkrāntito'viṁnāśata iti| iyatā subhūte bodhisattvasya mahāsattvasya agrā anumodanā bhavati| tiṣṭhantu khalu punaḥ subhūte te'pi ye'nyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvā anuttarāyāṁ samyaksaṁbodhau saṁprasthitāḥ, anuttarāyāṁ samyaksaṁbodhau saṁprasthāya anyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāṁ bodhāya cittamutpādya sarve'pyekaiko bodhisattvaḥ ekaikasmai bodhisattvāya gaṅgānadīvālukopamān kalpāṁstiṣṭhan dānaṁ dadyādupalambhasaṁjñī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sarvasukhopadhānaiḥ sarvasukhasparśavihārairupatiṣṭhan, anena paryāyeṇa sarve'pi te sarvebhya upatiṣṭhantaḥ upalambhasaṁjñino dānaṁ dadyuḥ| ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ, te sarve'nuttarāṁ samyaksaṁbodhimabhisaṁpratiṣṭheran|
anuttarāṁ samyaksaṁbodhimabhisaṁprasthāya gaṅgānadīvālukopamān kalpān kāyasucaritaṁ vāksucaritaṁ manaḥsucaritamupalambhasaṁjñinaḥ śīlaṁ samādāya varteran| anena paryāyeṇa sarve'pi te bodhisattvā ekaiko bodhisattvo gaṅgānadīvālukopamān kalpāṁstiṣṭhan gaṅgānadīvālukopamān kalpān kāyasucaritaṁ vāksucaritaṁ manaḥsucaritamupalambhasaṁjñī śīlaṁ samādāya varteta| etena paryāyeṇa sarve'pi te bodhisattvā upalambhasaṁjñinaḥ śīlaṁ samādāya varteran| yaśca bodhisattvo mahāsattvaḥ prajñāpāramitopāyakauśalyaparigṛhīto'tītānāgatapratyutpannānāṁ buddhānāṁ bhagavatāṁ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhāṁsteṣāṁ ca pratyekabuddhānāṁ śīlasamādhiprajñāvimuktijñānadarśanaskandhāṁsteṣāṁ ca śrāvakāṇāṁ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhān sarvasattvānāṁ ca atītānāgatapratyutpannaṁ kuśalamūlaṁ sarvamekato'bhisaṁkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodate'grayā anumodanayā| śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttamayā uttarottarayā asamayā asamasamayā apratisamayā acintayā anumodanayā anumodate| anumodya anumodanāsahagataṁ puṇyakriyāvastu anuttarāyāṁ samyaksaṁbodhau pariṇāmayati| asya subhūte anumodanāsahagatasya puṇyakriyāvastuno'sau paurvaka aupalambhikānāṁ bodhisattvāna śīlamayaḥ puṇyābhisaṁskāraḥ śatatamīmapi kalāṁ nopaiti, sahasratamīmapi śatasahasratamīmapi koṭītamīmapi koṭīśatatamīmapi koṭīsahasratamīmapi koṭīśatasahasratamīmapi koṭīniyutaśatasahasratamīmapi kalāṁ nopaiti, saṁkhyāmapi kalāmapi gaṇanāmapi upamāmapi aupamyamapi upanisāmapi upaniṣadamapi na kṣamate|
tatkasya hetoḥ? tathā hi te bodhisattvā upalambhasaṁjñinaḥ śīlaṁ samādāya vartanta iti| tiṣṭhantu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvā anuttarāṁ samyaksaṁbodhimabhisaṁprasthitāḥ, anuttarāṁ samyaksaṁbodhimabhisaṁprasthāya gaṅgānadīvālukopamān kalpān kāyasucaritaṁ vāksucaritaṁ manaḥsucaritaṁ śīlaṁ samādāya vartamānā upalambhasaṁjñinaḥ, ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ, te sarve anuttarāṁ samyaksaṁbodhimabhisaṁpratiṣṭheran| anuttarāṁ samyaksaṁbodhimabhisaṁprasthāya gaṅgānadīvālukopamān kalpāṁstiṣṭhanto'nyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvairekaiko bodhisattva ākruṣṭo'bhihataḥ paribhāṣitaḥ samāna eva, sarve'pi te upalambhasaṁjñinaḥ kṣāntiṁ samādāya varteran, yāvatsarve te bodhisattvāḥ kṣāntiṁ samādāya vartamānāḥ, etena paryāyeṇa sarve te bodhisattvā ekaiko bodhisattvo gaṅgānadīvālukopamān kalpāṁstiṣṭhan gaṅgānadīvālukopamān kalpānanyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvairākruṣṭo'bhihataḥ paribhāṣitaḥ samānaḥ upalambhasaṁjñī kṣāntiṁ samādāya varteta| evaṁ sarve'pi te sarvairākruṣṭā abhihatāḥ paribhāṣitāḥ samānā upalambhasaṁjñinaḥ kṣāntiṁ samādāya varteran| yaśca bodhisattvo mahāsattvo'nayā prajñāpāramitayā upāyakauśalyena ca parigṛhīto'tītānāgatapratyutpannānāṁ buddhānāṁ bhagavatāṁ śīlaskandhaṁ samādhiskandhaṁ prajñāskandhaṁ vimuktiskandhaṁ vimuktijñānadarśanaskandhaṁ teṣāṁ ca pratyekabuddhānāṁ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhāṁsteṣāṁ ca śrāvakāṇāṁ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhān sarvasattvānāṁ ca atītānāgatapratyutpannaṁ kuśalamūlaṁ sarvamekato'bhisaṁkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodate agrayā anumodanayā|
śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttamayā uttarottarayā asamayā asamasamayā apratisamayā acintayā anumodanayā anumodate| anumodya anumodanāsahagataṁ puṇyakriyāvastu anuttarāyāṁ samyaksaṁbodhau pariṇāmayati| asya subhūte anumodanāsahagatasya puṇyakriyāvastuno'sau paurvakāṇāmaupalambhikānāṁ bodhisattvānāṁ kṣāntisahagataḥ puṇyābhisaṁskāraḥ śatatamīmapi kalāṁ nopaiti, sahasratamīmapi śatasahasratamīmapi koṭītamīmapi koṭīśatatamīmapi koṭīsahasratamīmapi koṭīśatasahasratamīmapi koṭīniyutaśatasahasratamīmapi kalāṁ nopaiti, saṁkhyāmapi kalāmapi gaṇanāmapi upamāmapi aupamyamapi upanisāmapi upaniṣadamapi na kṣamate| tatkasya hetoḥ? tathā hi te bodhisattvā upalambhasaṁjñinaḥ kṣāntiṁ samādāya vartante| tiṣṭhantu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvāḥ anuttarāṁ samyaksaṁbodhimabhisaṁprasthitāḥ| anuttarāṁ samyaksaṁbodhimabhisaṁprasthāya anyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvairākruṣṭā abhihatāḥ paribhāṣitāḥ samānāḥ upalambhasaṁjñino gaṅgānadīvālukopamān kalpān kṣāntiṁ samādāya vartamānāḥ| ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ, te sarve'nuttarāyāṁ samyaksaṁbodhau saṁprasthitā bhaveyuḥ, anuttarāyāṁ samyaksaṁbodhau saṁprasthāya gaṅgānadīvālukopamān kalpāṁstiṣṭhantaścaṁkramābhirūḍhā gaṅgānadīvālukopamān kalpān aviṣīdanto'nabhībhūtāḥ styānamiddhenopalambhasaṁjñino vīryaṁ samādāya varteran| yaśca bodhisattvo mahāsattvaḥ prajñāpāramitopāyakauśalyaparigṛhīto'tītānāgatapratyutpannānāṁ buddhānāṁ bhagavatāṁ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhāṁsteṣāṁ ca pratyekabuddhānāṁ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhāṁsteṣāṁ ca śrāvakāṇāṁ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhān sarvasattvānāṁ ca atītānāgatapratyutpannānān kuśalamūlābhisaṁskārān sarvānekato'bhisaṁkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodate agrayā anumodanayā| śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā uttarottarayā asamayā asamasamayā apratisamayā acintyayā anumodanayā anumodate|
anumodya anumodanāsahagataṁ puṇyakriyāvastu anuttarāyāṁ samyaksaṁbodhau pariṇāmayati| asya subhūte anumodanāsahagatasya puṇyakriyāvastuno'sau paurvaka aupalambhikānāṁ bodhisattvānāṁ vīryamayaḥ puṇyābhisaṁskāraḥ śatatamīmapi kalāṁ nopaiti, sahasratamīmapi śatasahasratamīmapi koṭītamīmapi koṭīśatatamīmapi koṭīsahasratamīmapi koṭīśatasahasratamīmapi koṭīniyutaśatasahasratamīmapi kalāṁ nopaiti, saṁkhyāmapi kalāmapi gaṇanāmapi upamāmapi aupamyamapi upanisāmapi upaniṣadamapi na kṣamate| tatkasya hetoḥ? tathā hi te bodhisattvāḥ sarve'pyupalambhasaṁjñino vīryaṁ samādāya vartante| tiṣṭhantu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvā anuttarāyāṁ samyaksaṁbodhau saṁprasthitāḥ, anuttarāyāṁ samyaksaṁbodhau saṁprasthāya gaṅgānadīvālukopamān kalpāṁstiṣṭhantaścaṁkramābhirūḍhā gaṅgānadīvālukopamān kalpān aviṣīdanto'nabhibhūtāḥ styānamiddhenopalambhasaṁjñino vīryaṁ samādāya vartamānāḥ|
ye'pi te subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ, te sarve'nuttarāyāṁ samyaksaṁbodhau saṁprasthitā bhaveyuḥ| te sarve'nuttarāyāṁ samyaksaṁbodhau saṁprasthāya gaṅgānadīvālukopamān kalpānupalambhasaṁjñinaścatvāri dhyānāni samāpadyeran| yaśca bodhisattvo mahāsattvo'nayā prajñāpāramitayā upāyakauśalyena ca parigṛhīto'tītānāgatapratyutpannānāṁ sarveṣāṁ buddhānāṁ bhagavatāṁ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhāṁsteṣāṁ ca pratyekabuddhānāṁ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhāṁsteṣāṁ ca śrāvakāṇāṁ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhān sarvasattvānāṁ ca atītānāgatapratyutpannān kuśalamūlābhisaṁskārān sarvānekato'bhisaṁkṣipya pīṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodate agrayā anumodanayā| śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā uttarottarayā asamayā asamasamayā apratisamayā acintyayā anumodanayā anumodate| anumodya anumodanāsahagataṁ puṇyatriyāvastu anuttarāyāṁ samyaksaṁbodhau pariṇāmayati|
asya subhūte anumodanāsahagatasya puṇyakriyāvastuno'sau paurvaka aupalambhikānāṁ bodhisattvānāṁ caturdhyānamayaḥ puṇyābhisaṁskāraḥ śatatamīmapi kalāṁ nopaiti, sahasratamīmapi śatasahasratamīmapi koṭītamīmapi koṭīśatatamīmapi koṭīsahasratamīmapi koṭīśatasahasratamīmapi koṭīniyutaśatasahasratamīmapi kalāṁ nopaiti, saṁkhyāmapi kalāmapi gaṇanāmapi upamāmapi aupamyamapi upanisāmapi upaniṣadamapi na kṣamate| tatkasya hetoḥ? tathā hi te bodhisattvā upalambhasaṁjñino dhyānāni samāpadyante iti||
āryāṣṭasāhasrikāyāṁ prajñāpāramitāyāmanumodanāpariṇāmanāparivarto nāma ṣaṣṭhaḥ||
7 nirayaparivartaḥ saptamaḥ|
atha khalvāyuṣmān śāriputro bhagavantametadavocat-sarvajñajñānapariniṣpattirbhagavan prajñāpāramitā, sarvajñatvaṁ bhagavan prajñāpāramitā| bhagavānāha-evametacchāriputra, evametadyathā vadasi| śāriputra āha-avabhāsakarī bhagavan prajñāpāramitā| namaskaromi bhagavan prajñāpāramitāyai| namaskaraṇīyā bhagavan prajñāpāramitā| anupaliptā bhagavan prajñāpāramitā| sarvalokanirupalepā bhagavan prajñāpāramitā| ālokakarī bhagavan prajñāpāramitā| sarvatraidhātukavitimirakarī bhagavan prajñāpāramitā| sarvakleśadṛṣṭyandhakārāpanetrī bhagavan prajñāpāramitā| āśrayaṇīyā bhagavan prajñāpāramitā| agrakarī bhagavan prajñāpāramitā bodhipakṣāṇāṁ dharmāṇām| kṣemakarī bhagavan prajñāpāramitā| andhānāṁ sattvānāmālokakarī bhagavan prajñāpāramitā| sarvabhayopadravaprahīṇālokakarī bhagavan prajñāpāramitā| pañcacakṣuḥparigrahaṁ kṛtvā sarvasattvānāṁ mārgadarśayitrī bhagavan prajñāpāramitā| cakṣurbhagavan prajñāpāramitā| mohatamastimiravikariṇī bhagavan prajñāpāramitā| sarvadharmāṇāmakaraṇī bhagavan prajñāpāramitā| utpathaprayātānāṁ sattvānāṁ mārgāvatāraṇī bhagavan prajñāpāramitā| sarvajñataiva bhagavan prajñāpāramitā| sarvakleśajñeyāvaraṇavāsanānusaṁdhiprahīṇatāmupādāya anutpādikā bhagavan sarvadharmāṇāṁ prajñāpāramitā| anirodhikā bhagavan sarvadharmāṇāṁ prajñāpāramitā| anutpannāniruddhā bhagavan prajñāpāramitā| svalakṣaṇaśūnyatāmupādāya mātā bhagavan bodhisattvānāṁ mahāsattvānāṁ prajñāpāramitā| sarvabuddhadharmaratnadātrītvāddaśabalakarī bhagavan prajñāpāramitā| anavamardanīyā bhagavan prajñāpāramitā| caturvaiśāradyakarītvādanāthānāṁ sattvānāṁ nāthakarī bhagavan prajñāpāramitā| saṁsārapratipakṣā bhagavan prajñāpāramitā| akūṭasthatāmupādāya sarvadharmasvabhāvavidarśanī bhagavan prajñāpāramitā| paripūrṇatriparivartadvādaśākāradharmacakrapravartanī bhagavan buddhānāṁ bhagavatāṁ prajñāpāramitā| kathaṁ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṁ sthātavyam? kathaṁ manasi kartavyā bhagavan prajñāpāramitā? kathaṁ bhagavan namaskartavyā prajñāpāramitā? evamukte bhagavānāyuṣmantaṁ śāriputrametadavocat-yathā śāriputra śāstari, tathā prajñāpāramitāyāṁ sthātavyam| tathaiva manasi kartavyā śāriputra prajñāpāramitā yathā śāstā| tathaiva namaskartavyā śāriputra prajñāpāramitā yathā śāstā||
atha khalu śakrasya devānāmindrasyaitadabhūt-kuto nu bateyamāryasya śāriputrasya pṛcchā jātā? kiṁnidānā bateyamāryasya śāriputrasya pṛcchā jātā? atha khalu śakro devānāmindra āyuṣmantaṁ śāriputrametadavocat-kuta iyamāryasya śāriputrasya pṛcchā jātā? kiṁnidānā bateyamāryasya śāriputrasya pṛcchā jātā? evamukte āyuṣmān śāriputraḥ śakraṁ devānāmindrametadavocat-prajñāpāramitopāyakauśalyaparigṛhītaḥ kauśika bodhisattvo mahāsattvo'numodanāsahagataṁ puṇyakriyāvastu sarvajñatāyāṁ pariṇāmayaṁsteṣāṁ paurvakāṇāmaupalambhikānāṁ bodhisattvānāṁ yaśca dānamayaḥ puṇyābhisaṁskāraḥ, yaśca śīlamayo yaśca kṣāntimayo yaśca vīryamayo yaśca dhyānamayaḥ puṇyābhisaṁskāraḥ, taṁ sarvamabhibhavatīti| mameyametannidānā pṛcchā jātā| api nu khalu punaḥ kauśika prajñāpāramitaiva pūrvaṁgamā pañcānāṁ pāramitānāṁ sarvajñatāmārgāvatārāya| tadyathāpi nāma kauśika jātyandhānāṁ śataṁ vā sahasraṁ vā śatasahasraṁ vā apariṇāyakamabhavyaṁ mārgāvatārāya, abhavyaṁ grāmaṁ vā nagaraṁ vā nigamaṁ vā gantum, evameva kauśika dānaṁ śīlaṁ kṣāntivīryaṁ dhyānaṁ ca prajñāpāramitānāmadheyaṁ labhate| jātyandhabhūtaṁ bhavati vinā prajñāpāramitayā apariṇāyakatvāt| abhavyaṁ sarvajñatāmārgāvatārāya| kutaḥ punaḥ sarvajñatāmanuprāpsyati? yadā punaḥ kauśika dānaṁ śīlaṁ kṣāntirvīyaṁ dhyānaṁ ca prajñāpāramitāparigṛhītaṁ bhavati, tadā pāramitānāmadheyaṁ pāramitāśabdaṁ labhate| tadā hyāsāṁ cakṣuḥpratilambho bhavati pañcānāṁ pāramitānāṁ sarvajñatāmārgāvatārāya sarvajñatānuprāptaye||
atha khalvāyuṣmān śāriputro bhagavantametadavocat-kathaṁ bhagavan bodhisattvena mahāsattvena prajñāpāramitā abhinirhartavyā? evamukte bhagavānāyuṣmantaṁ śāriputrametadavocat-rūpasya śāriputra abhinirhāro draṣṭavyaḥ| evaṁ vedanāyāḥ saṁjñāyāḥ saṁskārāṇām| vijñānasya śāriputra abhinirhāro draṣṭavyaḥ| yaḥ śāriputra pañcānāṁ skandhānāmabhinirhāraḥ, ayaṁ śāriputra prajñāpāramitāyā abhinirhāra ityucyate| evamabhinirhāreṇa pañcānāṁ skandhānāmabhinirhāraḥ prajñāpāramitāyā abhinirhāro'bhinirhāra ityucyate||
evamukte āyuṣmān śāriputro bhagavantametadavocat-evamabhinirhāreṇa abhinirhṛtā bhagavan prajñāpāramitā katamaṁ dharmamarpayati? bhagavānāha-evamabhinirhṛtā śāriputra prajñāpāramitā na kaṁciddharmamarpayati| yadā sā śāriputra na kaṁciddharmamarpayati, tadā prajñāpāramiteti saṁkhyāṁ gacchati||
atha khalu śakro devānāmindro bhagavantametadavocat-kimiyaṁ bhagavan prajñāpāramitā sarvajñatāmapi nārpayati? bhagavānāha-yatkauśika evaṁ vadasi-kimiyaṁ prajñāpāramitā sarvajñatāmapi nārpayatīti? na yathopalambhastathā arpayati, na yathā nāma tathārpayati, na yathābhisaṁskārastathārpayati| śakra āha-kathaṁ tarhi bhagavannarpayati? bhagavānāha-yathā kauśika nārpayati tathārpayati| śakra āha-āścaryaṁ bhagavan yāvadiyaṁ prajñāpāramitā na kaṁciddharmamutpādayati, na kaṁciddharmaṁ nirodhayati| sarvadharmāṇāmanutpādāya anirodhāya pratyupasthitā anupasthitā prajñāpāramitā||
atha khalvāyuṣmān subhūtirbhagavantametadavocat-sacedevamapi bhagavan bodhisattvo mahāsattvo saṁjñāsyate, dūrīkariṣyati imāṁ prajñāpāramitām, riktīkariṣyati imāṁ prajñāpāramitām, tucchīkariṣyati imāṁ prajñāpāramitām, na kariṣyati imāṁ prajñāpāramitām| evamukte bhagavānāyuṣmantaṁ subhūtimetadavocat-evametatsubhūte, evametat| astyeṣa subhūte paryāyo yena paryāyeṇa dūrīkariṣyatīmāṁ prajñāpāramitām, riktīkariṣyatīmāṁ prajñāpāramitām, tucchīkariṣyatīmāṁ prajñāpāramitām, na kariṣyatīmāṁ prajñāpāramitām| tatkasya hetoḥ? prajñāpāramitāyāṁ hi subhūte paridīpitāyāṁ na rūpaṁ paridīpitaṁ bhavati| na vedanā na saṁjñā na saṁskārāḥ| na vijñānaṁ paridīpitaṁ bhavati| na srotaāpattiphalaṁ paridīpitaṁ bhavati| na sakṛdāgāmiphalaṁ paridīpitaṁ bhavati| na anāgāmiphalaṁ paridīpitaṁ bhavati| nārhattvaṁ paridīpitaṁ bhavati| na pratyekabuddhatvaṁ paridīpitaṁ bhavati| na buddhatvaṁ paridīpitaṁ bhavati||
sthaviraḥ subhūtirāha-mahāpāramiteyaṁ bhagavan yaduta prajñāpāramitā| bhagavānāha-tatkiṁ manyase subhūte katamena paryāyeṇa mahāpāramiteyaṁ yaduta prajñāpāramitā? sthaviraḥ subhūtirāha-na bhagavan rūpaṁ mahatkaroti nālpīkaroti, na rūpaṁ saṁkṣipati na vikṣipati| evaṁ na vedanāṁ na saṁjñāṁ na saṁskārān| na bhagavan vijñānaṁ mahatkaroti nālpīkaroti, na vijñānaṁ saṁkṣipati na vikṣipati| yānyapi tāni tathāgatasya tathāgatabalāni, tānyapi na balīkaroti na durbalīkaroti, na saṁkṣipati na vikṣipati| yāpi sā sarvajñatā, tāmapi na mahatkaroti nālpīkaroti, na saṁkṣipati na vikṣipati| tatkasya hetoḥ? asaṁkṣiptāvikṣiptā hi bhagavan sarvajñatā| sacedevamapi bhagavan bodhisattvo mahāsattvaḥ saṁjānīte, carati prajñāpāramitāyām| kiṁ punarevaṁ saṁjānānaḥ-evamahaṁ sarvajñajñānasamanvāgata sattvebhyo dharmaṁ deśayiṣyāmi, evamimān sattvān parinirvāpayiṣyāmīti| tatkasya hetoḥ? na hyeṣa prajñāpāramitāniṣyando ya imān sattvān parinirvāpayiṣyāmīti sattvopalambhaḥ| eṣa evāsya mahānupalambhaḥ syāt| tatkasya hetoḥ ? sattvāsvabhāvajātikā hi prajñāpāramitāveditavyā| sattvāsvabhāvatayā prajñāpāramitāsvabhāvatā veditavyā| sattvaviviktatayā prajñāpāramitāviviktatā veditavyā| sattvācintyatayā prajñāpāramitācintyatā veditavyā| sattvāvināśadharmatayā prajñāpāramitāvināśadharmatā veditavyā| sattvānabhisaṁbodhanatayā prajñāpāramitānabhisaṁbodhanatā veditavyā| sattvayathābhūtārthānabhisaṁbodhanatayā prajñāpāramitāyathābhūtārthānabhisaṁbodhanatā veditavyā| sattvabalasamudāgamanatayā tathāgatabalasamudāgamanatā veditavyā| anena bhagavan paryāyeṇa mahāpāramiteyaṁ yaduta prajñāpāramitā||
atha khalvāyuṣmān śāriputro bhagavantametadavocat-yo bhagavan iha gambhīrāyāṁ prajñāpāramitāyāṁ bodhisattvo mahāsattvo'dhimokṣayiṣyati na kāṅkṣiṣyati na vicikitsiṣyati na dhandhāyiṣyati, kutaḥ sa bhagavaṁścyuta ihopapanno veditavyaḥ, kiyacciracaritāvī ca sa bhagavan bodhisattvo mahāsattvo veditavyaḥ, ya imāṁ prajñāpāramitāmarthataśca dharmataśca arthanayataśca dharmanayataśca anugamiṣyati anubhotsyate'nubodhayiṣyati ca? evamukte bhagavānāyuṣmantaṁ śāriputrametadavocat-sa śāriputra bodhisattvo mahāsattvo'nyebhyo lokadhātubhyaścyuto buddhān bhagavataḥ paryupāsya paripṛcchya ihopapanno veditavyaḥ| tatkasya hetoḥ? yaḥ kaścicchāriputra bodhisattvo mahāsattvo'nyebhyo lokadhātubhyaścyuto buddhān bhagavataḥ paryupāsya paripṛcchaya ihopapanno bhavati, sa imāṁ gambhīrāṁ prajñāpāramitāṁ bhāṣyamāṇāṁ deśyamānāmupadiśyamānāmuddiśyamānāṁ śṛṇuyāt, imāṁ prajñāpāramitāṁ śrutvā atra śāstṛsaṁjñāṁ prajñāpāramitāyāmutpādayet-śāstā me saṁmukhībhūt iti, śāstā me dṛṣṭa iti cittamutpādayati| prajñāpāramitāyāṁ bhāṣyamāṇāyāṁ deśyamānāyāmupadiśyamānāyāmuddiśyamānāyāṁ śrotramavadadhāti, satkṛtya śṛṇoti, kathāṁ nopacchinatti| ciracaritāvī sa śāriputra tathārūpo bodhisattvo mahāsattvo veditavyaḥ| bahubuddhaparyupāsitaḥ sa śāriputra tathārūpo bodhisattvo mahāsattvo veditavyaḥ||
atha khalvāyuṣmān subhūtirbhagavantametadavocat-śakyā punarbhagavan prajñāpāramitā śrotuṁ vā upalakṣyayituṁ vā samanvāhartuṁ vā upapādayituṁ vā upadhārayituṁ vā? iyaṁ sā prajñāpāramitā, iha vā sā prajñāpāramitā, amutra vā sā prajñāpāramitā, anena vā ākāreṇa liṅgena nimitteneti śakyā nirdeṣṭuṁ vā śrotuṁ vā? bhagavānāha-no hīdaṁ subhūte| neyaṁ subhūte prajñāpāramitā skandhaśo vā dhātuśo vā āyatanaśo vā śakyā nirdeṣṭuṁ vā śrotuṁ vā upalakṣayituṁ vā samanvāhartuṁ vā upapādayituṁ vā upadhārayituṁ vā| tatkasya hetoḥ? sarvadharmaviviktatvātsubhūte, atyantaviviktatvātsubhūte sarvadharmāṇāṁ na śakyā prajñāpāramitā nirdeṣṭuṁ vā śrotuṁ vā upalakṣayituṁ vā samanvāhartuṁ vā upapādayituṁ vā upadhārayituṁ vā| na cānyatra skandhadhātvāyatanebhyaḥ prajñāpāramitā avaboddhavyā| tatkasya hetoḥ? skandhadhātvāyatanameva hi subhūte śūnyaṁ viviktaṁ śāntam| iti hi prajñāpāramitā ca skandhadhātvāyatanaṁ ca advayametaedadvaidhīkāraṁ śūnyatvādviviktatvāt| evaṁ śāntatvānnopalabhyate| yo'nupalambhaḥ sarvadharmāṇām, sā prajñāpāramitetyucyate| yadā na bhavati saṁjñā samajñā prajñaptirvyavahāraḥ, tadā prajñāpāramitetyucyate||
sthaviaraḥ subhūtirāha-kiyacciracaritāvī sa bhagavan bodhisattvo mahāsattvo veditavyo ya iha gambhīrāyāṁ prajñāpāramitāyāṁ yogamāpatsyate? bhagavānāha-vibhajya vyākaraṇīyametatsubhūte bodhisattvānāṁ mahāsattvānāmindriyādhimātratayā| syātkhalu punaḥ subhūte paryāyo yena paryāyeṇa bodhisattvā bahūni buddhaśatāni bahūni buddhasahasrāṇi bahūni buddhaśatasahasrāṇi dṛṣṭvā teṣāmantike brahmacaryaṁ caritvā imāṁ prajñāpāramitāṁ na śraddadhyurnādhimuñceyuḥ| tatkasya hetoḥ? pūrvamapi teṣāṁ buddhānāṁ bhagavatāmantikādasyāṁ gambhīrāyāṁ prajñāpāramitāyāṁ bhāṣyamāṇāyāṁ deśyamānāyāmupadiśyamānāyāmagauravatā abhūt| agauravatayā aśuśrūṣaṇatā, aśuśrūṣaṇatayā aparyupāsanatā, aparyupāsanatayā aparipṛcchanatā, aparipṛcchanatayā aśraddadhānatā, aśraddadhānatayā tataḥ parṣaddhyo'pakrāntāḥ, te tatonidānaṁ dharmavyasanasaṁvartanīyena karmaṇā kṛtena saṁcitena ācitena upacitena etarhyapi gambhīrāyāṁ prajñāpāramitāyāṁ bhāṣyamāṇāyāṁ deśyamānāyāmupadiśyamānāyāmapakrāmanti| agauravatayā aśraddadhānā anadhimuñcanto na kāyena na cittena sāmagrīṁ dadati| te sāmagrīmadadānā imāṁ prajñāpāramitāṁ na jānanti na paśyanti na budhyante na vedayante| evaṁ te prajñāpāramitāṁ na śraddadhati| aśraddadhānā na śṛṇvanti| aśṛṇvanto na jānanti| ajānanto na paśyanti| apaśyanto na budhyante| abudhyamānā dharmavyasanasaṁvartanīyaṁ karma kurvanti, saṁcinvanti ācinvanti upacinvanti| te tena dharmavyasanasaṁvartanīyena karmaṇā kṛtena saṁcitena ācitena upacitena duṣprajñasaṁvartanīyaṁ karmābhisaṁskariṣyanti| tena te duṣprajñasaṁvartanīyena karmaṇā abhisaṁskṛtena saṁcitenācitenopacitena imāṁ prajñāpāramitāṁ bhāṣyamāṇāṁ deśyamānāmupadiśyamānāṁ pratyākhyāsyanti pratikṣepsyanti pratikrokṣyanti, pratikṣipya ca apakramiṣyanti| asyāḥ khalu punaḥ subhūte prajñāpāramitāyāḥ pratyākhyānena pratikṣepeṇa pratikrośena atītānāgatapratyutpannānāṁ buddhānāṁ bhagavatāṁ sarvajñatā pratyākhyātā bhavati, pratikṣiptā bhavati, pratikruṣṭā bhavati| te svasaṁtānānupahatya dagdhāḥ pareṣāmapyalpabuddhikānāmalpaprajñānāmalpapuṇyānāmalpakuśalamūlānāṁ pudgalānāṁ śraddhāmātrakasamanvāgatānāṁ premamātrakasamanvāgatānāṁ prasādamātrakasamanvāgatānāṁ chandamātrakasamanvāgatānāmādikarmikāṇāmabhavyarūpāṇāṁ tadapi śraddhāmātrakaṁ premamātrakaṁ prasādamātrakaṁ chandamātrakaṁ vicchandayiṣyanti vivecayiṣyanti vivartayiṣyanti, nātra śikṣitavyamiti vakṣyanti, naitadbuddhavacanamiti vācaṁ bhāṣiṣyante| evaṁ te ātmasaṁtānānupahatya vivecya parasaṁtānānapyupahatya vivecya prajñāpāramitāmabhyākhyāsyanti| prajñāpāramitāyāmabhyākhyātāyāṁ sarvajñatā abhyākhyātā bhavati| sarvajñatāyāmabhyākhyātāyāmatītānāgatapratyutpannā buddhā bhagavanto'bhyākhyātā bhavanti| te buddhānāṁ bhagavatāmantikādapakrāntā bhaviṣyanti, dharmātparimuktā bhaviṣyanti, saṁghātparibāhyā bhaviṣyanti| evaṁ teṣāṁ sarveṇa sarvaṁ sarvathā sarvaṁ triratnātparibāhyabhāvo bhaviṣyati| te sattvānāṁ hitasukhopacchedakriyayā mahānirayavipākasaṁvartanīyaṁ karma upaceṣyanti| te anenaivaṁrūpeṇa karmābhisaṁskāreṇopasthāpitena samutthāpitena dharmavyasanasaṁvartanīyena duṣprajñasaṁvartanīyena karmaṇā bahūni varṣaśatāni bahūni varṣasahasrāṇi bahūni varṣaśatasahasrāṇi bahūni varṣakoṭīśatāni bahūni varṣakoṭīsahasrāṇi bahūni varṣakoṭīśatasahasrāṇi bahūni varṣakoṭīniyutaśatasahasrāṇi mahānirayeṣūpapatsyante| te mahānirayānmahānirayaṁ saṁkramiṣyanti|
teṣāṁ tathā suciraṁ mahānirayānmahānirayaṁ saṁkrāmatāṁ tejaḥsaṁvartanī prādurbhaviṣyati| tejaḥsaṁvartanyāṁ prādurbhūtāyāṁ ye'nyeṣu lokadhātuṣu mahānirayāḥ, tatra te kṣepsyante| te teṣu mahānireyaṣu upapatsyante| te tatra vikṣiptāsteṣu mahānirayeṣūpapannāḥ samānāstatrāpi mahānirayānmahānirayaṁ saṁkramiṣyanti| teṣāṁ tatrāpi mahānirayānmahānirayaṁ saṁkrāmatāṁ tatrāpi punareva tathaiva tejaḥsaṁvartanī prādurbhaviṣyati| te tasyāṁ tejaḥsaṁvartanyāṁ prādurbhūtāyāṁ tataścyutāḥ samānāḥ punareva anyeṣu lokadhātuṣu ye mahānirayāstatra kṣepsyante| te teṣu mahānirayeṣūpapatsyante| te tatrāpi tathaiva mahānirayānmahānirayaṁ saṁkramiṣyanti| teṣāṁ tatrāpi suciraṁ mahānirayānmahānirayaṁ saṁkrāmatāṁ tatrāpi tathaiva tejaḥsaṁvartanī prādurbhaviṣyati| te tasyāṁ tejaḥsaṁvartanyāṁ prādurbhūtāyāṁ punareva tataścyutāstenaiva akṣīṇena sāvaśeṣeṇa karmaṇā ihaiva lokadhātau punaḥ kṣepsyante| kṣiptāḥ santo mahānirayeṣūpapatsyante| te punareva tāni mahānirayeṣu mahānti mahānirayaduḥkhāni pratyanubhaviṣyanti| tāvatpratyanubhaviṣyanti, yāvatpunareva tejaḥsaṁvartanī prādurbhaviṣyati| evaṁ te bahuduḥkhavedanīyaṁ karma pratyanubhaviṣyanti| tatkasya hetoḥ? yathāpi nāma durbhāṣitatvādvācaḥ||
atha khalvāyuṣmān śāriputro bhagavantametadavocat-pañca bhagavan ānantaryāṇi karmāṇi kṛtānyupacitāni asya manoduścaritasya vāgduścaritasya ca na prativarṇikānyapi na anurūpāṇyapi na pratirūpāṇyapi bhavanti| bhagavānāha-evametacchāriputra, evametat| pañcānantaryāṇi śāriputra karmāṇi kṛtānyupacitānyasya manoduścaritasya ca vāgduścaritasya ca na prativarṇikānyapi na anurūpāṇyapi na pratirūpāṇyapi asya karmaṇaḥ kṛtasya saṁcitasya ācitasya upacitasya| ye kecidimāṁ gambhīrā prajñāpāramitāṁ bhāṣyamāṇāṁ deśyamānāmupadiśyamānāmuddiśyamānāṁ pratibādhitavyāṁ maṁsyante, pratikṣepsyanti, pratikrokṣyanti, nātra śikṣitavyamiti vakṣyanti, neyaṁ tathāgatabhāṣiteti vācaṁ bhāṣiṣyante, tato'nyānapi sattvān vivecayiṣyanti| te svasaṁtānānupahatya parasaṁtānānupahaniṣyanti| te svasaṁtānān saviṣān kṛtvā parasaṁtānān saviṣān kariṣyanti| svayaṁ naṣṭāḥ parānapi nāśayiṣyanti| svayaṁ gambhīrāṁ prajñāpāramitāmajānānā anavabudhyamānāḥ parānapi grāhayiṣyanti, nātra śikṣitavyamiti vācaṁ bhāṣiṣyante| nāhaṁ śāriputra evaṁrūpāṇāṁ pudgalānāṁ darśanamapyabhyanujānāmi, kutastaiḥ saha saṁvāsaṁ kuto vā lābhasatkāraṁ kutaḥ sthānam? tatkasya hetoḥ? dharmadūṣakā hi te śāriputra tathārūpāḥ pudgalā veditavyā iti| kasambakajātāste śāriputra tathārūpāḥ pudgalā veditavyāḥ| kṛṣṇānirjātikāḥ kṛṣṇāhijātikāste śāriputra tathārūpāḥ pudgalā veditavyāḥ| teṣāṁ śāriputra tathārūpāṇāṁ pudgālānāṁ ye śrotavyaṁ maṁsyante, sarve te anayena vyasanamāpatsyante| ye ca śāriputra prajñāpāramitāṁ dūṣayanti, ime te śāriputra dharmadūṣakāḥ pudgalā veditavyāḥ| śāriputra āha-na bhagavatā tasya pudgalasya tatropapannasya mahānirayagatasyātmabhāvasya pramāṇamākhyātam| bhagavānāha-tiṣṭhatu śāriputra tasya pudgalasya tatropapannasya mahānirayagatasyātmabhāvasya pramāṇam| tatkasya hetoḥ? mā tathārūpasya pudgalasya tadātmabhāvasya pramāṇaṁ śrutvā uṣṇaṁ rūdhiraṁ mukhādāgacchet, maraṇaṁ vā nigacchet, maraṇamātrakaṁ vā duḥkhamāgāḍhamābādhaṁ spṛśet, dahyeta vā, śokaśalyo vā asyāviśet, mahāprapātaṁ vā prapatet, upaśuṣyeta vā mlāyeta vā| maiva mahāpratibhayaṁ tasyātmabhāvasya pramāṇamaśrauṣīdyasyeme doṣāḥ saṁvidyante||
na bhagavānāyuṣmataḥ śāriputrasyāvakāśaṁ karoti-iyattasyātmabhāvasya pramāṇaṁ bhaviṣyatīti| dvitīyakamapi tṛtīyakamapyāyuṣmān śāriputro bhagavantametadavocat-ākhyātu me bhagavāṁstasya pudgalasyātmabhāvasya pramāṇam| paścimāyā janatāyā ālokaḥ kṛto bhaviṣyatianena vāṅbhanaḥkarmaṇā kṛtena saṁcitenopacitenopacitena evaṁ mahāntaṁ mahānirayeṣvātmabhāvaṁ parigṛhṇīteti| bhagavānāha-eṣa eva śāriputra paścimāyā janatāyā ālokaḥ kṛto bhaviṣyati, yadanena vāṅbhanoduścaritena akuśalena karmābhisaṁskāreṇa abhisaṁskṛtena saṁcitenācitenopacitena iyacciraduḥkhaṁ pratyanubhaviṣyatīti| yā etasyaiva śāriputra duḥkhasyāprameyatā bahuduḥkhatā vyākhyātā, eṣa eva śuklāṁśikasya kulaputrasya kuladuhiturvā saṁvego bhaviṣyati| tataḥ sa tebhyo dharmavyasanasaṁvartanīyebhyaḥ karmabhyo vinivṛtya puṇyābhisaṁskārameva kuryāt, jīvitahetorapi saddharmaṁ na pratikṣepsyati-mā bhūdasmākamapi tādṛśairduḥkhai samavadhānamiti||
atha khalvāyuṣmān subhūtirbhagavantametadavocat-susaṁvṛtakāyakarmavākkarmamanaskarmaṇā bhagavan kulaputreṇa vā kuladuhitrā vā bhavitavyam| tatkasya hetoḥ? yatra hi nāma bhagavan evaṁrūpeṇa vāgdurbhāṣitena iyān mahāpuṇyaskandhaḥ prasūyate| katamena punarbhagavan karmaṇā iyān mahāpuṇyaskandhaḥ prasūyate| bhagavānāha-evaṁrūpeṇa subhūte vāgdurbhāṣitena iyān mahāpuṇyaskandhaḥ prasūyate| ihaiva te subhūte mohapuruṣāḥ svākhyāte dharmavinaye pravrajitā bhaviṣyanti, ya imāṁ gambhīrāṁ prajñāpāramitāṁ dūṣayitavyāṁ maṁsyante, pratikṣeptavyāṁ maṁsyante, pratibādhitavyāṁ maṁsyante| prajñāpāramitāyāṁ ca pratibādhitāyāṁ buddhānāṁ bhagavatāṁ [buddhabodhiḥ] pratibādhitā bhavati| buddhabodhau pratibādhitāyāmatītānāgatapratyutpannānāṁ buddhānāṁ bhagavatāṁ sarvajñatā pratibādhitā bhavati| sarvajñatāyāṁ pratibādhitāyāṁ saddharmaḥ pratibādhito bhavati| saddharme pratibādhite tathāgataśrāvakasaṁghaḥ pratibādhito bhavati| tathāgataśrāvakasaṁghe'pi pratibādhite evaṁ tasya sarveṇa sarvaṁ sarvathā sarvaṁ triratnātparibāhyabhāvo bhavati, aprameyāsaṁkhyeyataraśca mahānakuśalakarmābhisaṁskāraḥ parigṛhīto bhavati||
evamukte āyuṣmān subhūtirbhagavantametadavocat-ko'tra bhagavan hetuḥ kaḥ pratyayo yatsa kulaputro vā kuladuhitā vā imāṁ prajñāpāramitāṁ pratibādhitavyāṁ maṁsyate? bhagavānāha-mārādhiṣṭhito vā subhūte sa kulaputro vā kuladuhitā vā bhaviṣyati| duṣprajñasaṁvartanīyena vā karmaṇā gambhīreṣu dharmeṣu nāsya śraddhā, nāsya prasādaḥ| ābhyāṁ subhūte dvābhyāṁ pāpābhyāṁ dharmābhyāṁ samanvāgataḥ sa kulaputro vā kuladuhitā vā imāṁ prajñāpāramitāṁ pratibādhiṣyate| punaraparaṁ subhūte sa kulaputro vā kuladuhitā vā pāpamitrahastagato vā bhaviṣyati, anabhiyukto vā bhaviṣyati, skandhābhiniviṣṭo vā bhaviṣyati, ātmotkarṣī pareṣāṁ paṁsako doṣāntaraprekṣī vā bhaviṣyati| ebhirapi subhūte caturbhirākāraiḥ sa kulaputro vā kuladuhitā vā samanvāgato bhaviṣyati, ya imāṁ prajñāpāramitāṁ bhāṣyamāṇāṁ deśyamānāmupadiśyamānāṁ pratibādhitavyāṁ maṁsyate iti||
āryāṣṭasāhasrikāyāṁ prajñāpāramitāyāṁ nirayaparivarto nāma saptamaḥ||
8 viśuddhiparivarto'ṣṭamaḥ| atha khalvāyuṣmān subhūtirbhagavantametadavocat-duradhimocā bhagavan prajñāpāramitā anabhiyuktena kuśalamūlavirahitena pāpamitrahastagatena| bhagavānāha-evametatsubhūte, evametat| duradhimocā subhūte prajñāpāramitā anabhiyuktena parīttakuśalamūlena durmedhasā anarthikena alpaśrutena hīnaprajñena pāpamitropastabdhena aśuśrūṣaṇāparipṛcchakajātīyena kuśaleṣu dharmeṣvanabhiyuktena|| subhūtirāha-kiyadgambhīrā bateyaṁ bhagavan prajñāpāramitā duradhimocatayā? bhagavānāha-rūpaṁ subhūte abaddhamamuktam| tatkasya hetoḥ? rūpāsvabhāvatvātsubhūte rūpamabaddhamamuktam| evaṁ vedanā saṁjñā saṁskārāḥ| vijñānaṁ subhūte abaddhamamuktam| tatkasya hetoḥ? vijñānāsvabhāvatvātsubhūte vijñānamabaddhamamuktam| rūpasya subhūte pūrvānto'baddho'muktaḥ| tatkasya hetoḥ? pūrvāntāsvabhāvaṁ hi subhūte rūpam| rūpasya subhūte aparānto'baddho'muktaḥ| tatkasya hetoḥ? aparāntāsvabhāvaṁ hi subhūte rūpam| pratyutpannaṁ subhūte rūpamabaddhamuktam| tatkasya hetoḥ? pratyutpannāsvabhāvaṁ hi subhūte pratyutpannaṁ rūpam| evaṁ vedanā saṁjñāṁ saṁskārāḥ| vijñānasya subhūte pūrvānto'baddho'muktaḥ| tatkasya hetoḥ? pūrvāntāsvabhāvaṁ hi subhūte vijñānam| vijñānasya subhūte aparānto'baddho'muktaḥ| tatkasya hetoḥ ? aparāntāsvabhāvaṁ hi subhūte vijñānam| pratyutpannaṁ subhūte vijñānamabaddhamamuktam| tatkasya hetoḥ? pratyutpannāsvabhāvaṁ hi subhūte pratyutpannaṁ vijñānam|| subhūtirāha-duradhimocā bhagavan prajñāpāramitā, paramaduradhimocā bhagavan prajñāpāramitā anabhiyuktena anavaropitakuśalamūlena pāpamitrahastagatena māravaśagatena kusīdena hīnavīryeṇa muṣitasmṛtinā duṣprajñena| bhagavānāha-evametatsubhūte, evametat| duradhimocā subhūte prajñāpāramitā, paramaduradhimocā subhūte prajñāpāramitā anabhiyuktena anavaropitakuśalamūlena pāpamitrahastagatena māravaśagatena kusīdena hīnavīryeṇa muṣitasmṛtinā duṣprajñena| tatkasya hetoḥ? yā subhūte rūpaviśuddhiḥ, sā phalaviśuddhiḥ, yā phalaviśuddhiḥ, sā rūpaviśuddhiḥ| iti hi subhūte rūpaviśuddhiśca phalaviśuddhiśca advayametadadvaidhīkāramabhinnamacchinnam| iti hi subhūte phalaviśuddhito rūpaviśuddhī rupaviśuddhitaḥ phalaviśuddhiḥ| evaṁ vedanāsaṁjñāsaṁskārāḥ| yā subhūte vijñānaviśuddhiḥ, sā phalaviśuddhiḥ, yā phalaviśuddhiḥ sā vijñānaviśuddhiḥ| iti hi subhūte vijñānaviśuddhiśca phalaviśuddhiśca advayametadadvaidhīkāramabhinnamacchinnam| iti hi subhūte phalaviśuddhito vijñānaviśuddhirvijñānaviśuddhitaḥ phalaviśuddhiḥ| punaraparaṁ subhūte yā rūpaviśuddhiḥ sā sarvajñatāviśuddhiḥ, yā sarvajñatāviśuddhiḥ sā rūpaviśuddhiḥ| iti hi subhūte rūpaviśuddhiśca sarvajñatāviśuddhiśca advayametadadvaidhīkāramabhinnamacchinnam| iti hi subhūte sarvajñatāviśuddhito rūpaviśuddhiḥ, rūpaviśuddhitaḥ sarvajñatāviśuddhiḥ| evaṁ vedanāsaṁjñāsaṁskārāḥ| yā subhūte vijñānaviśuddhiḥ sā sarvajñatāviśuddhiḥ| yā sarvajñatāviśuddhiḥ sā vijñānaviśuddhiḥ| iti hi subhūte vijñānaviśuddhiśca sarvajñatāviśuddhiśca advayametadadvaidhīkāramabhinnamacchinnam| iti hi subhūte sarvajñatāviśuddhito vijñānaviśuddhiḥ, vijñānaviśuddhitaḥ sarvajñatāviśuddhiḥ|| atha khalvāyuṣmān śāriputro bhagavantametadavocat-gambhīrā bhagavan prajñāpāramitā| bhagavānāha-viśuddhatvācchāriputra| āha-avabhāsakarī bhagavan prajñāpāramitā| bhagavānāhaviśuddhatvācchāriputra| āha-āloko bhagavan prajñāpāramitā| bhagavānāha-viśuddhatvācchāriputra| āha-apratisaṁdhirbhagavan prajñāpāramitā| bhagavānāha-viśuddhatvācchāriputra| āha-asaṁkleśo bhagavan prajñāpāramitā| bhagavānāha-viśuddhatvācchāriputra| āha-aprāptiranabhisamayo bhagavan prajñāpāramitā| bhagavānāha-viśuddhatvācchāriputra| āha-anabhinirvṛttirbhagavan prajñāpāramitā| bhagavānāha- viśuddhatvācchāriputra| āha-atyantānupapattirbhagavan prajñāpāramitā kāmadhāturūpadhātvārūpyadhātuṣu| bhagavānāha-viśuddhatvācchāriputra| āha-na jānāti na saṁjānīte bhagavan prajñāpāramitā| bhagavānāha-viśuddhatvācchāriputra| āha-kiṁ bhagavan prajñāpāramitā na jānāti na saṁjānīte? bhagavānāha-rūpaṁ śāriputra prajñāpāramitā na jānāti na saṁjānīte| tatkasya hetoḥ? viśuddhatvācchāriputra| evaṁ vedanāsaṁjñāsaṁskārāḥ| vijñānaṁ śāriputra prajñāpāramitā na jānāti na saṁjānīte| tatkasya hetoḥ? viśuddhatvācchāriputra| āha-prajñāpāramitā bhagavan sarvajñatāyā nāpakāraṁ karoti, nopakāraṁ karoti? bhagavānāha-viśuddhatvācchāriputra| āha-prajñāpāramitā bhagavan na kaṁciddharmaṁ parigṛhṇāti, na parityajati? bhagavānāha-viśuddhatvācchāriputra| atha khalvāyuṣmān subhūtirbhagavantametadavocat-ātmaviśuddhito bhagavan rūpaviśuddhiḥ? bhagavānāha-atyantaviśuddhatvātsubhūte| āha-ātmaviśuddhito bhagavan vedanāsaṁjñāsaṁskāraviśuddhiḥ| ātmaviśuddhito bhagavan vijñānaviśuddhiḥ? bhagavānāha-atyantaviśuddhatvātsubhūte| āha-ātmaviśuddhito bhagavan phalaviśuddhiḥ? bhagavānāha-atyantaviśuddhatvātsubhūte| āha-ātmaviśuddhitobhagavan sarvajñatāviśuddhiḥ? bhagavānāha-atyantaviśuddhatvātsubhūte| āha-ātmaviśuddhito bhagavan na prāptirnābhisamaya? bhagavānāha-atyantaviśuddhatvātsubhūte| āha-ātmāparyantatayā bhagavan rūpāparyatantā? bhagavānāha-atyantaviśuddhatvātsubhūte| āha-ātmāparyantatayā bhagavan vedanāsaṁjñāsaṁskāravijñānāparyantatā? bhagavānāha-atyantaviśuddhatvātsubhūte| āha-ya evamasya bodhisattvasya mahāsattvasya bhagavan avabodhaḥ, iyamasya prajñāpāramitā? bhagavānāha-atyantaviśuddhatvātsubhūte| āyuṣmān subhūtirāha-sā khalu punariyaṁ bhagavan prajñāpāramitā nāpare tīre, na pare tīre, nāpyubhayamantareṇa viprakṛtā sthitā| bhagavānāha-atyantaviśuddhatvātsubhūte|| āyuṣmān subhūtirāha-evamapi bhagavan saṁjñāsyate bodhisattvo mahāsattvo riñciṣyatīmāṁ prajñāpāramitāṁ dūrīkariṣyatīmāṁ prajñāpāramitām| bhagavānāha-sādhu sādhu subhūte| evametat subhūte, evametat| tatkasya hetoḥ? nāmato'pi hi subhūto saṅgo nimittato'pi saṅgaḥ| evamukte āyuṣmān subhūtirbhagavantametadavocat-āścaryaṁ bhagavan yāvadiyaṁ prajñāpāramitā svākhyātā sunirdiṣṭā supariniṣṭhitā, yatra hi nāma bhagavatā ime'pi saṅgā ākhyātāḥ| atha khalvāyuṣmān śāriputra āyuṣmantaṁ subhūtimetadavocat-katame te āyuṣman subhūte saṅgāḥ? subhūtirāha-rūpamāyuṣman śāriputra śūnyamiti saṅgaḥ| evaṁ vedanāsaṁjñāsaṁskārāḥ| vijñānamāyuṣman śāriputra śūnyamiti saṅgaḥ| atīteṣu dharmeṣvatītā dharmā iti saṁjānīte, saṅgaḥ| anāgateṣu dharmeṣvanāgatā dharmā iti saṁjānīte, saṅgaḥ| pratyutpanneṣu dharmeṣu pratyutpannā dharmā iti saṁjānīte, saṅgaḥ| iyantaṁ puṇyaskandhaṁ prasūyate bodhisattvayānikaḥ pudgalaḥ prathamena cittotpādeneti saṁjānīte, saṅgaḥ|| atha khalu śakro devānāmindra āyuṣmantaṁ subhūtimetadavocat-katamena ārya subhūte paryāyeṇa saṅgaḥ? subhūtirāha-sacetkauśika tadbodhicittaṁ saṁjānīte-idaṁ tatprathamaṁ bodhicittamiti, anuttarāyāṁ samyaksaṁbodhau pariṇāmayāmīti pariṇāmayati| na ca cittaprakṛtiḥ śakyā pariṇāmayituṁ tena kulaputreṇa vā kuladuhitrā vā mahāyānasaṁprasthitena| tasmāttarhi kauśika paraṁ saṁdarśayatā samādāpayatā samuttejayatā saṁpraharṣayatā anuttarāyāṁ samyaksaṁbodhau bhūtānugamena saṁdarśayitavyaṁ samādāpayitavyaṁ samuttejayitavyaṁ saṁpraharṣayitavyam| evamātmānaṁ ca na kṣiṇoti, buddhānujñātayā ca samādāpanayā paraṁ samādāpayati sa kulaputro vā kuladuhitā vā| imāścāsya sarvāḥ saṅgakoṭyo vivarjitā bhavanti|| atha khalu bhagavānāyuṣmate subhūtaye sādhukāramadāt-sādhu sādhu subhūte, yastvaṁ bodhisattvān mahāsattvānimāḥ saṅgakoṭīrbodhayasi| tena hi subhūte anyānapi sūkṣmatarān saṅgānākhyāsyāmi, tān śṛṇu, sādhu ca suṣṭhu ca manasi kuru| bhāṣiṣye'haṁ te| sādhu bhagavan ityāyuṣmān subhūtirbhagavataḥ pratyaśrauṣīt|| bhagavānetadavocat-iha subhūte śrāddhaḥ kulaputro vā kuladuhitā vā tathāgatamarhantaṁ samyaksaṁbuddhaṁ nimittato manasi karoti| yāvanti khalu punaḥ subhūte nimittāni, tāvantaḥ saṅgāḥ| tatkasya hetoḥ? nimittato hi subhūte saṅgaḥ| iti hi so'tītānāgatapratyutpannānāṁ buddhānāṁ bhagavatāṁ ye anāsravā dharmāstānanumode ityanumodya anumodanāsahagataṁ kuśalamūlamanuttarāyāṁ samyaksaṁbodhau pariṇāmayāmīti pariṇāmayati| yā khalu punaḥ subhūte dharmāṇāṁ dharmatā, na sā atītā vā anāgatā vā pratyutpannā vā| yā nātītā nānāgatā na pratyutpannā, sā tryadhvanirmuktā| yā tryadhvanirmuktā, na sā śakyā pariṇāmayituṁ na nimittīkartuṁ nārambaṇīkartum| nāpi sā dṛṣṭaśrutamatavijñātā|| subhūtirāha-gambhīrā bhagavan prakṛtirdharmāṇām| bhagavānāha- viviktatvātsubhūte| āha-prakṛtigambhīrā bhagavan prajñāpāramitā| bhagavānāha-prakṛtiviśuddhatvātsubhūte| prakṛti viviktatvātprakṛtigambhīrā prajñāpāramitā| subhūtirāha-prakṛtiviviktā bhagavan prajñāpāramitā| namaskaromi bhagavan prajñāpāramitāyai|| bhagavānāha-sarvadharmā api subhūte prakṛtiviviktāḥ| yā ca subhūte sarvadharmāṇāṁ prakṛtiviviktatā, sā prajñāpāramitā| tatkasya hetoḥ? tathā hi subhūte akṛtāḥ sarvadharmāstathāgatenārhatā samyaksaṁbuddhenābhisaṁbuddhāḥ| subhūtirāha-tasmāttarhi bhagavan sarvadharmā anabhisaṁbuddhāstathāgatenārhatā samyaksaṁbuddhena? bhagavānāha-tathāhi subhūte prakṛtyaiva na te dharmāḥ kiṁcit| yā ca prakṛtiḥ, sā aprakṛtiḥ, yā ca prakṛtiḥ, sā prakṛtiḥ sarvadharmāṇāmekalakṣaṇatvādyaduta alakṣaṇatvāt| tasmāttarhi subhūte sarvadharmā anabhisaṁbuddhāstathāgatenārhatā samyaksaṁbuddhena| tatkasya hetoḥ? na hi subhūte dve dharmaprakṛtī| ekaiva hi subhūte sarvadharmāṇāṁ prakṛtiḥ| yā ca subhūte sarvadharmāṇāṁ prakṛtiḥ, sā aprakṛtiḥ, yā ca aprakṛtiḥ, sā prakṛtiḥ| evametāḥ subhūte sarvāḥ saṅgakoṭyo vivarjitā bhavanti|| subhūtirāha-gambhīrā bhagavan prajñāpāramitā| bhagavānāha-ākāśagambhīratayā subhūte gambhīrā prajñāpāramitā| subhūtirāha-duranubodhā bhagavan prajñāpāramitā| bhagavānāha-tathā hi subhūte na kaścidabhisaṁbudhyate| āha-acintyā bhagavan prajñāpāramitā| bhagavānāha-tathā hi subhūte prajñāpāramitā na cittena jñātavyā na cittagamanīyā| āha-akṛtā bhagavan prajñāpāramitā| bhagavānāha-kārakānupalabdhitaḥ subhūte akṛtā prajñāpāramitā|| āha-tena hi bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṁ kathaṁ caritavyam? bhagavānāha-sacetsubhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṁ caranna rūpe carati, carati prajñāpāramitāyām| evaṁ sacenna vedanāyāṁ na saṁjñāyāṁ na saṁskāreṣu| sacenna vijñāne carati, carati prajñāpāramitāyām| sacedrūpamanityamiti na carati, carati prajñāpāramitāyām| evaṁ vedanāsaṁjñāsaṁskārāḥ| sacedvijñānamanityamiti na carati, carati prajñāpāramitāyām| sacedrūpaṁ śūnyamiti na carati, carati prajñāpāramitāyām| evaṁ vedanāsaṁjñāsaṁskārāḥ| sacedvijñānaṁ śūnyamiti na carati, carati prajñāpāramitāyām| sacedrūpamapratipūrṇaṁ pratipūrṇamiti na carati, carati prajñāpāramitāyām| yā ca rūpasyāpratipūrṇatā pratipūrṇatā vā, na tadrūpam| evaṁ vedanāsaṁjñāsaṁskārāḥ| sacedvijñānamapratipūrṇaṁ pratipūrṇamiti na carati, carati prajñāpāramitāyām| yā ca vijñānasyāpratipūrṇatā pratipūrṇatā vā, na tadvijñānam| sacedevamapi na carati, carati prajñāpāramitāyām|| evamukte āyuṣmān subhūtirbhagavantametadavocat-āścaryaṁ bhagavan yāvadyadevaṁ bodhisattvānāṁ mahāsattvānāṁ sasaṅgatā ca asaṅgatā ca khyātāḥ| bhagavānāha-rūpaṁ sasaṅgamasaṅgamiti subhūte na carati, carati prajñāpāramitāyām| evaṁ vedanāsaṁjñāsaṁskārāḥ| vijñānaṁ sasaṅgamasaṅgamiti subhūte na carati, carati prajñāpāramitāyām| cakṣuḥ sasaṅgamasaṅgamiti na carati, carati prajñāpāramitāyām| evaṁ yāvanmanaḥsaṁsparśajā vedanā sasaṅgāsaṅgeti na carati, carati prajñāpāramitāyām| pṛthivīdhātuḥ sasaṅgo'saṅga iti na carati, carati prajñāpāramitāyām| yāvadvijñānadhātuḥ sasaṅgo'saṅga iti na carati, carati prajñāpāramitāyām| dānapāramitā sasaṅgāsaṅgeti na carati, carati prajñāpāramitāyām| evaṁ śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā| prajñāpāramitā sasaṅgāsaṅgeti na carati, carati prajñāpāramitāyām| evaṁ saptatriṁśadbodhipakṣā dharmā balāni vaiśāradyāni pratisaṁvido aṣṭādaśāveṇikā buddhadharmāḥ sasaṅgāsaṅgā iti na carati, carati prajñāpāramitāyām| srotaāpattiphalaṁ sasaṅgamasaṅgamiti na carati, carati prajñāpāramitāyām| evaṁ sakṛdāgāmiphalamanāgāmiphalamarhattvaṁ sasaṅgamasaṅgamiti na carati, carati prajñāpāramitāyām| pratyekabuddhatvaṁ sasaṅgamasaṅgamiti na carati, carati prajñāpāramitāyām| buddhatvaṁ sasaṅgamasaṅgamiti na carati, carati prajñāpāramitāyām| sarvajñatāpi subhūte sasaṅgāsaṅgeti na carati, carati prajñāpāramitāyām| evaṁ caran subhūte bodhisattvo mahāsattvo na rūpe saṅgaṁ janayati, na vedanāyāṁ na saṁjñāyāṁ na saṁskāreṣu| na vijñāne saṅgaṁ janayati| na cakṣuṣi saṅgaṁ janayati| yāvanna manaḥsaṁsparśajāyāṁ vedanāyāṁ saṅgaṁ janayati| na pṛthivīdhātau saṅgaṁ janayati, yāvanna vijñānadhātau saṅgaṁ janayati, na dānapāramitāyāṁ saṅgaṁ janayati, na śīlapāramitāyāṁ na kṣāntipāramitāyāṁ na vīryapāramitāyāṁ na dhyānapāramitāyāṁ na prajñāpāramitāyāṁ saṅgaṁ janayati, na bodhipakṣeṣu dharmeṣu, na baleṣu, na vaiśāradyeṣu, na pratisaṁvitsu, nāṣṭādaśasvāveṇikeṣu buddhadharmeṣu saṅgaṁ janayati, na srotaāpattiphale saṅgaṁ janayati, na sakṛdāgāmiphale na anāgāmiphale na arhattve saṅgaṁ janayati, na pratyekabuddhatve saṅgaṁ janayati, na buddhatve saṅgaṁ janayati, nāpi sarvajñatāyāṁ saṅga janayati| tatkasya hetoḥ? asaktā abaddhā amuktā asamatikrāntā hi subhūte sarvajñatā| evaṁ hi subhūte sarvasaṅgasamatikramāya bodhisattvairmahāsattvaiḥ prajñāpāramitāyāṁ caritavyam|| subhūtirāha-āścaryaṁ bhagavan, yāvadgambhīro'yaṁ bhagavan dharmaḥ prajñāpāramitā nāma| yā deśyamānāpi na parihīyate, adeśyamānāpi na parihīyate| deśyamānāpi na vardhate| adeśyamānāpi na vardhate| evamukte bhagavānāyuṣmantaṁ subhūtimetadavocat-sādhu sādhu subhūte| evametatsubhūte, evametat| tadyathāpi nāma subhūte tathāgato'rhan samyaksaṁbuddho yāvajjīvaṁ tiṣṭhannākāśasya varṇaṁ bhāṣeta, nākāśasya vṛddhirbhavet| abhāṣyamāṇe'pi varṇe naivākāśasya parihānirbhavet| tadyathāpi nāma subhūte māyāpuruṣo bhāṣyamāṇe'pi varṇe nānunīyate na saṁkliśyate, abhāṣyamāṇe'pi varṇe na pratihanyate, na saṁkliśyate| evameva subhūte yā dharmāṇāṁ dharmatā, sā deśyamānāpi tāvatyeva, adeśyamānāpi tāvatyeva|| sthaviraḥ subhūtirāha-duṣkarakārako bhagavan bodhisattvo mahāsattvo yo gambhīrāyāṁ prajñāpāramitāyāṁ caran prajñāpāramitāṁ bhāvayan na saṁsīdati notplavate| atra ca nāma yogamāpadyate, na ca pratyudāvartate| ākāśabhāvanaiṣā bhagavan yaduta prajñāpāramitābhāvanā| namaskartavyāste bhagavan bodhisattvā mahāsattvāḥ, yairayaṁ saṁnāhaḥ saṁnaddhaḥ| tatkasya hetoḥ? ākāśena sārdhaṁ sa bhagavan saṁnaddhukāmo yaḥ sattvānāṁ kṛtaśaḥ saṁnāhaṁ badhnāti| mahāsaṁnāhasaṁnaddho bhagavan bodhisattvo mahāsattvaḥ| śūro bhagavan bodhisattvo mahāsattvo ya ākāśasamānāṁ sattvānāṁ dharmadhātusamānāṁ sattvānāṁ kṛtaśaḥ saṁnāhaṁ saṁnaddhukāmo'nuttarāṁ samyaksaṁbodhimabhisaṁboddhukāmaḥ| ākāśaṁ sa bhagavan parimocayitukāmaḥ| ākāśaṁ sa bhagavan utkṣeptukāmaḥ| mahāvīryapāramitāsaṁnāhaprāptaḥ sa bhagavan bodhisattvo mahāsattvo ya ākāśasamānāṁ dharmadhātusamānāṁ sattvānāṁ kṛtaśaḥ saṁnāhaṁ saṁnahyate|| atha khalvanyatamo bhikṣuryena bhagavāṁstenāñjaliṁ praṇamya bhagavantametadavocat-namaskaromi bhagavan prajñāpāramitāyai| tathā hi bhagavan prajñāpāramitā na kaṁciddharmamutpādayati, na kaṁciddharmaṁ nirodhayati|| atha khalu śakro devānāmindra āyuṣmantaṁ subhūtimetadavocat-ya ārya subhūte atra prajñāpāramitāyāmeva yogamāpatsyate, kva sa yogamāpatsyate? subhūtirāha-ākāśe sa kauśika yogamāpatsyate, yaḥ prajñāpāramitāyāṁ yogamāpatsyate| abhyavakāśe sa kauśika yogamāpatsyate, yaḥ prajñāpāramitāyāṁ śikṣitavyaṁ yogamāpattavyaṁ maṁsyate|| atha khalu śakro devānāmindro bhagavantametadavocat-ājñāpayatu bhagavān| tasya kulaputrasya vā kuladuhiturvā rakṣāvaraṇaguptiṁ karomi ya imāṁ prajñāpāramitāṁ dhārayati| atha khalvāyuṣmān subhūtiḥ śakraṁ devānāmindrametadavocat-samanupaśyasi tvaṁ kauśika taṁ dharmaṁ yasya dharmasya rakṣāvaraṇaguptiṁ kariṣyasi? śakra āha-no hīdamārya subhūte| subhūtirāha-evaṁ kauśika sacedbodhisattvo mahāsattvo yathānirdiṣṭāyāṁ prajñāpāramitāyāṁ sthāsyati, saiva tasya rakṣāvaraṇaguptirbhaviṣyati| atha virahito bhaviṣyati prajñāpāramitayā, lapsyante'sya avatāraprekṣiṇo'vatāragaveṣiṇo manuṣyāśca amanuṣyāśca avatāram| api ca kauśika ākāśasya sa rakṣāvaraṇaguptiṁ saṁvidhātavyāṁ manyeta, yo bodhisattvasya mahāsattvasya rakṣāvaraṇaguptiṁ saṁvidhātavyāṁ manyeta prajñāpāramitāyāṁ carataḥ| tatkiṁ manyase kauśika pratibalastvaṁ pratiśrutkāyā rakṣāvaraṇagupti saṁvidhātum? śakra āha-na hyetadārya subhūte| subhūtirāha-evameva kauśika bodhisattvo mahāsattvaḥ prajñāpāramitāyāṁ caran viharan pratiśrutkopamāḥ sarvadharmā iti parijānāti| sa ca tānna manyate, na samanupaśyati, na jānāti na saṁjānīte| te ca dharmā na vidyante na saṁdṛśyante na saṁvidyante nopalabhyante iti viharati| sacedevaṁ viharati, carati prajñāpāramitāyām|| atha khalu buddhānubhāvena ye trisāhasramahāsāhasre lokadhātau catvāro mahārājānaḥ, sarve ca śakrā devendrāḥ, sarve ca mahābrahmāṇaḥ, sahāpatiśca mahābrahmā, te sarve yena bhagavāṁstenopasaṁkrāntāḥ| upasaṁkramya bhagavataḥ pādau śirasābhivandya bhagavantaṁ triḥ pradakṣiṇīkṛtya ekānte'tiṣṭhan| ekānte sthitāśca te mahārājānaḥ, sarve ca śakrā devendrāḥ, sarve ca brahmakāyikā devā mahābrahmāṇaśca, sahāpatiśca mahābrahmā buddhānubhāvena buddhādhiṣṭhānena buddhasahasraṁ samānvāharanti sma| ebhireva nāmabhirebhireva padairebhirevākṣaraiḥ subhūtināmadheyaireva bhikṣubhiriyameva prajñāpāramitopadiṣṭā, ayameva prajñāpāramitāparivartaḥ| tatrāpi śakrā eva devendrāḥ paripṛcchanti sma, paripraśnayanti sma-asminneva pṛthivīpradeśe iyameva prajñāpāramitā bhāṣitā| maitreyo'pi bodhisattvo mahāsattvo'nuttarāṁ samyaksaṁbodhimabhisaṁbudhya asminneva pṛthivīpradeśe enāmeva prajñāpāramitāṁ bhāṣiṣyate iti|| āryāṣṭasāhasrikāyāṁ prajñāpāramitāyāṁ viśuddhiparivarto nāmāṣṭamaḥ||
9 stutiparivarto navamaḥ|
atha khalvāyuṣmān subhūtirbhagavantametadavocat-prajñāpāramiteti bhagavan nāmadheyamātrametat| tacca nāma idamiti nopalabhyate| vāgvastveva nāmetyucyate| sāpi prajñāpāramitā na vidyate nopalabhyate| yathaiva nāma, tathaiva prajñāpāramitā| yathā prajñāpāramitā tathā nāma| dharmadvayametanna vidyate nopalabhyate| kiṁ kāraṇaṁ bhagavan maitreyo bodhisattvo mahāsattvo'nuttarāṁ samyaksaṁbodhimabhisaṁbudhya ebhireva nāmabhiḥ ebhireva padaiḥ ebhirevākṣaraiḥ asminneva pṛthivīpradeśe prajñāpāramitāṁ bhāṣiṣyate? evamukte bhagavānāyuṣmantaṁ subhūtimetadavocat-tathā hi subhūte maitreyo bodhisattvo mahāsattvo na rūpaṁ nityaṁ nānityaṁ na rūpaṁ baddhaṁ na muktam, atyantaviśuddhamityabhisaṁbhotsyate| evaṁ nā vedanāṁ na saṁjñāṁ na saṁskārān| na vijñānaṁ nityaṁ nānityam, na vijñānaṁ baddhaṁ na muktam, atyantaviśuddhamityabhisaṁbhotsyate| anena subhūte kāraṇena maitreyo bodhisattvo mahāsattvaḥ anuttarāṁ samyaksaṁbodhimabhisaṁbudhya ebhireva nāmabhirebhireva padavyañjanairasminneva pṛthivīpradeśe imāmeva prajñāpāramitāṁ bhāṣiṣyate||
evamukte āyuṣmān subhūtirbhagavantametadavocat-pariśuddhā bateyaṁ bhagavan prajñāpāramitā? bhagavānāha-rūpaviśuddhitaḥ subhūte pariśuddhā prajñāpāramitā| evaṁ vedanāsaṁjñāsaṁskārāḥ| vijñānaviśuddhitaḥ subhūte pariśuddhā prajñāpāramitā| rūpānutpādānirodhāsaṁkleśāvyavadānaviśuddhitaḥ subhūte pariśuddhā prajñāpāramitā| evaṁ vedanāsaṁjñāsaṁskārāḥ| vijñānānutpādānirodhāsaṁkleśāvyavadānaviśuddhitaḥ subhūte pariśuddhā prajñāpāramitā| ākāśaviśuddhitaḥ subhūte pariśuddhā prajñāpāramitā| rūpanirupalepāparigrahatayā subhūte pariśuddhā prajñāpāramitā| evaṁ vedanāsaṁjñāsaṁskārāḥ| vijñānanirupalepāparigrahatayā subhūte pariśuddhā prajñāpāramitā| ākāśapratiśrutkāvacanīyapravyāhāranirupalepatayā subhūte pariśuddhā prajñāpāramitā| sarvopalepānulepadharmānupalepatayā subhūte pariśuddhā prajñāpāramitā||
evamukte āyuṣmān subhūtirbhagavantametadavocat-sulabdhā bata lābhāsteṣāṁ bhagavan kulaputrāṇāṁ kuladuhitṝṇāṁ ca, yeṣāmiyaṁ prajñāpāramitā śrotrāvabhāsamapyāgamiṣyati, prāgeva ya udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti| na teṣāṁ cakṣūrogo bhaviṣyati, na śrotrarogo na ghrāṇarogo na jihvārogo na kāyarogo bhaviṣyati| na dhandhāyitatā bhaviṣyati, na te viṣamāparihāreṇa kālaṁ kariṣyanti| bahūni caiṣāṁ devatāsahasrāṇi pṛṣṭhataḥ pṛṣṭhato'nubaddhāni bhaviṣyanti| aṣṭamīṁ caturdaśīṁ pañcadaśīṁ ca sa dharmabhāṇakaḥ kulaputro vā kuladuhitā vā yatra yatra prajñāpāramitāṁ bhāṣiṣyate, tatra tatra bahutaraṁ puṇyaṁ prasaviṣyati| evamukte bhagavānāyuṣmantaṁ subhūtimetadavocat-evametatsubhūte, evametat| bahūni subhūte tasya kulaputrasya vā kuladuhiturvā devatāsahasrāṇi pṛṣṭhataḥ pṛṣṭhato'nubaddhāni bhaviṣyanti| bahūni ca devatāsahasrāṇi tatrāgamiṣyanti sarvāṇi dharmaśravaṇārthikāni| tāni ca rakṣāvaraṇaguptiṁ saṁvidhāsyanti tasya dharmabhāṇakasya imāṁ prajñāpāramitāṁ bhāṣamāṇasya| tatkasya hetoḥ? sadevamānuṣāsurasya hi subhūte lokasya prajñāpāramitā anuttaraṁ ratnam| ato'pi subhūte kulaputro vā kuladuhitā vā tatonidānaṁ bahutaraṁ puṇyaṁ prasaviṣyati| api tu khalu punaḥ subhūte bahavo'ntarāyā bhaviṣyanti asyā gambhīrāyāḥ prajñāpāramitāyā likhyamānāyā udgṛhyamāṇāyā dhāryamāṇāyā vācyamānāyāḥ paryavāpyamānāyāḥ pravartyamānāyā upadiśyamānāyā uddiśyamānāyāḥ svādhyāyyamānāyāḥ| tatkasya hetoḥ? tathā hi subhūte bahupratyarthikāni mahāratnāni bhavanti| yathāsāraṁ ca gurutarapratyarthikāni bhavanti| anuttaraṁ cedaṁ subhūte mahāratnaṁ lokasya yaduta prajñāpāramitā| hitāya sukhāya pratipannā lokasya| sarvadharmāṇāmanutpādāyānirodhāyāsaṁkleśāyāvināśayogena pratyupasthitā| na ca subhūte prajñāpāramitā kaṁciddharmamālīyate, na kaṁciddharmaṁ saṁkliśyate, na kaṁciddharmaṁ parigṛhṇāti| tatkasya hetoḥ? tathā hi subhūte sarve te dharmā na saṁvidyante nopalabhyante| anupalabdhitaḥ subhūte anupaliptā prajñāpāramitā| anupalipteti subhūte iyaṁ prajñāpāramitā| tathā hi subhūte rūpanirupalepatayā anupalipteyaṁ prajñāpāramitā| evaṁ vedanāsaṁjñāsaṁskārāḥ| vijñānanirupalepatayā subhūte anupalipteyaṁ prajñāpāramitā| sacedevamapi subhūte bodhisattvo mahāsattvo na saṁjānīte, carati prajñāpāramitāyām| sā khalu punariyaṁ subhūte prajñāpāramitā na kasyaciddharmasyāveśikā vā niveśikā vā saṁdarśikā vā nidarśikā vā āvāhikā vā nirvāhikā vā||
atha khalu saṁbahulāni devaputrasahasrāṇi antarīkṣe kilakilāprakṣveḍitena cailavikṣepānakārṣuḥ, dvitīyaṁ batedaṁ dharmacakrapravartanaṁ jambūdvīpe paśyāma iti cāvocan| atha khalu bhagavānāyuṣmantaṁ subhūtiṁ sthavirametadavocat-nedaṁ subhūte dvitīyaṁ dharmacakrapravartanaṁ nāpi kasyaciddharmasya pravartanaṁ vā nivartanaṁ vā| evamiyaṁ subhūte bodhisattvasya mahāsattvasya prajñāpāramitā||
evamukte āyuṣmān subhūtirbhagavantametadavocat-mahāpāramiteyaṁ bhagavaṁstasya bodhisattvasya mahāsattvasya, yasyāsaṅgatā sarvadharmeṣu, yo'sāvanuttarāṁ samyaksaṁbodhimabhisaṁboddhukāmo na ca kaṁciddharmamabhisaṁbudhyate, dharmacakraṁ ca pravartayiṣyati, na ca kaṁciddharmaṁ saṁdarśayiṣyati| tatkasya hetoḥ? na hi kaściddharmo ya upalabhyate, yo vā dharmaḥ sūcyate| nāpi kaściddharmaṁ pravartayiṣyati| tatkasya hetoḥ? atyantānabhinirvṛttā hi bhagavan sarvadharmāḥ| nāpi kaṁciddharmaṁ nivartayiṣyati| tatkasya hetoḥ? ādyanabhinirvṛttā hi bhagavan sarvadharmāḥ, prakṛtiviviktatvātsarvadharmāṇām||
evamukte bhagavānāyuṣmantaṁ subhūtimetadavocat-evametatsubhūte, evametat| na hi subhūte śūnyatā pravartate vā nivartate vā| nāpi subhūte ānimittaṁ pravartate vā nivartate vā| nāpi subhūte apraṇihitaṁ pravartate vā nivartate vā| yā subhūte evaṁ deśanā, iyaṁ sā sarvadharmāṇāṁ deśanā| naiva ca kenaciddeśitā, nāpi kenacicchrutā, nāpi kenacitpratīcchitā, nāpi kenacitsākṣātkṛtā, nāpi kenacitsākṣātkriyate, nāpi kenacitsākṣātkariṣyate| nāpyanayā dharmadeśanayā kaścitparinirvṛto nāpi parinirvāsyati nāpi parinirvāti| nāpyanayā dharmadeśanayā kaściddakṣiṇīyaḥ kṛtaḥ||
evamukte āyuṣmān subhūtirbhagavantametadavocat-asatpāramiteyaṁ bhagavan ākāśasattāmupādāya| asamasamatāpāramiteyaṁ bhagavan sarvadharmānupalabdhitāmupādāya| viviktapāramiteyaṁ bhagavan atyantaśūnyatāmupādāya| anavamṛdyapāramiteyaṁ bhagavan sarvadharmānupalabdhitāmupādāya| apadapāramiteyaṁ bhagavan anāmāśarīratāmupādāya| asvabhāvapāramiteyaṁ bhagavan anāgatimagatimupādāya| avacanapāramiteyaṁ bhagavan sarvadharmāvikalpatāmupādāya| anāmapāramiteyaṁ bhagavan skandhānupalabdhitāmupādāya| agamanapāramiteyaṁ bhagavan sarvadharmāgamanatāmupādāya| asaṁhāryapāramiteyaṁ bhagavan sarvadharmāgrāhyatāmupādāya| akṣayapāramiteyaṁ bhagavan akṣayadharmayogatāmupādāya| anutpattipāramiteyaṁ bhagavan sarvadharmānabhinirvṛttitāmupādāya| akārakapāramiteyaṁ bhagavan kārakānupalabdhitāmupādāya| ajānakapāramiteyaṁ bhagavan sarvadharmāṇāmanātmatāmupādāya| asaṁkrāntipāramiteyaṁ bhagavan cyutyupapattyanupattitāmupādāya| avinayapāramiteyaṁ bhagavan pūrvāntāparāntapratyutpannārthānupalabdhitāmupādāya| svapnapratiśrutkāpratibhāsamarīcimāyāpāramiteyaṁ bhagavan anutpādavijñāpanatāmupādāya| asaṁkleśapāramiteyaṁ bhagavan rāgadveṣamohāsvabhāvatāmupādāya| avyavadānapāramiteyaṁ bhagavan āśrayānupalabdhitāmupādāya| anupalepapāramiteyaṁ bhagavan ākāśānupalepatāmupādāya| aprapañcapāramiteyaṁ bhagavan sarvadharmamananasamatikramatāmupādāya| amananapāramiteyaṁ bhagavan aniñjanatāmupādāya| acalitapāramiteyaṁ bhagavan dharmadhātusthititāmupādāya| virāgapāramiteyaṁ bhagavan sarvadharmāvitathatāmupādāya| asamutthānapāramiteyaṁ bhagavan sarvadharmanirvikalpatāmupādāya| śāntapāramiteyaṁ bhagavan sarvadharmanimittānupalabdhitāmupādāya| nirdoṣapāramiteyaṁ bhagavan guṇapāramitāmupādāya| niḥkleśapāramiteyaṁ bhagavan parikalpāsattāmupādāya| niḥsattvapāramiteyaṁ bhagavan bhūtakoṭitāmupādāya| apramāṇapāramiteyaṁ bhagavan sarvadharmasamutthānāsamutthānatāmupādāya| antadvayānanugamapāramiteyaṁ bhagavan sarvadharmānabhiniveśanatāmupādāya| asaṁbhinnapāramiteyaṁ bhagavan sarvadharmāsaṁbhedanatāmupādāya| aparāmṛṣṭapāramiteyaṁ bhagavan sarvaśrāvakapratyekabuddhabhūmyaspṛhaṇatāmupādāya| avikalpapāramiteyaṁ bhagavan vikalpasamatāmupādāya| aprameyapāramiteyaṁ bhagavan apramāṇadharmatāmupādāya| asaṅgapāramiteyaṁ bhagavan sarvadharmāsaṅgatāmupādāya| anityapāramiteyaṁ bhagavan sarvadharmāsaṁskṛtatāmupādāya| duḥkhapāramiteyaṁ bhagavan ākāśasamadharmatāmupādāya| śūnyapāramiteyaṁ bhagavan sarvadharmānupalabdhitāmupādāya| anātmapāramiteyaṁ bhagavan sarvadharmānabhiniveśanatāmupādāya| alakṣaṇapāramiteyaṁ bhagavan sarvadharmānabhinirvṛttitāmupādāya| sarvaśūnyatāpāramiteyaṁ bhagavan anantāparyantatāmupādāya| smṛtyupasthānādibodhipakṣadharmapāramiteyaṁ bhagavaṁsteṣāmanupalabdhitāmupādāya| śūnyatānimittāpraṇihitapāramiteyaṁ bhagavan trivimokṣamukhānupalabdhitāmupādāya| aṣṭavimokṣapāramiteyaṁ bhagavaṁsteṣāmanupalabdhitāmupādāya| navānupūrvavihārapāramiteyaṁ bhagavan prathamadhyānādīnāmanupalabdhitāmupādāya| catuḥsatyapāramiteyaṁ bhagavan duḥkhādīnāmanupalabdhitāmupādāya| daśapāramiteyaṁ bhagavan dānādīnāmanupalabdhitāmupādāya| balapāramiteyaṁ bhagavan anavamṛdyatāmupādāya| vaiśāradyapāramiteyaṁ bhagavan atyantānavalīnatāmupādāya| pratisaṁvitpāramiteyaṁ bhagavan sarvajñatāsaṅgāpratighātitāmupādāya| sarvabuddhadharmāveṇikapāramiteyaṁ bhagavan gaṇanāsamatikramatāmupādāya| tathāgatatathatāpāramiteyaṁ bhagavan sarvadharmāvitathatāmupādāya| svayaṁbhūpāramiteyaṁ bhagavan sarvadharmāsvabhāvatāmupādāya| sarvajñajñānapāramiteyaṁ bhagavan yaduta prajñāpāramitā sarvadharmasvabhāvasarvākāraparijñānatāmupādāyeti||
āryāṣṭasāhasrikāyāṁ prajñāpāramitāyāṁ stutiparivarto nāma navamaḥ||
10 dhāraṇaguṇaparikīrtanaparivarto daśamaḥ|
atha khalu śakrasya devānāmindrasyaitadabhūt-pūrvajinakṛtādhikārāste kulaputrāḥ kuladuhitaraśca bhaviṣyanti bahubuddhāvaropitakuśalamūlāḥ, kalyāṇamitraparigṛhītāśca bhaviṣyanti, yeṣāmiyaṁ prajñāpāramitā śrotrāvabhāsamapyāgamiṣyati| kaḥ punarvādo ya enāmevaṁ gambhīrāṁ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti| udgṛhya dhārayitvā vācayitvā paryavāpya pravartya deśayitvopadiśyoddiśya svādhyāyya tathatvāya śikṣiṣyante, tathatvāya pratipatsyante, tathatvāya yogamāpatsyante| na te avaramātrakeṇa kuśalamūlena samanvāgatā bhaviṣyanti| bahubuddhaparyupāsitāste kulaputrāḥ kuladuhitaraśca bhaviṣyanti| paripṛṣṭāḥ paripraśnīkṛtāśca te buddhā bhagavanto bhaviṣyanti kulaputraiḥ kuladuhitṛbhiścaināmeva prajñāpāramitām| śrutā ceyaṁ paurvakāṇāmapi tathāgatānāmarhatāṁ samyaksaṁbuddhānāmantikāt, ya enāṁ prajñāpāramitāmetarhyapi śroṣyanti| śrutvā codgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti, tathatvāya śikṣiṣyante, tathatvāya pratipatsyante, tathatvāya yogamāpatsyante| bahubuddhāvaropitakuśalamūlāste kulaputrāḥ kuladuhitaraśca veditavyāḥ, ya etasyāmeva gambhīrāyāṁ prajñāpāramitāyāṁ bhāṣyamāṇāyāṁ deśyamānāyāmupadiśyamānāyāmuddiśyamānāyāṁ svādhyāyyamānāyāṁ nāvaleṣyante na saṁleṣyante, na viṣatsyanti na viṣādamāpatsyante, na vipṛṣṭhīkariṣyanti mānasam, na bhagnapṛṣṭhīkariṣyanti, notrasiṣyanti na saṁtrasiṣyanti na saṁtrāsamāpatsyante||
atha khalvāyuṣmān śāriputraḥ śakrasya devānāmindrasya imamevaṁrūpaṁ caitasaiva cetaḥparivitarkamājñāya bhagavantametadavocat-yo bhagavan ihaivaṁ gambhīrāyāṁ prajñāpāramitāyāṁ bhāṣyamāṇāyāṁ deśyamānāyāmupadiśyamānāyāṁ kulaputro vā kuladuhitā vā abhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya enāṁ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyatyupadekṣatyuddekṣyati svādhyāsyati, tathatvāya śikṣiṣyate, tathatvāya pratipatsyate, tathatvāya yogamāpatsyate, yathāvinivartanīyo bodhisattvo mahāsattvastathā sa dhārayitavyaḥ| tatkasya hetoḥ? gambhīrā bhagavan iyaṁ prajñāpāramitā| na hi bhagavan parīttakuśalamūlenāparipṛcchakajātīyena aśrutvā buddhānāṁ bhagavatāṁ saṁmukhībhāvataḥ pūrvamacaritavatā ihaiveyamevaṁ gambhīrā prajñāpāramitā adhimoktuṁ śakyā| ye punaranadhimucya enāmanavabudhyamānāḥ pratikṣeptavyāṁ maṁsyante, pūrvāntato'pi bhagavaṁstaiḥ kulaputraiḥ kuladuhitṛbhiśceyaṁ gambhīrā prajñāpāramitā bhāṣyamāṇā pratikṣiptā| tatkasya hetoḥ? yathāpi nāma parīttatvātkuśalamūlānām| na hi bhagavan acaritavadbhiḥ pūrvāntata iyaṁ gambhīrā prajñāpāramitā śakyā adhimoktum| ye'pi ca pratikṣepsyanti enāṁ gambhīrāṁ prajñāpāramitāṁ bhāṣyamāṇām, te'pyevaṁ veditavyāḥ-pūrvāntato'pyebhiriyaṁ gambhīrā prajñāpāramitā bhāṣyamāṇā pratikṣiptā| tathā hyeṣāmasyāṁ gambhīrāyāṁ prajñāpāramitāyāṁ bhāṣyamāṇāyāṁ nāsti śraddhāḥ, nāsti kṣāntirnāsti rucirnāsti cchando nāsti vīryaṁ nāstyapramādo nāstyadhimuktiḥ, na caibhiḥ pūrvaṁ buddhā bhagavanto buddhaśrāvakā vā paripṛṣṭāḥ, na ca paripraśnīkṛtā iti||
atha khalu śakro devānāmindra āyuṣmantaṁ śāriputrametadavocat-gambhīrā ārya śāriputra prajñāpāramitā| kimatrāścaryaṁ syādyadasyāṁ gambhīrāyāṁ prajñāpāramitāyāṁ bhāṣyamāṇāyāṁ pūrvamacaritāvī bodhisattvo mahāsattvo nādhimucyeta? atha khalu śakro devānāmindro bhagavantametadavocat-namaskaromi bhagavan prajñāpāramitāyai| sarvajñajñānasya sa bhagavannamaskāraṁ karoti, yaḥ prajñāpāramitāyai namaskāraṁ karoti| bhagavānāha-evameva kauśika, evametat| sarvajñajñānasya sa kauśika namaskāraṁ karoti yaḥ prajñāpāramitāyai namaskāraṁ karoti| tatkasya hetoḥ? atonirjātā hi kauśika buddhānāṁ bhagavatāṁ sarvajñatā| sarvajñajñānanirjātā ca punaḥ prajñāpāramitā prabhāvyate| evamasyāṁ prajñāpāramitāyāṁ caritavyam| evamasyāṁ prajñāpāramitāyāṁ sthātavyam| evamasyāṁ prajñāpāramitāyāṁ pratipattavyam| evamasyāṁ prajñāpāramitāyāṁ yogamāpattavyam||
atha khalu śakro devānāmindro bhagavantametadavocat-kathaṁ bhagavan prajñāpāramitāyāṁ caran bodhisattvo mahāsattvaḥ prajñāpāramitāyāṁ sthito bhavati? kathaṁ prajñāpāramitāyāṁ caran prajñāpāramitāyāṁ yogamāpadyate? evamukte bhagavān śakraṁ devānāmindrametadavocat-sādhu sādhu kauśika| sādhu khalu punastvaṁ kauśika yastvaṁ tathāgatamarhantaṁ samyaksaṁbuddhamenamarthaṁ paripraṣṭavyaṁ paripraśnīkartavyaṁ manyase| idamapi te kauśika buddhānubhāvena pratibhānamutpannam| iha kauśika bodhisattvo mahāsattvaḥ prajñāpāramitāyāṁ caran rūpe na tiṣṭhati, rūpamiti na tiṣṭhati| yataḥ kauśika bodhisattvo mahāsattvo rūpe na tiṣṭhati, rūpamiti na tiṣṭhati, evaṁ rūpe yogamāpadyate| evaṁ vedanāyāṁ saṁjñāyāṁ saṁskāreṣu| vijñāne na tiṣṭhati, vijñānamiti na tiṣṭhati| yataḥ kauśika bodhisattvo mahāsattvo vijñāne na tiṣṭhati, vijñānamiti na tiṣṭhati, evaṁ vijñāne yogamāpadyate| rūpamiti kauśika na yojayati, yataḥ kauśika rūpamiti na yojayati, evaṁ rūpamiti na tiṣṭhati| evaṁ vedanāsaṁjñāsaṁskārāḥ| vijñānamiti kauśika na yojayati, yataḥ kauśika vijñānamiti na yojayati, evaṁ vijñānamiti na tiṣṭhati| evaṁ prajñāpāramitāyāṁ sthito bhavati| evaṁ yogamāpadyate||
atha khalvāyuṣmān śāriputro bhagavantametadavocat-gambhīrā bhagavan prajñāpāramitā| duravagāhā bhagavan prajñāpāramitā| durudgrahā bhagavan prajñāpāramitā| apramāṇā bhagavan prajñāpāramitā| bhagavānāha-evametacchāriputra, evametat| rūpaṁ gambhīramiti śāriputra na tiṣṭhati| yataḥ śāriputra rūpaṁ gambhīramiti na tiṣṭhati, evaṁ rūpe yogamāpadyate| evaṁ vedanāsaṁjñāsaṁskārāḥ| vijñānaṁ śāriputra gambhīramiti na tiṣṭhati| yataḥ śāriputra vijñānaṁ gambhīramiti na tiṣṭhati, evaṁ vijñāne yogamāpadyate| rūpaṁ śāriputra gambhīramiti na yogamāpadyate| yataḥ śāriputra rūpaṁ gambhīramiti na yogamāpadyate, evaṁ rūpaṁ gambhīramiti na tiṣṭhati| evaṁ vedanāsaṁjñāsaṁskārāḥ| vijñānaṁ śāriputra gambhīramiti na yogamāpadyate| yataḥ śāriputra vijñānaṁ gambhīramiti na yogamāpadyate, evaṁ vijñānaṁ gambhīramiti na tiṣṭhati||
evamukte āyuṣmān śāriputro bhagavantametadavocat-gambhīrā bhagavan prajñāpāramitā avinivartanīyasya vyākṛtasya bodhisattvasya mahāsattvasya purato bhāṣitavyā| tatkasya hetoḥ? sa hi bhagavan na kāṅkṣiṣyati, na vicikitsiṣyati na dhaṁdhāyiṣyati na vivadiṣyati||
atha khalu śakro devānāmindra āyuṣmantaṁ śāriputrametadavocat-sacetpunarārya śāriputra avyākṛtasya bodhisattvasya mahāsattvasya purata iyaṁ prajñāpāramitā bhāṣyeta, ko doṣo bhavet? evamukte āyuṣmān śāriputraḥ śakraṁ devānāmindrametadavocat-dūrataḥ sa kauśika bodhisattvo mahāsattva āgato veditavyaḥ| cirayānasaṁprasthitaḥ paripakvakuśalamūlaḥ sa kauśika bodhisattvo mahāsattvo veditavyaḥ, yo'vyākṛta imāṁ prajñāpāramitāṁ lapsyate darśanāya vandanāya paryupāsanāya śravaṇāya| śrutvā ca notrasiṣyati na saṁtrasiṣyati na saṁtrāsamāpatsyate| na cedānīmasau cireṇa vyākaraṇaṁ pratilapsyate'nuttarāyāḥ samyaksaṁbodheḥ| āsannaṁ tasya vyākaraṇaṁ veditavyam| sa bodhisattvo mahāsattvo naikaṁ vā dvau vā trīn vā tathāgatānarhataḥ samyaksaṁbuddhānatikramiṣyati, tato vyākaraṇaṁ pratilapsyate'nuttarāyāṁ samyaksaṁbodhau| api tu tānārāgayiṣyati, ārāgayitvā tāṁstathāgatānarhataḥ samyaksaṁbuddhānna virāgayiṣyati| tathāgatadarśanaṁ ca vyākaraṇenāvandhyaṁ kariṣyati, tathāgatadarśanācca tato vyākaraṇaṁ pratilapsyate'nuttarāyāṁ samyaksaṁbodhau| yāvacca vyākaraṇaṁ pratilapsyate'nuttarāyāṁ samyaksaṁbodhau, tāvadavandhyaṁ kariṣyati tathāgatadarśanavandanaparyupāsanopasthānaṁ yāvannānuttarāṁ samyaksaṁbodhimabhisaṁbuddha iti||
atha khalvāyuṣmān śāriputro bhagavantametadavocat-dūrataḥ sa bhagavan bodhisattvo mahāsattva āgato bhaviṣyati| cirayānasaṁprasthitaḥ| paripakvakuśalamūlo hi bhagavan sa bodhisattvo mahāsattvo veditavyaḥ, ya imāṁ gambhīrāṁ prajñāpāramitāṁ lapsyate darśanāya vandanāya paryupāsanāya śravaṇāya| kaḥ punarvādo'tra yaḥ śrutvā codgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyatyupadekṣyatyuddekṣyati svādhyāsyati||
atha khalu bhagavānāyuṣmantaṁ śāriputrametadavocat-evametacchāriputra, evametat| dūrataḥ sa śāriputra bodhisattvo mahāsattva āgato veditavyaḥ| cirayānasaṁprasthitaḥ| paripakvakuśalamūlo hi sa śāriputra bodhisattvo mahāsattvo bhaviṣyati, ya imāṁ gambhīrāṁ prajñāpāramitāṁ lapsyate darśanāya vandanāya paryupāsanāya śravaṇāya| kaḥ punarvādo'tra yaḥ śrutvā codgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyatyupadekṣyatyuddekṣyati svādhyāsyati||
atha khalvāyuṣmān śāriputro bhagavantametadavocat-pratibhāti me bhagavan, pratibhāti me sugata aupamyodāharaṇam| tadyathāpi nāma bhagavan yo'yaṁ bodhisattvayānikaḥ kulaputro vā kuladuhitā vā svapnāntaragato'pi bodhimaṇḍe niṣīdet, veditavyametadbhagavan, ayaṁ bodhisattvo mahāsattva āsanno'nuttarāyāṁ samyaksaṁbodherabhisaṁbodhāyeti| evameva bhagavan yaḥ kulaputro vā kuladuhitā vā imāṁ gambhīrāṁ prajñāpāramitāṁ lapsyate darśanāya vandanāya paryupāsanāya śravaṇāya, kaḥ punarvādaḥ śrutvā codgrahītuṁ dhārayituṁ vācayituṁ paryavāptuṁ pravartayituṁ deśayituṁ upadeṣṭuṁ uddeṣṭuṁ svādhyāpanāya| veditavyametadbhagavan dūrato'yaṁ bodhisattvayānikaḥ pudgala āgataścirayānasaṁprasthitaḥ| āsanno'yaṁ bodhisattvayānikaḥ pudgalo vyākaraṇasya| vyākariṣyantyenaṁ buddhā bhagavanto bodhisattvaṁ mahāsattvamanuttarāyāḥ samyaksaṁbodherabhisaṁbodhāyeti| cirayānasaṁprasthitaḥ paripakvakuśalamūlo hi sa bodhisattvo mahāsattvo veditavyaḥ, yasyeyaṁ gambhīrā prajñāpāramitā upapatsyate'ntaśaḥ śravaṇāyāpi| kaḥ punarvādo'tra bhagavan yaḥ kulaputro vā kuladuhitā vā enāṁ gambhīrāṁ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyatyupadekṣyatyuddekṣyati svādhyāsyati| tatkasya hetoḥ? bhūyastvena hi bhagavan dharmavyasanasaṁvartanīyaiḥ sattvāḥ karmopacayairavihitāḥ, teṣāṁ bhūyastvena asyāṁ gambhīrāyāṁ prajñāpāramitāyāṁ cittāni pratikūlāni bhaviṣyanti, cittāni parivellayiṣyanti| na hyanupacitakuśalamūlāḥ sattvā asyāṁ bhūyastvena bhūtakoṭyāṁ praskandanti prasīdanti|
upacitakuśalamūlāḥ khalu punaste bhagavan sūpacitakuśalamūlāḥ kulaputrāḥ kuladuhitaraśca veditavyāḥ, yeṣāmasyāṁ bhūtakoṭyāṁ cittaṁ praskandati prasīdati| tadyathāpi nāma bhagavan puruṣo yojanaśatikādaṭavīkāntārād dviyojanaśatikādvā triyojanaśatikādvā caturyojanaśatikādvā pañcayojanaśatikādvā daśayojanaśatikādvā aṭavīkāntārānniṣkrāmet| sa niṣkramya paśyetpūrvanimittāni gopālakān vā paśupālakān vā sīmā vā ārāmasaṁpado vā vanasaṁpado vā, tato'nyāpi va nimittāni, yairnimittairgrāmo vā nagaraṁ vā nigamo va sūcyeta| tasya tāni pūrvanimittāni dṛṣṭaivaṁ bhavati-yathemāni pūrvanimittāni dṛśyante, tathā āsanno me grāmo vā nagaraṁ vā nigamo vā iti| sa āśvāsaprāpto bhavati| nāsya bhūyaścoramanasikāro bhavati| evameva bhagavan yasya bodhisattvasya mahāsattvasyeyaṁ gambhīrā prajñāpāramitā upavartate, veditavyaṁ tena bhagavan abhyāsanno'smyanuttarāyāḥ samyaksaṁbodheḥ, nacireṇa vyākaraṇaṁ pratilapsye'nuttarāyāḥ samyaksaṁbodheriti| nāpi tenotrasitavyaṁ na saṁtrasitavyaṁ na bhetavyaṁ śrāvakabhūmervā pratyekabuddhabhūmervā| tatkasya hetoḥ? tathā hi asyemāni pūrvanimittāni saṁdṛśyante yadutemāṁ gambhīrāṁ prajñāpāramitāṁ labhate darśanāya vandanāya paryupāsanāya śravaṇāya| evamukte bhagavānāyuṣmantaṁ śāriputrametadavocat-evametacchāriputra, evametat| pratibhātu te śāriputra punarapyetatsthānam, yathāpi nāmaitadbuddhānubhāvena vyāharasi vyāhariṣyasi ca||
evamukte āyuṣmān śāriputro bhagavantametadavocat-tadyathāpi nāma bhagavan iha kaścideva puruṣo mahāsamudraṁ draṣṭukāmo bhavet| sa gacchenmahāsamudraṁ darśanāya| yathā yathā ca sa gacchenmahāsamudraṁ darśanāya, tathā tathā sacetpaśyetstambaṁ vā stambanimittaṁ vā parvataṁ vā parvatanimittaṁ vā, tenaivaṁ veditavyaṁ dūre tāvadito mahāsamudra iti| sacenna bhūyaḥ paśyetstambaṁ vā stambanimittaṁ vā parvataṁ vā parvatanimittaṁ vā, tenaivaṁ veditavyam-abhyāsanna ito mahāsamudra iti| tatkasya hetoḥ? anupūrvanimno hi mahāsamudraḥ, na mahāsamudrasyābhyantare kaścitstambo vā stambanimittaṁ vā parvato vā parvatanimittaṁ veti| kiṁcāpi sa na mahāsamudraṁ sākṣātpaśyati cakṣuṣā, atha ca punaḥ sa niṣṭhāṁ gacchati-abhyāsanno'smi mahāsamudrasya, neto bhūyo dūre mahāsamudra iti| evameva bhagavan bodhisattvena mahāsattvenemāṁ gambhīrāṁ prajñāpāramitāṁ śṛṇvatā veditavyam-kiṁcāpyahaṁ taistathāgatairarhadbhiḥ samyaksaṁbuddhairna saṁmukhaṁ vyākṛtaḥ, atha ca punarabhyāsanno'smyanuttarāyāḥ samyaksaṁbodhervyākaraṇasya| tatkasya hetoḥ? tathā hyenāṁ gambhīrāṁ prajñāpāramitāṁ labhate darśanāya vandanāya paryupāsanāya śravaṇāyeti| tadyathāpi nāma bhagavan vasante pratyupasthite śīrṇaparṇapalāśeṣu nānāvṛkṣeṣu nānāpallavāḥ prādurbhavanti| pallaveṣu prādurbhūteṣvāttamanaskā bhavanti jāmbūdvīpakā manuṣyāḥ tāni pūrvanimittāni vaneṣu dṛṣṭvā nacirādvanapuṣpāṇi ca phalāni ca prādurbhaviṣyanti| tatkasya heto? tathā hi imāni pūrvanimittāni stambeṣu dṛśyanta iti|
evameva bhagavan yadā bodhisattvo mahāsattvo labhate imāṁ gambhīrāṁ prajñāpāramitāṁ darśanāya vandanāya paryupāsanāya śravaṇāya, upavartate tasyeyaṁ gambhīrā prajñāpāramitā| tadā paripakvakuśalaḥ sa bodhisattvo mahāsattvo veditavyaḥ-tenaiva pūrvakeṇa kuśalamūlenopanāmiteyaṁ tasmai gambhīrā prajñāpāramitā| tatra yā devatāḥ pūrvabuddhadarśinyaḥ, tāḥ pramuditā bhavanti prītisaumanasyajātāḥ-paurvakāṇāmapi bodhisattvānāṁ mahāsattvānāmimānyeva pūrvanimittānyabhūvannanuttarāyāḥ samyaksaṁbodhervyākaraṇāya| nacireṇa batāyaṁ bodhisattvo mahāsattvo vyākaraṇaṁ pratilapsyate'nuttarāyāḥ samyaksaṁbodheriti| tadyathāpi nāma bhagavan strī gurviṇī gurugarbhā| tasyā yadā kāyo veṣṭate, adhimātraṁ vā kāyaklamatho jāyate, na ca sā caṁkramaṇaśīlā bhavati| alpāhārā ca bhavati| alpastyānamiddhā ca bhavati| alpabhāṣyā ca bhavati| alpasthāmā ca bhavati| vedanābahulā ca bhavati| krandantī ca bahulaṁ viharati| na ca saṁvāsaśīlā bhavati| paurvakeṇāyoniśomanasikāreṇāsevitena niṣevitena bhāvitena bahulīkṛtena imāmevaṁrūpāṁ kāyena vedanāṁ pratyanubhavāmīti, tadā veditavyamidaṁ bhagavan-yathāsyāḥ pūrvanimittāni saṁdṛśyante, tathā nacireṇa bateyaṁ strī prasoṣyate iti| evameva bhagavan yadā bodhisattvasya mahāsattvasyeyaṁ gambhīrā prajñāpāramitā upavartate darśanāya vandanāya paryupāsanāya śravaṇāya, śṛṇvataścaināṁ ramate cittamasyāṁ prajñāpāramitāyām, arthikatayā cotpadyate, tadā veditavyamidaṁ bhagavan-nacireṇa batāyaṁ bodhisattvo mahāsattvo vyākaraṇaṁ pratilapsyate'nuttarāyāḥ samyaksaṁbodheriti||
evamukte bhagavānāyuṣmantaṁ śāriputrametadavocat-sādhu sādhu śāriputra| idamapi te śāriputra buddhānubhāvena pratibhāti| atha khalvāyuṣmān subhūtirbhagavantametadavocat-āścaryaṁ bhagavan yāvatsuparigṛhītāśca suparīttāśca suparīnditāśca ime bodhisattvā mahāsattvāstathāgatenārhatā samyaksaṁbuddhena| bhagavānāha-tathā hi te subhūte bodhisattvā mahāsattvā bahujanahitāya pratipannā bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṁ ca manuṣyāṇāṁ ca| anukampakā anukampāmupādāya anuttarāṁ samyaksaṁbodhimabhisaṁboddhukāmāḥ| anuttarāṁ samyaksaṁbodhimabhisaṁbudhyānuttaraṁ dharmaṁ deśayitukāmāḥ||
subhūtirāha-iha bhagavan bodhisattvasya mahāsattvasya prajñāpāramitāyāṁ carataḥ kathaṁ prajñāpāramitābhāvanā paripūriṁ gacchati? bhagavānāha-yadi subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṁ caran na rūpasya vṛddhiṁ samanupaśyati, carati prajñāpāramitāyām| evaṁ na vedanāyā na saṁjñāyā na saṁskārāṇām| na vijñānasya vṛddhiṁ samanupaśyati, carati prajñāpāramitāyām| na rūpasya parihāṇiṁ samanupaśyati, carati prajñāpāramitāyām| evaṁ na vedanāyā na saṁjñāyā na saṁskārāṇām| na vijñānasya parihāṇiṁ samanupaśyati, carati prajñāpāramitāyām| dharmaṁ na samanupaśyati, carati prajñāpāramitāyām| adharmamapi na samanupaśyati, carati prajñāpāramitāyām| evamasya prajñāpāramitābhāvanā paripūriṁ gacchati||
subhūtirāha-acintyamidaṁ bhagavan deśyate| bhagavānāha-rūpaṁ hi subhūte acintyam| evaṁ vedanāsaṁjñāsaṁskārāḥ| vijñānaṁ hi subhūte acintyam| rūpamacintyamityapi subhūte na saṁjānīte, carati prajñāpāramitāyām| evaṁ vedanāsaṁskārāḥ| vijñānamacintyamityapi subhūte na saṁjānīte, carati prajñāpāramitāyām||
atha khalvāyuṣmān śāriputro bhagavantametadavocat-ko'tra bhagavan adhimokṣayiṣyati evaṁgambhīrāyāṁ prajñāpāramitāyām? bhagavānāha-yaḥ śāriputra caritāvī bodhisattvo mahāsattvo bhaviṣyati prajñāpāramitāyām, so'tra prajñāpāramitāyāmadhimokṣayiṣyati| āyuṣmān śāriputra āha-kathaṁ bhagavan caritāvī bodhisattvo mahāsattvo bhaviṣyati, kathaṁ caritāvīti nāmadheyaṁ labhate? bhagavānāha-iha śāriputra bodhisattvo mahāsattvo balāni na kalpayati, vaiśāradyāni na kalpayati, buddhadharmānapi na kalpayati, sarvajñatāmapi na kalpayati| tatkasya hetoḥ? balāni hi śāriputra acintyāni, vaiśāradyānyapyacintyāni, buddhadharmā apyacintyāḥ sarvajñatāpyacintyā, sarvadharmā apyacintyāḥ| evaṁ caritāvī śāriputra bodhisattvo mahāsattvo na kvaciccarati, carati prajñāpāramitāyām| evaṁ sa caritāvītyucyate, caritāvīti nāmadheyaṁ labhate||
atha khalu āyuṣmān subhūtirbhagavantametadavocat-gambhīrā bhagavan prajñāpāramitā| ratnarāśirbhagavan prajñāpāramitā| śuddharāśirbhagavan prajñāpāramitā ākāśaśuddhatāmupādāya| āścaryaṁ bhagavan syādyadenāṁ prajñāpāramitāmudgṛhṇatāṁ dhārayatāṁ vācayatāṁ paryavāpnuvatāṁ pravartayatāṁ deśayatāmupadiśatāmuddiśatāṁ svādhyāyatāṁ likhatāṁ ca kulaputrāṇāṁ kuladuhitṝṇāṁ ca bahavo'ntarāyā utpadyeran| evamukte bhagavānāyuṣmantaṁ subhūtimetadavocat-evametatsubhūte, evametat| bahavaḥ subhūte antarāyā imāṁ prajñāpāramitāmudgṛhṇatāṁ dhārayatāṁ vācayatāṁ paryavāpnuvatāṁ pravartayatāṁ deśayatāmupadiśatāmuddiśatāṁ svādhyāyatāṁ likhatāṁ ca kulaputrāṇāṁ kuladuhitṝṇāṁ ca bhaviṣyati| tatkasya hetoḥ? tathā hi subhūte imāṁ prajñāpāramitāmudgṛhṇatāṁ dhārayatāṁ vācayatāṁ paryavāpnuvatāṁ pravartayatāṁ deśayatāmupadiśatāmuddiśatāṁ svādhyāyatāṁ likhatāṁ ca kulaputrāṇāṁ kuladuhitṝṇāṁ ca māraḥ pāpīyānautsukyamāpatsyate'ntarāyaṁ kartum| tatra śīghraṁ likhatā sacenmāsena vā māsadvayena vā māsatrayeṇa vā likhyeta, likhitavyaiva bhavet| sacetsaṁvatsareṇa tato vāpareṇa likhitā bhavet, tathāpi likhitavyaiva khalu punaḥ subhūte bhavati tena kulaputreṇa kuladuhitrā vā iyaṁ prajñāpāramitā| tatkasya hetoḥ? evaṁ hyetatsubhūte bhavati yanmahāratnānāṁ bahavo'ntarāyā utpadyante||
evamukte āyuṣmān subhūtirbhagavantametadavocat-iha bhagavan prajñāpāramitāyāmudgṛhyamāṇāyāṁ dhāryamāṇāyāṁ vācyamānāyāṁ paryavāpyamānāyāṁ pravartyamānāyāṁ deśyamānāyāmupadiśyamānāyāmuddiśyamānāyāṁ svādhyāyyamānāyāṁ likhyamānāyāṁ ca māraḥ pāpīyān bahuprakāramautsukyamāpatsyate, antarāyakarmaṇa udyogaṁ ca kariṣyati| bhagavānāha-kiṁcāpi subhūte māraḥ pāpīyānudyogamāpatsyate antarāyakarmaṇaḥ asyāṁ prajñāpāramitāyāmudgṛhyamāṇāyāṁ dhāryamāṇāyāṁ vācyamānāyāṁ paryavāpyamānāyāṁ pravartyamānāyāṁ deśyamānāyāmupadiśyamānāyāmuddiśyamānāyāṁ svādhyāyyamānāyāṁ likhyamānāyāṁ ca, atha ca punarna prasahiṣyate'cchidrasamādānasya bodhisattvasya mahāsattvasyāntarāyaṁ kartum||
atha khalvāyuṣmān śāriputro bhagavantametadavocat-yadā bhagavan imāṁ prajñāpāramitāmudgṛhṇatāṁ dhārayatāṁ vācayatāṁ paryavāpnuvatāṁ pravartayatāṁ deśayatāmupadiśatāmuddiśatāṁ svādhyāyatāṁ likhatāṁ ca kulaputrāṇāṁ kuladuhitṝṇāṁ ca māraḥ pāpīyānautsukyamāpatsyate antarāyakaraṇāya, tadā kathametarhi bhagavan kulaputrāḥ kuladuhitaraśca imāṁ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca? kasya cānubhāvena bhagavaṁste kulaputrāḥ kuladuhitaraśca imāṁ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca? evamukte bhagavānāyuṣmantaṁ śāriputrametadavocat-buddhānāṁ śāriputra bhagavatāṁ tathāgatānāmarhatāṁ samyaksaṁbuddhānāmanubhāvena te kulaputrāḥ kuladuhitaraśca imāṁ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca, tathatvāya śikṣiṣyante, tathatvāya pratipatsyante, tathatvāya yogamāpatsyante|
tatkasya hetoḥ? eṣā hi śāriputra dharmāṇāṁ dharmatā, ye te'prameyeṣvasaṁkhyeyeṣu lokadhātuṣu buddhā bhagavantastiṣṭhanti dhriyante yāpayanti, te imāṁ prajñāpāramitāṁ samanvāhariṣyanti parigrahīṣyanti bhāṣyamāṇāmudgṛhyamāṇāṁ dhāryamāṇāṁ vācyamānāṁ paryavāpyamānāṁ pravartyamānāṁ deśyamānāmupadiśyamānāmuddiśyamānāṁ svādhyāyyamānāṁ likhyamānāṁ ca| ye caināṁ prajñāpāramitāṁ kulaputrāḥ kuladuhitaraścodgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti ca, tathatvāya śikṣiṣyante, tathatvāya pratipatsyante, tathatvāya yogamāpatsyante, tāṁśca te buddhā bhagavantaḥ samanvāhariṣyanti parigrahīṣyanti ca| na hi śāriputra buddhasamanvāhṛtānāṁ buddhaparigṛhītānāṁ ca kulaputrāṇāṁ kuladuhitṝṇāṁ ca śakyamantarāyaṁ kartum||
evamukte āyuṣmān śāriputro bhagavantametadavocat-ye'pi te bhagavan bodhisattvā mahāsattvā imāṁ gambhīrāṁ prajñāpāramitāṁ śroṣyanti udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca, tathatvāya śikṣiṣyante, tathatvāya pratipatsyante, tathatvāya yogamāpatsyante, sarve te bhagavan buddhānubhāvena buddhādhiṣṭhānena buddhaparigraheṇa ca imāṁ prajñāpāramitāṁ śroṣyanti udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca, tathatvāya ca śikṣiṣyante, tathatvāya pratipatsyante, tathatvāya yogamāpatsyante, evaṁ ca saṁpādayiṣyanti||
evamukte bhagavānāyuṣmantaṁ śāriputrametadavocat-evametacchāriputra, evametat| sarve te śāriputra bodhisattvā mahāsattvā buddhānubhāvena buddhādhiṣṭhānena buddhaparigraheṇa ca imāṁ gambhīrāṁ prajñāpāramitāṁ śroṣyanti udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca, tathatvāya śikṣiṣyante, tathatvāya pratipatsyante, tathatvāya yogamāpatsyante| jñātāste śāriputra tathāgatena| adhiṣṭhitāste śāriputra tathāgatena| dṛṣṭāste śāriputra tathāgatena| vyavalokitāste śāriputra tathāgatena buddhacakṣuṣā| ye te bodhisattvā mahāsattvā imāṁ prajñāpāramitāṁ śroṣyanti udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca, tathatvāya ca śikṣiṣyante, tathatvāya pratipatsyante, tathatvāya yogamāpatsyante, śrutvo udgṛhya dhārayitvā vācayitvā paryavāpya pravartya deśayitvopadiśyoddiśya svādhyāyya likhitvā tathatvāya śikṣamāṇāstathatvāya pratipadyamānāstathatvāya yogamāpadyamānā āsannībhaviṣyantyanuttarāyāḥ samyaksaṁbodheḥ, tathatvāya sthāsyantyanuttarāyai samyaksaṁbodhaye|
ye'pi śāriputra enāṁ prajñāpāramitāṁ likhitvā dhārayiṣyanti vācayiṣyanti paryavāpsyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti, na ca tathatvāya śikṣiṣyante, na ca tathatvāya pratipatsyante, na ca tathatvāya yogamāpatsyante, te na tathatvāya śikṣamāṇā na tathatvāya pratipadyamānā na tathatvāya yogamāpadyamānā na tathatāyāṁ sthāsyantyanuttarāyāṁ samyaksaṁbodhau, te'pi śāriputra tathāgatena jñātāḥ| te'pi tathāgatenādhiṣṭhitāḥ| te'pi tathāgatena dṛṣṭāḥ| te'pi tathāgatena vyavalokitā buddhacakṣuṣā| teṣāmapi śāriputra mahārthiko mahānuśaṁso mahāphalo mahāvipākaśca sa pariśramaḥ parispandaśca bhaviṣyati| tatkasya hetoḥ? tathā hi prajñāpāramitā paramārthopasaṁhitā sarvadharmāṇāṁ yathābhūtaprativedhāya pratyupasthitā sarvasattvānām| ime khalu punaḥ śāriputra ṣaṭpāramitāpratisaṁyuktāḥ sūtrāntāstathāgatasyātyayena dakṣiṇāpathe pracariṣyanti, dakṣiṇāpathātpunareva vartanyāṁ pracariṣyanti, vartanyāḥ punaruttarapathe pracariṣyanti| navamaṇḍaprāpte dharmavinaye saddharmasyāntardhānakālasamaye samanvāhṛtāste śāriputra tathāgatena kulaputrāḥ kuladuhitaraśca| tasmin kāle ya imāṁ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti, vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti, antaśo likhitvā pustakagatāmapi kṛtvā dhārayiṣyanti, jñātāste śāriputra tathāgatena| adhiṣṭhitāste śāriputra tathāgatena| dṛṣṭāste śāriputra tathāgatena| vyavalokitāste śāriputra tathāgatena buddhacakṣuṣā||
śāriputra āha-iyamapi bhagavan prajñāpāramitā evaṁgambhīrā paścime kāle paścime samaye vaistārikī bhaviṣyatyuttarasyāṁ diśi uttare digbhāge? bhagavānāha-ye tatra śāriputra uttarasyāṁ diśyuttare digbhāge imāṁ gambhīrāṁ prajñāpāramitāṁ śrutvā atra prajñāpāramitāyāṁ yogamāpatsyante, te vaistārikīṁ kariṣyati| cirayānasaṁprasthitāste śāriputra bodhisattvā mahāsattvā veditavyāḥ, ya imāṁ prajñāpāramitāṁ śroṣyanti likhiṣyanti udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti, tathatvāya śikṣiṣyante, tathatvāya pratipatsyante, tathatvāya yogamāpatsyante||
śāriputra āha-kiyantaste bhagavan bodhisattvā mahāsattvā bhaviṣyanti uttarasyāṁ diśi uttare digbhāge, bahava utāho alpakāḥ? ya imāṁ gambhīrāṁ prajñāpāramitāṁ śroṣyanti likhiṣyanti udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyanti upadekṣyantyuddekṣyanti svādhyāsyanti, tathatvāya śikṣiṣyante, tathatvāya pratipatsyante, tathatvāya yogamāpatsyante? bhagavānāha-bahavaste śāriputra subahavaḥ uttarāpathe uttarasyāṁ diśyuttare digbhāge bodhisattvā mahāsattvā bhaviṣyanti|
kiṁcāpi śāriputra bahavaste, tebhyo'pi bahubhyo'lpakāste bodhisattvā mahāsattvā bhaviṣyanti, ya imāṁ gambhīrāṁ prajñāpāramitāṁ śroṣyanti likhiṣyantyudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyanti upadekṣyantyuddekṣyanti svādhyāsyanti, tathatvāya śikṣiṣyante, tathatvāya pratipatsyante, tathatvāya yogamāpatsyante, prajñāpāramitāyāṁ ca bhāṣyamāṇāyāṁ nāvaleṣyante na saṁleṣyante, na viṣatsyanti na viṣādamāpatsyante, na vipṛṣṭhīkariṣyanti mānasam, na bhagnapṛṣṭhīkariṣyanti, notrasiṣyanti na saṁtrasiṣyanti na saṁtrāsamāpatsyante, cirayānasaṁprasthitāste bodhisattvā mahāsattvā veditavyāḥ| anubaddhāstaiḥ paurvakāstathāgatā arhantaḥ samyaksaṁbuddhāḥ, paripṛṣṭāḥ paripṛcchitāḥ paripraśnīkṛtāḥ| pūjitāśca taiḥ paurvakāstathāgatā arhanta samyaksaṁbuddhāḥ kulaputraiḥ kuladuhitṛbhiśca bodhisattvayānikaiḥ pudgalaiḥ| śīleṣu ca te paripūrṇakāriṇo bhaviṣyanti, bahujanasya ca te'rthaṁ kariṣyanti, yaduta imāmevānuttarāṁ samyaksaṁbodhimārabhya| tatkasya hetoḥ? tathā hi teṣāṁ kulaputrāṇāṁ kuladuhitṝṇāṁ ca mayaiva sarvajñatāpratisaṁyuktaiva kathā kṛtā| teṣāṁ jātivyativṛttānāmapi eta eva sarvajñatāpratisaṁyuktāḥ prajñāpāramitāpratisaṁyuktāḥ samudācārā bhaviṣyanti|
enāmeva ca te kathāṁ kariṣyanti, enāmeva ca kathāmabhinandiṣyanti, yaduta anuttarāṁ samyaksaṁbodhimārabhya| teṣu ca susthitāḥ samāhitāśca bhaviṣyanti asyāṁ prajñāpāramitāyām| māreṇāpi te na śakyā bhedayitum, kutaḥ punaranyaiḥ sattvaiḥ, yaduta cchandato vā mantrato vā| tatkasya hetoḥ? yathāpi nāma taddṛḍhasthāmatvādanuttarāyāṁ samyaksaṁbodhau| te ca kulaputrāḥ kuladuhitaraśca śrutvā enāṁ prajñāpāramitāmudāraṁ prītiprāmodyaprasādaṁ pratilapsyante| bahujanasya ca te kuśalamūlānyavaropayiṣyanti yadutānuttarāyāṁ samyaksaṁbodhau| tatkasya hetoḥ? evaṁ hi taiḥ kulaputraiḥ kuladuhitṛbhiśca mamāntike saṁmukhaṁ vāgbhāṣitā-bahūni prāṇiśatāni bahūni prāṇisahasrāṇi bahūni prāṇiśatasahasrāṇi bahūni prāṇikoṭīśatāni bahūni prāṇikoṭīsahasrāṇi bahūni prāṇikoṭīśatasahasrāṇi bahūni prāṇikoṭīniyutaśatasahasrāṇi bodhisattvacaryāṁ caranto vayamanuttarāyāṁ samyaksaṁbodhau prasthāpayiṣyāmaḥ saṁdarśayiṣyāmaḥ samādāpayiṣyāmaḥ samuttejayiṣyāmaḥ saṁpraharṣayiṣyāmaḥ saṁprabhāvayiṣyāmaḥ saṁbodhaye pratiṣṭhāpayiṣyāma iti, avinivartanīyān kariṣyāma iti| tatkasya hetoḥ? anumoditaṁ hi śāriputra mayā teṣāṁ bodhisattvayānikānāṁ kulaputrāṇāṁ kuladuhitṝṇāṁ ca cittena cittaṁ vyavalokya yairiyaṁ vāgbhāṣitā-bodhāya caranto vayaṁ bahūni prāṇiśatāni bahūni prāṇisahasrāṇi bahūni prāṇiśatasahasrāṇi bahūni prāṇikoṭīśatāni bahūni prāṇikoṭīsahasrāṇi bahūni prāṇikoṭīśatasahasrāṇi bahūni prāṇikoṭīniyutaśatasahasrāṇi anuttarāyāṁ samyaksaṁbodhau prasthāpayiṣyāmaḥ saṁdarśayiṣyāmaḥ samādāpayiṣyāmaḥ samuttejayiṣyāmaḥ saṁpraharṣayiṣyāmaḥ saṁprabhāvayiṣyāmaḥ, saṁbodhaye pratiṣṭhāpayiṣyāma iti, avinivartanīyān kariṣyāma iti|
evaṁ ca te kulaputrāḥ kuladuhitaraśca udārādhimuktikā bhaviṣyanti, yadanyānyapi te buddhakṣetrāṇyadhyālambitavyāni maṁsyante| yatra saṁmukhībhūtāstathāgatā arhantaḥ samyaksaṁbuddhā dharmaṁ deśayiṣyanti, tatra saṁmukhībhūtānāṁ tathāgatānāmarhatāṁ samyaksaṁbuddhānāmantikātpunarevaināṁ gambhīrāṁ prajñāpāramitāṁ vistareṇa śroṣyanti| teṣvapi te buddhakṣetreṣu bahūni prāṇiśatāni bahūni prāṇisahasrāṇi bahūni prāṇiśatasahasrāṇi bahūni prāṇikoṭīśatāni bahūni prāṇikoṭīsahasrāṇi bahūni prāṇikoṭīśatasahasrāṇi bahūni prāṇikoṭīniyutaśatasahasrāṇi anuttarāyāṁ samyaksaṁbodhau prasthāpayiṣyanti saṁdarśayiṣyanti samādāpayiṣyanti samuttejayiṣyanti saṁpraharṣayiṣyanti saṁprabhāvayiṣyanti, saṁbodhaye pratiṣṭhāpayiṣyanti, avinivartanīyān kariṣyanti||
evamukte āyuṣmān śāriputro bhagavantametadavocat-āścaryaṁ bhagavan yāvadidaṁ tathāgatenārhatā samyaksaṁbuddhena atītānāgatapratyutpanneṣu dharmeṣu nāsti kiṁcidadṛṣṭaṁ vā aśrutaṁ vā aviditaṁ vā avijñātaṁ vā| na sa kaściddharmo yo na jñāto na sa kāciccaryā sattvānāṁ yā na vijñātā, yatra hi nāma anāgatānāmapi bodhisattvānāṁ mahāsattvānāṁ caryāṁ jñātā bodhicchandikānāmadhyāśayasaṁpannānāmārabdhavīryāṇām| ye tasmin kāle imāṁ gambhīrāṁ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyanti upadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca, ye ca tasmin kāle āsāṁ ṣaṇṇāṁ pāramitānāṁ kṛtaśaḥ sarvasattvānāmarthāya udyogamāpadya anveṣiṣyante paryeṣiṣyante, gaveṣiṣyante, teṣāṁ ca kulaputrānāṁ kṛladuhitṝṇāṁ ca anveṣamāṇānāṁ paryeṣamāṇānāṁ kecidgaveṣamāṇā bodhisattvā lapsyante, kecinna lapsyante, kecidagaveṣayanto'pi lapsyante enāṁ gambhīrāṁ prajñāpāramitām|
kimatra bhagavan kāraṇam? evamukte bhagavānāyuṣmantaṁ śāriputrametadavocat-evametacchāriputra, evametat| nāsti kiṁcittathāgatasya atītānāgatapratyutpanneṣu dharmeṣvadṛṣṭaṁ vā aśrutaṁ vā aviditaṁ vā avijñātaṁ vā| tasmin khalu punaḥ śāriputra kāle tasmin samaye kecidbodhisattvā mārgayamāṇā paryeṣamāṇā gaveṣamāṇā api lapsyante imāṁ prajñāpāramitām| kecidbodhisattvā amārgayamāṇā aparyeṣamāṇā agaveṣayanto'pi lapsyante| tatkasya hetoḥ? tathā hi tairbodhisattvairmahāsattvairiyaṁ prajñāpāramitā pūrvāntato'pi anikṣiptadhurairmārgitā ca paryanviṣṭā ca| te tenaiva pūrvakeṇa kuśalamūlacchandena enāṁ prajñāpāramitāmamārgayanto'pi aparyeṣamāṇā api agaveṣayanto'pi lapsyante| yānyapi ca tato'nyānyapi sūtrāṇi enāmeva prajñāpāramitāmabhivadanti, tāni caiṣāṁ svayamevopagamiṣyanti upapatsyante upanaṁsyante ca| tatkasya hetoḥ? evametacchāriputra bhavati-ya enāṁ prajñāpāramitāṁ bodhisattvo mahāsattvo'nikṣiptadhuro mārgayati ca paryeṣate ca, sa jātivyativṛtto'pi janmāntaravyativṛtto'pi enāṁ prajñāpāramitāṁ lapsyate| tato'nyāni ca sūtrāṇi prajñāpāramitāpratisaṁyuktāni tasya svayamevopagamiṣyanti, upapatsyante upanaṁsyante ceti||
evamukte āyuṣmān śāriputro bhagavantametadavocat-ime eva kevalaṁ bhagavaṁsteṣāṁ kulaputrāṇāṁ kuladuhitṝṇāṁ ca ṣaṭpāramitāpratisaṁyuktāḥ sūtrāntā upapatsyante upanaṁsyante, nānye? bhagavānāha-ye cānye'pi śāriputra gambhīrā gambhīrāḥ sūtrāntā bhaviṣyanti, te'pi teṣāṁ kulaputrāṇāṁ kuladuhitṝṇāṁ ca svayamevopapatsyante svayamevopanaṁsyante ca| tatkasya hetoḥ? evaṁ hyetacchāriputra bhavati-ye bodhisattvā mahāsattvā anuttarāyāṁ samyaksaṁbodhau prasthāpayiṣyanti saṁdarśayiṣyanti samādāpayiṣyanti samuttejayiṣyanti saṁpraharṣayiṣyanti prabhāvayiṣyanti, saṁbodhaye pratiṣṭhāpayiṣyanti, avinivartanīyān kariṣyanti, svayaṁ ca tatra śikṣiṣyante, teṣāṁ śāriputra jātivyativṛttānāmapi ime gambhīrā gambhīrā anupalambhapratisaṁyuktāḥ śūnyatāpratisaṁyuktāḥ ṣaṭpāramitāpratisaṁyuktāśca sūtrāntāḥ svayamevopagamiṣyanti, svayamevopapatsyante svayamevopanaṁsyante ceti||
āryāṣṭasāhasrikāyāṁ prajñāpāramitāyāṁ dhāraṇaguṇaparikīrtanaparivarto nāma daśamaḥ||
11 mārakarmaparivarta ekādaśaḥ|
atha khalu āyuṣmān subhūtirbhagavantametadavocat-guṇā ime bhagavaṁsteṣāṁ kulaputrāṇāṁ kuladuhitṝṇāṁ ca bhagavatā parikīrtitāḥ| kecitpunarbhagavaṁsteṣāmantarāyā utpatsyante? evamukte bhagavānāyuṣmantaṁ subhūtimetadavocat-bahūni subhūte teṣāṁ mārakarmāṇyantarāyakarāṇyutpasyante| subhūtirāha-kiyadrūpāṇi bhagavaṁsteṣāṁ bahūni mārakarmāṇyantarāyakarāṇyutpatsyante? bhagavānāha-teṣāṁ subhūte bodhisattvānāṁ mahāsattvānāṁ prajñāpāramitāṁ bhāṣamāṇānāṁ cireṇa pratibhānamutpatsyate| idaṁ subhūte prathamaṁ mārakarma veditavyam| tadapi ca pratibhānaṁ jāyamānameva vikṣepsyate| idamapi subhūte mārakarma veditavyam| te vijṛmbhamāṇā hasanta uccagghayanto likhiṣyanti| idamapi subhūte mārakarma veditavyam| vikṣiptacittāḥ paryavāpsyanti| idamapi subhūte mārakarma veditavyam| anyonyavijñānasamaṅgino likhiṣyanti| idamapi subhūte mārakarma veditavyam| smṛtiṁ na pratilapsyante| idamapi subhūte mārakarma veditavyam| parasparamupahasanto likhiṣyanti| idamapi subhūte mārakarma veditavyam| parasparamuccagghayamānā likhiṣyanti| idamapi subhūte mārakarma veditavyam| vikṣiptacakṣuṣo likhiṣyanti| idamapi subhūte mārakarma veditavyam| likhatāmanyonyaṁ visāmagrī bhaviṣyati| idamapi subhūte mārakarma veditavyam| na vayamatra gādhaṁ nāsvādaṁ labhāmahe ityutthāyāsanātprakramiṣyanti| idamapi subhūte mārakarma veditavyam|
na vayamatra vyākṛtāḥ prajñāpāramitāyāmityaprasannacittā utthāyāsanātprakramiṣyanti| idamapi subhūte mārakarma veditavyam| na no'tra grāmasya vā nagarasya vā nigamasya vā nāmadheyaṁ parigṛhītaṁ yatra no janma, na no'tra nāma gotraṁ vā gṛhītam, na mātāpitrornāma gotraṁ vā gṛhītam, nāpi kulasya yatra no janmeti, te prajñāpāramitāṁ na śrotavyāṁ maṁsyante, tato'pakramitavyaṁ maṁsyante| yathā yathā ca apakramiṣyanti, tairyāvadbhiścittotpādaistathā tathā tāvataḥ kalpān saṁsārasya punaḥ punaḥ parigrahīṣyanti, yatra taiḥ punareva yogamāpattavyaṁ bhaviṣyati| tatkasmāt? imāṁ hi subhūte prajñāpāramitāmaśṛṇvanto bodhisattvā mahāsattvā laukikalokottareṣu dharmeṣu na nirjāyante| idamapi subhūte teṣāṁ mārakarma veditavyam| punaraparaṁ subhūte bodhisattvayānikāḥ pudgalā imāṁ prajñāpāramitāṁ sarvajñajñānasyāhārikāṁ vivarjya utsṛjya ye te sūtrāntā naiva sarvajñajñānasyāhārikāstān paryeṣitavyān maṁsyante| idamapi subhūte teṣāṁ mārakarma veditavyam|
yathā khalu punaḥ subhūte na laukikalokottareṣu śikṣitukāmā na laukikalokottareṣu dharmeṣu niryātukāmā iha prajñāpāramitāyāṁ na śikṣante| prajñāpāramitāyāmaśikṣamāṇā na laukikalokottareṣu dharmeṣu niryānti| evaṁ te parīttabuddhayo laukikalokottarāṇāṁ yathābhūtaparijñāyā mūlaṁ prajñāpāramitāṁ vivarjya utsṛjya praśākhāmadhyālambitavyāṁ maṁsyante| tadyathāpi nāma subhūte kukkuraḥ svāmino'ntikātpiṇḍāṁśchorayitvā karmakarasyāntikātkavalaṁ paryeṣitavyaṁ manyeta, evameva subhūte bhaviṣyantyanāgate'dhvani eke bodhisattvayānikāḥ, pudgalāḥ, ye imāṁ prajñāpāramitāṁ sarvajñajñānasya mūlaṁ chorayitvā śākhāpatrapalālabhūte śrāvakapratyekabuddhayāne sāraṁ vṛddhatvaṁ paryeṣitavyaṁ maṁsyante| idamapi subhūte teṣāṁ mārakarma veditavyam| tatkasya hetoḥ? na hi te'lpabuddhayo jñāsyanti-prajñāpāramitā āhārikā sarvajñajñānasyeti| te prajñāpāramitāṁ vivarjya utsṛjya chorayitvā tato'nye sūtrāntā ye śrāvakabhūmimabhivadanti, pratyekabuddhabhūmimabhivadanti, tānadhikataraṁ paryavāptavyān maṁsyante| śākhāpatrapalālopamāḥ pratipannāste tathārūpā bodhisattvā veditavyāḥ| tatkasya hetoḥ? na hi subhūte bodhisattvena mahāsattvenaivaṁ śikṣitavyaṁ yathā śrāvakayānikāḥ pratyekabuddhayānikā vā pudgalāḥ śikṣante| kathaṁ ca subhūte śrāvakayānikāḥ pratyekabuddhayānikā vā pudgalāḥ śikṣante? teṣāṁ subhūte evaṁ bhavati-ekamātmānaṁ damayiṣyāmaḥ, ekamātmānaṁ śamayiṣyāmaḥ, ekamātmānaṁ parinirvāpayiṣyāmaḥ, ityātmadamaśamathaparinirvāṇāya sarvakuśalamūlābhisaṁskāraprayogānārabhante| na khalu punaḥ subhūte bodhisattvena mahāsattvenaivaṁ śikṣitavyam| api tu khalu punaḥ subhūte bodhisattvena mahāsattvenaivaṁ śikṣitavyam-ātmānaṁ ca tathatāyāṁ sthāpayiṣyāmi sarvalokānugrahāya, sarvasattvānapi tathatāyāṁ sthāpayiṣyāmi, aprameyaṁ sattvadhātuṁ parinirvāpayiṣyāmīti| sarvakuśalamūlābhisaṁskāraprayogā bodhisattvena mahāsattvenaivamārabdhavyāḥ, na ca tairmantavyam| tadyathāpi nāma subhūte kaścideva puruṣo hastinamapaśyan hastino varṇasaṁsthāne paryeṣeta| so'ndhakāre hastinaṁ labdhvā yena prakāśaṁ tenopanidhyāyeta| tenopanidhyāyan hastipadaṁ paryeṣitavyaṁ manyeta|
hastipadācca hastino varṇasaṁsthāne grahītavye manyeta| tatkiṁ manyase subhūte api nu sa paṇḍitajātīyaḥ purūṣo bhavet? subhūtirāha-no hīdaṁ bhagavan| bhagavānāha-evameva subhūte tathārūpāste bodhisattvayānikāḥ pudgalā veditavyāḥ, ya imāṁ prajñāpāramitāmajānānā aparipṛcchantastāṁ chorayitvā anuttarāṁ samyaksaṁbodhimabhisaṁboddhukāmā ye te sūtrāntāḥ śrāvakabhūmimabhivadanti, pratyekabuddhabhūmimabhivadanti, tān paryeṣitavyān maṁsyante| idamapi subhūte teṣāṁ mārakarma veditavyam| tadyathāpi nāma subhūte ratnārthikaḥ puruṣo mahāsamudraṁ dṛṣṭvā nāvagāheta, ratnāni na nidhyāyet nādhyālambeta| sa ratnahetorgoṣpadaṁ paryeṣitavyaṁ manyeta| sa goṣpadodakena mahāsamudraṁ samīkartavyaṁ manyeta| tatkiṁ manyase subhūte-api nu sa paṇḍitajātīyaḥ puruṣo veditavyaḥ? subhūtirāha-no hīdaṁ bhagavan| bhagavānāha-evameva subhūte tathārūpāste bodhisattvayānikāḥ pudgalā veditavyāḥ, ya imāṁ gambhīrāṁ prajñāpāramitāṁ labdhvāpyanavagāhamānā avijānantastakṣyanti| ye ca sūtrāntāḥ śrāvakabhūmimabhivadanti, pratyekabuddhabhūmimabhivadanti alpotsukavihāritayā tān paryeṣitavyān maṁsyante| yatra bodhisattvayānaṁ na saṁvarṇyate, kevalamātmadamaśamathaparinirvāṇameva ityapi pratisaṁlayanamiti| srotaāpattiphalaṁ prāpnuyāmiti, sakṛdāgāmiphalamityanāgāmiphalamityarhattvaṁ prāpnuyāmiti, pratyekabodhiṁ prāpnuyāmiti, dṛṣṭa eva dharme anupādāya āsravebhyaścittaṁ vimocya parinirvāpayāmiti| idamucyate śrāvakapratyekabuddhabhūmipratisaṁyuktamiti| nātra bodhisattvairmahāsattvairevaṁ cittamutpādayitavyam| tatkasya hetoḥ? mahāyānasaṁprasthitā hi subhūte bodhisattvā mahāsattvā mahāsaṁnāhasaṁnaddhā bhavanti| na taiḥ kadācidalpotsukatāyāṁ cittamutpādayitavyam|
tatkasya hetoḥ? lokapariṇāyakā hi bhavanti te satpuruṣā lokārthakarāḥ| tasmāttairnityakālaṁ satatasamitaṁ ṣaṭpāramitāsu śikṣitavyam| ye ca khalu punaḥ subhūte aparipakvakuśalamūlāḥ parīttakubuddhikā mṛdukādhyāśayā bodhisattvayānikāḥ pudgalāḥ, te ṣaṭpāramitāpratisaṁyuktān sūtrāntānajānānā anavabuddhyamānā imāṁ prajñāpāramitāṁ chorayitvā ye te sūtrāntāḥ śrāvakapratyekabuddhabhūmimabhivandanti, tān paryeṣitavyān maṁsyante| idamapi subhūte mārakarma veditavyaṁ teṣāṁ tathārūpāṇāṁ bodhisattvayānikānāṁ pudgalānām tadyathāpi nāma subhūte palagaṇḍo vā palagaṇḍāntevāsī vā vaijayantasya prāsādasya pramāṇena prāsādaṁ kartukāmo nirmātukāmaḥ syāt| sa sūryācandramasorvimānapramāṇaṁ maṇḍalaṁ paryeṣeta| paryeṣamāṇaḥ sa sūryācandramasorvimānaṁ paśyet| sa tataḥ pramāṇaṁ grahītavyaṁ manyate| tatkiṁ manyase subhūte vaijayantaprāsādapramāṇaṁ prāsādaṁ kartukāmena nirmātukāmena sūryācandramasorvimānātpramāṇaṁ grahītavyaṁ bhavati? subhūtirāha-no hīdaṁ bhagavan| bhagavānāha-evameva subhūte bhaviṣyantyanāgate'dhvani eke bodhisattvayānikāḥ pudgalāḥ, ye prajñāpāramitāṁ śrutvā prajñāpāramitāṁ labdhvā prajñāpāramitāṁ riñcitvā prajñāpāramitāmutsṛjya śrāvakapratyekabuddhabhūmipratisaṁyuktaiḥ sūtrāntaiḥ sarvajñatāṁ paryeṣitavyāṁ maṁsyante, ye te sūtrāntā evamabhivadanti-ekamātmānaṁ damayiṣyāmaḥ, ekamātmānaṁ śamayiṣyāmaḥ, ekamātmānaṁ parinirvāpayiṣyāma iti| kevalamātmadamaśamathaparinirvāṇamevopanayanti, tathārūpān sūtrāntān paryeṣyante, tathā ca śikṣitavyaṁ maṁsyante| tatkiṁ manyase subhūte api nu te paṇḍitajātīyāḥ bodhisattvā veditavyāḥ? subhūtirāha-no hīdaṁ bhagavan| bhagavānāha-idamapi subhūte teṣāṁ mārakarma veditavyam| tadyathāpi nāma subhūte kaścideva puruṣo rājānaṁ ca cakravartinaṁ bhraṣṭukāmo bhavet, sa rājānaṁ cakravartinaṁ paśyet| dṛṣṭvā ca īdṛśo rājā cakravartī varṇena saṁsthānena tejasā ṛddhyā ceti nimittaṁ gṛhītvā koṭṭarājaṁ paśyet| sa tasya koṭṭarājasya varṇaṁ saṁsthānaṁ teja ṛddhiṁ ca nimittaṁ ca gṛhītvā apratibalo viśeṣagrahaṇaṁ prati evaṁ vadet-īdṛśa eva sa rājā cakravartī varṇena saṁsthānena tejasā ṛddhyā ca nimittena ceti| tatkiṁ manyase subhūte api nu sa paṇḍitajātīyaḥ puruṣo veditavyo yaścakravartinaṁ koṭṭarājena samīkartavyaṁ manyeta? subhūtirāha-no hīdaṁ bhagavan|
bhagavānāha-evameva subhūte bhaviṣyantyanāgate'dhvani eke bodhisattvayānikāḥ pudgalāḥ, ya imāṁ prajñāpāramitāṁ śrutvā prajñāpāramitāṁ labdhvā prajñāpāramitāṁ riñcitvā prajñāpāramitāmutsṛjya śrāvakapratyekabuddhabhūmipratisaṁyuktaiḥ sūtrāntaiḥ sarvajñatāṁ paryeṣitavyāṁ maṁsyante| idamapi subhūte teṣāṁ mārakarma veditavyam| na khalu punarahaṁ subhūte ebhirevaṁrūpaiḥ śrāvakapratyekabuddhabhūmipratisaṁyuktaiḥ sūtrāntairbodhisattvasya mahāsattvasya sarvajñatāṁ paryeṣitavyāṁ vadāmi| api tu khalu punaḥ subhūte yattathāgatena prajñāpāramitāyāṁ bodhisattvānāṁ mahāsattvānāmupāyakauśalyamākhyātam, tatrāśikṣitvā bodhisattvo mahāsattvo na niryāsyatyanuttarāyāṁ samyaksaṁbodhau| tatkasya hetoḥ? dhandhako hyanyeṣu sūtrānteṣu bodhisattvasamudāgamaḥ| tasmāttarhi subhūte tathāgata enāmanuśaṁsāṁ prajñāpāramitāyāṁ paśyan anekaparyāyeṇa bodhisattvān mahāsattvānasyāṁ prajñāpāramitāyāṁ saṁdarśayati samādāpayati samuttejayati saṁpraharṣayati saṁniveśayati pratiṣṭhāpayati-evaṁ bodhisattvā mahāsattvā avinivartanīyā bhaveyuranuttarāyāḥ samyaksaṁbodheriti| tatkiṁ manyase subhūte api nu paṇḍitajātīyāste bodhisattvāḥ pratibhānti, ye avinivartanīyayānaṁ mahāyānamavāpya samāsādya punareva tadvivarjya vivartya hīnayānaṁ paryeṣitavyaṁ maṁsyante? subhūtirāha-no hīdaṁ bhagavan| bhagavānāha-tadyathāpi nāma subhūte bubhukṣitaḥ puruṣaḥ śatarasaṁ bhojanaṁ labdhvā hitavipākaṁ sukhavipākaṁ yāvadāyuḥparyantaṁ kṣutpipāsānivartakam, tadapāsya ṣaṣṭikodanaṁ paryeṣitavyaṁ manyeta| ṣaṣṭikodanaṁ labdhvā śatarasaṁ bhojanamutsṛjya vivarjya taṁ ṣaṣṭikodanaṁ paribhoktavyaṁ manyeta|
tatkiṁ manyase subhūte api nu sa puruṣaḥ paṇḍitajātīyo bhavet? subhūtirāha-no hīdaṁ bhagavan| bhagavānāha-evameva subhūte bhaviṣyantyanāgate'dhvani eke bodhisattvāḥ, ya imāṁ prajñāpāramitāṁ śrutvā prajñāpāramitāṁ labdhvā prajñāpāramitāṁ riñciṣyanti, prajñāpāramitāmutsrakṣyanti prajñāpāramitāṁ chorayiṣyanti, prajñāpāramitāṁ dūrīkariṣyanti, prajñāpāramitāṁ riñcitvā prajñāpāramitāmutsṛjya prajñāpāramitāṁ chorayitvā prajñāpāramitāṁ dūrīkṛtya tataḥ śrāvakapratyekabuddhayānapratisaṁyuktān sūtrāntān paryeṣitavyān maṁsyante| ye te sūtrāntāḥ śrāvakapratyekabuddhabhūmimabhivadanti, taiḥ sarvajñatāṁ paryeṣitavyāṁ maṁsyante| tatkiṁ manyase subhūte api nu paṇḍitajātīyāste bodhisattvā veditavyāḥ? subhūtirāha-no hīdaṁ bhagavan| bhagavānāha-idamapi subhūte teṣāṁ mārakarma veditavyam| tadyathāpi nāma subhūte kaścideva puruṣo'nardhyaṁ maṇiratnaṁ labdhvā alpārdhyeṇa alpasāreṇa maṇiratnena sārdhaṁ samīkartavyaṁ manyeta| tatkiṁ manyase subhūte api nu sa paṇḍitajātīyaḥ puruṣo veditavyaḥ? subhūtirāha-no hīdaṁ bhagavan| bhagavānāha-evameva subhūte bhaviṣyantyanāgate'dhvani eke bodhisattvayānikāḥ pudgalāḥ, ya idaṁ gambhīraṁ prabhāsvaraṁ prajñāpāramitāratnaṁ labdhvā śrutvā śrāvakapratyekabuddhayānena samīkartavyaṁ maṁsyante, śrāvakapratyekabuddhabhūmau ca sarvajñatāmupāyakauśalyaṁ ca paryeṣitavyaṁ maṁsyante| tatkiṁ manyase subhūte api nu paṇḍitajātīyāste bodhisattvā veditavyāḥ? subhūtirāha-no hīdaṁ bhagavan| bhagavānāha-idamapi subhūte teṣāṁ bodhisattvānāṁ mahāsattvānāṁ mārakarma veditavyam| punaraparaṁ subhūte asyāṁ gambhīrāyāṁ prajñāpāramitāyāṁ bhāsyamāṇāyāṁ deśyamānāyāmupadiśyamānāyāmuddiśyamānāyāmudgṛhyamāṇāyāṁ vācyamānāyāṁ svādhyāyyamānāyāmantaśo likhyamānāyāmapi bahūni pratibhānānyutpatsyante, yāni cittavikṣepaṁ kariṣyanti| idamapi subhūte teṣāṁ bodhisattvānāṁ mahāsattvānāṁ mārakarma veditavyam||
evamukte āyuṣmān subhūtirbhagavantametadavocat-śakyā punarbhagavan prajñāpāramitā likhitum? bhagavānāha-no hīdaṁ sūbhūte| ye kecitsubhūte prajñāpāramitāṁ lipyakṣarairlikhitvā prajñāpāramitā likhiteti maṁsyante, asatīti vā akṣareṣu prajñāpāramitāmabhinivekṣyante, anakṣareti vā, idamapi subhūte teṣāṁ mārakarma veditavyam||
punaraparaṁ subhūte prajñāpāramitāyāṁ likhyamānāyāṁ deśamanasikārā utpatsyante, grāmanagaranigamajanapadarāṣṭrarājadhānīmanasikārā utpatsyante, udyānamanasikārā utpatsyante, gurumanasikārā utpatsyante, ākhyānamanasikārā utpatsyante, cauramanasikārā utpatsyante, gulmasthānamanasikārā utpatsyante, viśikhāmanasikārā utpatsyante, śibikāmanasikārā utpatsyante, sukhamanasikārā utpatsyante, duḥkhamanasikārā utpatsyante, bhayamanasikārā utpatsyante, strīmanasikārā utpatsyante, puruṣamanasikārā utpatsyante, napuṁsakamanasikārā utpatsyante, priyāpriyavyatyastamanasikārā utpatsyante, mātāpitṛpratisaṁyuktā manasikārā utpatsyante, bhrātṛbhaginīpratisaṁyuktā manasikārā utpatsyante, mitrabāndhavasālohitāmātyapratisaṁyuktā manasikārā utpatsyante, prajāpatiputraduhitṛpratisaṁyuktā manasikārā utpatsyante, gṛhabhojanapānapratisaṁyuktā manasikārā utpatsyante, cailamanasikārā utpatsyante, śayanāsanamanasikārā jīvitamanasikārā itikartavyatāmanasikārā rāgamanasikārā dveṣamanasikārā mohamanasikārā ṛtumanasikārā sukālamanasikārā duṣkālamanasikārā gītamanasikārā vādyamanasikārā nṛtyamanasikārā kāvyanāṭaketihāsamanasikārāḥ śāstramanasikārā vyavahāramanasikārā hāsyamanasikārā lāsyamanasikārāḥ śokamanasikārā āyāsamanasikārā ātmamanasikārāḥ, ityetāṁścānyāṁśca subhūte manasikārān māraḥ pāpīyānupasaṁhariṣyati asyāṁ prajñāpāramitāyāṁ bhāṣyamāṇāyāṁ deśyamānāyāmupadiśyamānāyāmudgṛhyamāṇāyāṁ vācyamānāyāmuddiśyamānāyāṁ svādhyāyyamānāyāmantaśo likhyamānāyāmantarāyaṁ kariṣyati, cittavikṣepaṁ kariṣyati bodhisattvānāṁ mahāsattvānām| tatra bodhisattvena mahāsattvena mārakarmāṇi boddhavyāni| buddhvā ca vivarjayitavyāni| punaraparaṁ subhūte utpatsyante rājamanasikārāḥ kumāramanasikārāhastimanasikārā aśvamanasikārā rathamanasikārā gulmadarśanamanasikārāḥ| idamapi subhūte teṣāṁ mārakarma veditavyam| punaraparaṁ subhūte utpatsyante agnimanasikārā icchāmanasikārā dhanadhānyasamṛddhimanasikārāḥ| idamapi subhūte bodhisattvānāṁ mahāsattvānāṁ mārakarma veditavyam||
punaraparaṁ subhūte bodhisattvānāṁ mahāsattvānāmutpatsyante lābhasatkāracīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāmantarāyā imāṁ prajñāpāramitāṁ bhāṣamāṇānāṁ deśayatāmupadiśatāmuddiśatāṁ svādhyāyatāmantaśo likhatāṁ lābhasatkāraślokasvādāścittotpīḍā vā| idamapi subhūte bodhisattvairmahāsattvairmārakarma veditavyam| etāni taiḥ sarvāṇi mārakarmāṇi boddhavyāni, buddhvā ca vivarjayitavyāni||
punaraparaṁ subhūte bodhisattvānāṁ mahāsattvānāmimāṁ prajñāpāramitāṁ bhāṣamāṇānāṁ deśayatāmupadiśatāmuddiśatāṁ svādhyāyatāmantaśo likhatāṁ ye te gambhīrā gambhīrāḥ sūtrāntā bhaviṣyanti śrāvakapratyekabuddhabhūmipratisaṁyuktāḥ, tān māraḥ pāpīyān bhikṣuveṣaṇopasaṁkramya upasaṁhariṣyati-iha śikṣasva, idaṁ likha, idamuddiśa, idaṁ svādhyāya, itaḥ sarvajñatā niṣpatsyate iti| na khalu punaḥ subhūte bodhisattvena mahāsattvena upāyakuśalena tebhyaḥ spṛhotpādayitavyā| tatkasya hetoḥ? kiṁ cāpi subhūte teṣu sūtrānteṣu śūnyatānimittāpraṇihitāni bhāṣitāni, na khalu punarupāyakauśalyaṁ tatra bodhisattvānāṁ mahāsattvānāmākhyātam| tatra ye'nabhijñā bhaviṣyanti bodhisattvā upāyakauśalyajñānaviśeṣasya, te imāṁ gambhīrāṁ prajñāpāramitāṁ riñcitavyāṁ maṁsyante| te imāṁ gambhīrāṁ prajñāpāramitāṁ riñcitvā śrāvakapratyekabuddhabhūmipratisaṁyukteṣu sūtrānteṣu upāyakauśalyaṁ paryeṣitavyaṁ maṁsyante| idamapi subhūte bodhisattvena mahāsattvena mārakarma veditavyam||
punaraparaṁ subhūte dhārmaśravaṇikaśchandiko bhaviṣyati prajñāpāramitāmudgrahītukāmaḥ, dharmabhāṇakaśca kilāsī bhaviṣyati na dharmaṁ deśayitukāmaḥ| idamapi subhūte bodhisattvena mahāsattvena visāmagrīmārakarma veditavyam| punaraparaṁ subhūte dharmabhāṇakaśca akilāsī bhaviṣyati prajñāpāramitāṁ dātukāmaḥ, dhārmaśravaṇikaśca kilāsī vā bahukṛtyo vā bhaviṣyati| idamapi subhūte bodhisattvena mahāsattvena visāmagrīmārakarma veditavyam| punaraparaṁ subhūte dhārmaśravaṇikaśchandiko bhaviṣyati prajñāpāramitāmudgrahītukāmo dhārayitukāmo vācayitukāmaḥ paryavāptukāmaḥ pravartayitukāmo'ntaśo likhitukāmo'pi bhaviṣyati, gatimāṁśca matimāṁśca smṛtimāṁśca bhaviṣyati| dharmabhāṇakaścānyaddeśāntaraṁ kṣepsyate noddhaṭṭitajño vā na vā vipañcitajñaḥ, anabhijño vā bhaviṣyati| iyamapi subhūte tatra visāmagrī bhaviṣyati prajñāpāramitāyāṁ bhāṣyamāṇāyāṁ deśyamānāyāmupadiśyamānāyāmuddiśyamānāyāṁ svādhyāyyamānāyāṁ śikṣyamāṇāyāmantaśaḥ likhyamānāyām| idamapi subhūte bodhisattvena mahāsattvena visāmagrīmārakarma veditavyam| punaraparaṁ subhūte dharmabhāṇakaśca akilāsī bhaviṣyatyabhijño dātukāmo vācayitukāma imāṁ prajñāpāramitām, dhārmaśravaṇikaśca deśāntaraṁ prasthito bhaviṣyati noddhaṭṭitajño vā na vā vipañcitajño'nabhijño vā bhaviṣyati| idamapi subhūte bodhisattvena mahāsattvena visāmagrīmārakarma veditavyam| punaraparaṁ subhūte dharmabhāṇakaśca āmiṣaguruko lābhasatkāracīvaraguruko bhaviṣyati| dhārmaśravaṇikāśca alpecchaḥ saṁtuṣṭaḥ pravivikto'rthaṁ vā na dātukāmo bhaviṣyati|
iyamapi subhūte tatra visāmagrī bhaviṣyati prajñāpāramitāyāṁ śikṣyamāṇāyāṁ likhyamānāyām| idamapi subhūte bodhisattvena mahāsattvena mārakarma veditavyam| punaraparaṁ subhūte dhārmaśravaṇikaśca śrāddho bhaviṣyati imāṁ prajñāpāramitāṁ śrotukāmo'rthamavaboddhukāmo'rthaṁ dātukāmo'rthaṁ parityaktukāmaḥ| dharmabhāṇakaśca aśrāddho bhaviṣyati alpeccho vā na vā bhāṣitukāmaḥ| ato'pi subhūte visāmagrīmārakarma veditavyam| punaraparaṁ subhūte dhārmaśravaṇikaśca śrāddho bhaviṣyati śrotukāmo'rthamavaboddhukāmaḥ| dharmabhāṇakasya ca tāni sūtrāṇi dharmāntarāyikatayā na saṁbhaviṣyanti nāvatariṣyanti| ato'pi subhūte dhārmaśravaṇikasyāprāptadharmabhāṇinaḥ prativāṇī bhaviṣyati| iyamapi subhūte tatra visāmagrī bhaviṣyati prajñāpāramitāmudgṛhṇatāṁ dhārayatāṁ vācayatāṁ paryavāpnuvatāṁ pravartayatāmantaśo likhatām| idamapi subhūte bodhisattvena mahāsattvena mārakarma veditavyam| punaraparaṁ subhūte dharmabhāṇakaśca bhāṣitukāmo bhaviṣyati| dhārmaśravaṇikaśca acchandiko bhaviṣyati śravaṇāya| iyamapi subhūte tatra visāmagrī bhaviṣyati prajñāpāramitāmudgrahītuṁ dhārayituṁ vācayituṁ paryavāptuṁ pravartayitumantaśo likhitum| idamapi subhūte bodhisattvena mahāsattvena mārakarma veditavyam| punaraparaṁ subhūte dhārmaśravaṇiko middhaguruko bhaviṣyati, kāyaguruko bhaviṣyati| sa tena middhagurukatvena samanvāgataḥ kāyaklamathena samanvāgato na śrotukāmo bhaviṣyati| dharmabhāṇakaśca bhāṣitukāmo bhaviṣyati| idamapi subhūte bodhisattvena mahāsattvena visāmagrīmārakarma veditavyam| punaraparaṁ subhūte dharmabhāṇako middhaguruko bhaviṣyati, kāyaguruko bhaviṣyati| sa tena middhagurukatvena samanvāgataḥ kāyaklamathena samanvāgato na bhāṣitukāmo bhaviṣyati| dhārmaśravaṇikaśca śrotukāmo bhaviṣyati| iyamapi subhūte tatra visāmagrī bhaviṣyati likhanāya vācanāya paryavāptaye vā| idamapi subhūte bodhisattvena mahāsattvena mārakarma veditavyam||
punaraparaṁ subhūte prajñāpāramitāyāṁ likhyamānāyāṁ bhāṣyamāṇāyāṁ śikṣyamāṇāyāṁ kaścideva tatrāgatya nirayāṇāmavarṇaṁ bhāṣiṣyate, tiryagyoneravarṇaṁ bhāṣiṣyate, pretaviṣayasyāvarṇaṁ bhāṣiṣyate, asurakāyānāmavarṇaṁ bhāṣiṣyate-evaṁduḥkhā nirayāḥ, evaṁduḥkhā tiryagyoniḥ, evaṁduḥkhaḥ pretaviṣayaḥ, evaṁduḥkhā āsurāḥ kāyāḥ, evaṁduḥkhāḥ saṁskārāḥ| ihaiva duḥkhasyāntaḥ karaṇīya iti| idamapi subhūte bodhisattvena mahāsattvena visāmagrīmārakarma veditavyam||
punaraparaṁ subhūte prajñāpāramitāyāṁ likhyamānāyāṁ bhāṣyamāṇāyāṁ śikṣyamāṇāyāṁ vā kaścideva tatrāgatya devānāṁ varṇaṁ bhāṣiṣyate-evaṁsukhitā devāḥ, evaṁsukhāḥ svargāḥ, evaṁ kāmadhātau kāmāḥ sevitavyāḥ, evaṁ rūpadhātau dhyānāni samāpattavyāni, evamārūpyadhātau tatsamāpattayaḥ samāpattavyāḥ| tadapi ca sarvaṁ prajñatā vimṛśya sarvaiva duḥkhopapattiriti| uktaṁ hīdaṁ bhagavatā-acchaṭāsaṁghātamātrakamapyahaṁ bhikṣavo bhavābhinirvṛttiṁ na varṇayāmi| sarvaṁ hi saṁskṛtamanityaṁ sarvaṁ bhayāvagataṁ duḥkhaṁ sarvaṁ traidhātukaṁ śūnyaṁ sarvadharmā anātmānaḥ| tadevaṁ sarvamaśāśvatamanityaṁ duḥkhaṁ vipariṇāmadharmakaṁ viditvā paṇḍitairihaiva srotaāpattiphalaṁ prāptavyam, sakṛdāgāmiphalamanāgāmiphalam, ihaivārhattvaṁ prāptavyam| mā no bhūyastābhiḥ saṁpattivipattibhirduḥkhabhūyiṣṭhābhiḥ samavadhānaṁ bhūditi| tatraike bodhisattvāḥ saṁvegamāpatsyante| idamapi subhūte bodhisattvena mahāsattvena visāmagrīmārakarma veditavyam||
punaraparaṁ subhūte ye'pi te bhikṣavo dharmabhāṇakāḥ, te ekākitābhiratā bhaviṣyanti| ye'pi dhārmaśravaṇikāste'pi parṣudgurukā bhaviṣyanti| te'pi dharmabhāṇakā evaṁ vakṣyanti-ye māmanuvartsyanti, tebhyo'hamimāṁ prajñāpāramitāṁ dāsyāmi| ye māṁ nānuvartsyanti, tebhyo na dāsyāmīti| evaṁ te kulaputrāḥ kuladuhitaraśca arthikatayā chandikatayā dharmagauraveṇa taṁ dharmabhāṇakamanuvartsyanti, na cāvakāśaṁ dāsyanti, sa ca dharmabhāṇaka āmiṣakiṁcitkābhilāṣī, te ca na dātukāmāḥ| sa ca tena tena gamiṣyati, yena yena durbhikṣaśca ayogakṣemaśca jīvitāntarāyaśca bhaviṣyati| te ca dhārmaśravaṇikāḥ parebhyaḥ śroṣyanti-asau pradeśo durbhikṣaśca ayogakṣemaśca| tasmiṁśca pradeśe jīvitāntarāyo bhavediti| sa ca dharmabhāṇakastān kulaputrānevamabhivyāhariṣyati-amuṣmin kulaputrāḥ pradeśe durbhikṣabhayam| kaccitkulaputrā yūyamāgamiṣyatha mā paścādvipratisāriṇo bhaviṣyatha durbhikṣabhayaṁ praviṣṭāḥ? evaṁ te tena dharmabhāṇakena sūkṣmeṇopāyena pratikṣepsyate| te ca nirviṇṇarūpā evaṁ jñāsyanti-pratyākhyānanimittānyetāni, naitāni dātukāmatānimittānīti| nāyaṁ dātukāma iti viditvā nānuvartsyanti| iyamapi subhūte tatra visāmagrī bhaviṣyati prajñāpāramitāyāṁ likhyamānāyāṁ śikṣyamāṇāyāṁ deśyamānāyāmupadiśyamānāyāmuddiśyamānāyāṁ svādhyāyyamānāyām| idamapi subhūte bodhisattvena mahāsattvena mārakarma veditavyam||
punaraparaṁ subhūte dharmabhāṇako yena jantubhayaṁ yena vyālabhayaṁ yenāmanuṣyabhayaṁ tena saṁprasthito bhaviṣyati| sa tena caran viharan yena vyālakāntāraṁ sarīsṛpakāntāraṁ corakāntāraṁ pānīyakāntāraṁ durbhikṣakāntāraṁ tena prakramiṣyati| sa tān dhārmaśravaṇikānevaṁ vakṣyati-yatkhalu kulaputrā jānīdhvaṁ yasmin pradeśe jantubhayaṁ vyālabhayaṁ kravyādabhayaṁ sarīsṛpakāntāraṁ corakāntāraṁ pānīyakāntāraṁ durbhikṣakāntāraṁ tena vayaṁ saṁprasthitāḥ| jānīdhvaṁ kulaputrāḥ-śakyatha yūyametāni duḥkhāni pratyanubhavitum? evaṁ tān sūkṣmeṇopāyena pratyākhyāsyati| tataste nirvetsyante| nirviṇṇāḥ santo nānuvartsyanti| te punareva pratyudāvartsyante| ayamapi subhūte prajñāpāramitāyāmantarāya utpatsyate uddiśyamānāyāḥ svādhyāyyamānāyāḥ yāvallikhyamānāyāḥ| idamapi subhūte bodhisattvena mahāsattvena visāmagrīmārakarma veditavyam||
punaraparaṁ subhūte dharmabhāṇako bhikṣurmitrakulabhikṣādakulaguruko bhaviṣyati| sa tayā mitrakulabhikṣādakulagurukatayā abhīkṣṇaṁ mitrakulabhikṣādakulānyavalokayitavyānyupasaṁkramitavyāni maṁsyate| sa tayā abhīkṣṇāvalokanatayā bahukṛtyatayā tān dhārmaśravaṇikān pratyākhyāsyati-asti tāvanme kiṁcidavalokayitavyam, asti tāvanmamopasaṁkramitavyamiti| iyamapi subhūte tatra visāmagrī bhaviṣyati prajñāpāramitāyāṁ likhyamānāyāṁ paryavāpyamāṇāyām| idamapi subhūte bodhisattvena mahāsattvena mārakarma veditavyam||
iti hi subhūte māraḥ pāpīyāṁstaistaiḥ prakāraistathā tathā ceṣṭiṣyate, yathemāṁ prajñāpāramitāṁ na kaścidudgrahīṣyati, na dhārayiṣyati, na vācayiṣyati, na paryavāpsyati, na pravartayiṣyati, na deśayiṣyati, nopadekṣyati, noddekṣyati, na svādhyāsyati, na lekhayiṣyati, na likhiṣyati| tasmāttarhi subhūte yāvanto'ntarāyā visāmagryāṁ saṁvartante, tāni sarvāṇi bodhisattvena mahāsattvena mārakarmāṇīti boddhavyāni, buddhvā ca vivarjayitavyānīti||
evamukte āyuṣmān subhūtirbhagavantametadavocat-kimatra bhagavan kāraṇaṁ yadiha māraḥ pāpīyānevaṁ mahāntamudyogamāpatsyate? tathā tathā copāyena ceṣṭiṣyate, yathemāṁ prajñāpāramitāṁ na kaścidudgrahīṣyati na dhārayiṣyati na vācayiṣyati na paryavāpsyati na pravartayiṣyati na deśayiṣyati nopadekṣyati noddekṣyati na svādhyāsyati na lekhayiṣyati na likhiṣyati? evamukte bhagavānāyuṣmantaṁ subhūtimetadavocat-prajñāpāramitānirjātā hi subhūte buddhānāṁ bhagavatāṁ sarvajñatā| sarvajñatānirjātaṁ ca tathāgataśāsanam| tathāgataśāsananirjātaṁ ca aprameyāṇāmasaṁkhyeyānāṁ sattvānāṁ kleśaprahāṇam| prahīṇakleśānāṁ ca māraḥ pāpīyānavatāraṁ na labhate| alabhamāno duḥkhārto durmanāḥ śokaśalyaparigato bhavati| ataḥ sa prajñāpāramitāyāṁ likhyamānāyāṁ paryavāpyamāṇāyāṁ mahatā saṁvegena mahāntamudyogamāpadyate| sa mahatodyogena tathā tathopāyena ceṣṭate, yathā na kaścidimāṁ prajñāpāramitāṁ likhedvā paryavāpnuyādveti||
punaraparaṁ subhūte māraḥ pāpīyān śramaṇaveṣeṇāgatya bhedaṁ prakṣepsyati| evaṁ ca navayānasaṁprasthitāḥ kulaputrā vivecayiṣyanti naiṣā prajñāpāramitā yāmāyuṣmantaḥ śṛṇvanti| yathā punarmama sūtrāgataṁ sūtraparyāpannam, iyaṁ sā prajñāpāramitā| ityevaṁ subhūte māraḥ pāpīyān saṁśayaṁ prakṣepsyati| evaṁ ca punaḥ subhūte māraḥ pāpīyān śramaṇaveṣeṇāgatya bhedaṁ prakṣipya navayānasaṁprasthitān bodhisattvānalpabuddhikān mandabuddhikān parīttabuddhikānandhīkṛtānavyākṛtānanuttarāyāṁ samyaksaṁbodhau saṁśayaṁ pātayiṣyati| te saṁśayaprāptā imāṁ prajñāpāramitāṁ nodgrahīṣyanti na dhārayiṣyanti na vācayiṣyanti na paryavāpsyanti na pravartayiṣyanti na deśayiṣyanti nopadekṣyanti noddekṣyanti na svādhyāsyanti na lekhayiṣyanti na likhiṣyanti| idamapi subhūte bodhisattvena mahāsattvena mārakarma veditavyam||
punaraparaṁ subhūte māraḥ pāpīyān bhikṣūnnirmāya buddhaveṣeṇāgatya evaṁ mārakarmopasaṁhariṣyati-yo bodhisattvo gambhīreṣu dharmeṣu carati, sa bhūtakoṭiṁ sākṣātkaroti| sa śrāvako bhavati, na bodhisattvo yathāyaṁ bodhisattva iti| idamapi subhūte bodhisattvena mahāsattvena mārakarma veditavyam||
evaṁ subhūte māraḥ pāpīyānevamādikāni subahūni anyānyapi mārakarmāṇyutpādayiṣyati asyāṁ prajñāpāramitāyāṁ likhyamānāyāṁ paryavāpyamāṇāyām| tāni bodhisattvena mahāsattvena boddhavyāni| buddhvā ca vivarjayitavyāni| na bhaktavyāni| ārabdhavīryeṇa smṛtimatā saṁprajānatā ca bhavitavyam||
evamukte āyuṣmān subhūtirbhagavantametadavocat-evametadbhagavan, evametatsugata| yāni tāni bhagavan mahāratnāni, tāni bahupratyarthikāni bhavanti| tatkasya hetoḥ? yaduta durlabhatvānmahārghatvācca| agrāṇi hi tāni bhagavan bhavanti| tasmāttāni ca bahupratyarthikāni bhavanti| evameva bhagavan asyāḥ prajñāpāramitāyāḥ prāyeṇa bahavo'ntarāyā utpatsyante| tatra ye'ntarāyavaśena kusīdā bhaviṣyanti, veditavyamidaṁ bhagavan mārādhiṣṭhitāste bodhisattvā bhaviṣyanti, navayānasaṁprasthitāśca te bhagavan bhaviṣyanti, alpabuddhayaśca te bhagavan bhaviṣyanti, mandabuddhayaśca te bhagavan bhaviṣyanti, parīttabuddhayaśca te bhagavan bhaviṣyanti, viparyastabuddhayaśca te bhagavan bhaviṣyanti| nāpi teṣāmudārodāreṣu dharmeṣu cittaṁ prakramiṣyati, ye imāṁ prajñāpāramitāṁ nodgrahītavyāṁ maṁsyante, na dhārayitavyāṁ na vācayitavyāṁ na paryavāptavyāṁ na pravartayitavyāṁ na deśayitavyāṁ nopadeṣṭavyāṁ noddeṣṭavyāṁ na svādhyātavyāṁ na lekhayitavyāmantaśo na likhitavyāmapi maṁsyante||
evamukte bhagavānāyuṣmantaṁ subhūtimetadavocat-evametatsubhūte, evametat| mārādhiṣṭhitāste subhūte bodhisattvā veditavyāḥ| navayānasaṁprasthitāśca te subhūte bodhisattvā bhaviṣyanti, alpabuddhayaśca te bhaviṣyanti, mandabuddhayaśca te bhaviṣyanti, parīttabuddhayaśca te bhaviṣyanti, viparyastabuddhayaśca te bhaviṣyanti| na ca teṣāmudārodāreṣu dharmeṣu cittaṁ prakramiṣyati, ya imāṁ prajñāpāramitāṁ nodgrahītavyāṁ maṁsyante, na dhārayitavyāṁ na vācayitavyāṁ na paryavāptavyāṁ na pravartayitavyāṁ nopadeṣṭavyāṁ noddeṣṭavyāṁ na svādhyātavyāṁ na lekhayitavyāmantaśo na likhitavyāmapi maṁsyante||
kiṁcāpi subhūte imāni mārakarmāṇyutpatsyante, subahavaścātra māradoṣā antarāyakarā utpatsyante| atha ca subhūte ya imāṁ prajñāpāramitāmudgrahītavyāṁ maṁsyante dhārayitavyāṁ vācayitavyāṁ paryavāptavyāṁ pravartayitavyāmupadeṣṭavyāmuddeṣṭavyāṁ svādhyātavyāṁ lekhayitavyāmantaśo likhitavyāmapi maṁsyante, veditavyametatsubhūte buddhānubhāvena buddhādhiṣṭhānena te maṁsyante| buddhaparigraheṇodgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti lekhayiṣyantyantaśo likhiṣyantīti| tatkasya hetoḥ? māro'pi hyatra pāpīyān mahāntamudyogamāpatsyate antarāyakaraṇāya| tathāgato'pyarhan samyaksaṁbuddha udyogamāpatsyate'nuparigrahāyeti||
āryāṣṭasāhasrikāyāṁ prajñāpāramitāyāṁ mārakarmaparivarto nāmaikādaśaḥ||
12 lokasaṁdarśanaparivarto dvādaśaḥ|
atha khalu bhagavān punarapyāyuṣmantaṁ subhūtimāmantrayate sma-tadyathāpi nāma subhūte striyā bahavaḥ putrā bhaveyuḥ, pañca vā daśa vā viṁśatirvā triṁśadvā catvāriṁśadvā pañcāśadvā śataṁ vā sahasraṁ vā| sarve te māturglānāyā udyogamāpadyeran-kathamasmākaṁ māturjīvitāntarāyo na bhavediti, kathamasmākaṁ mātā ciraṁ jīvet, kathamasmākaṁ mātuḥ kāyo na vinaśyet, kathamasmākaṁ mātā cirasthitikā bhavet, kathamasmākaṁ māturnāma avinaṣṭaṁ bhavet, kathamasmākaṁ māturna duḥkhā vedanotpadyeta, na cāsyā asparśavihāraḥ amanaāpaḥ kāye utpadyeta| tatkasya hetoḥ? etayā hi vayaṁ janitāḥ| duṣkarakārikaiṣā asmākaṁ jīvitasya dātrī lokasya ca saṁdarśayitrī| iti te putrāstāṁ mātaraṁ sarvasukhopadhānaiḥ sudhṛtāṁ dhārayeyuḥ, sugopāyitāṁ gopāyeyuḥ, sukelāyitāṁ kelāyeyuḥ-mā khalvasyāḥ kācidduḥkhā vedanā duḥkho vā sparśa utpadyeta, cakṣuṣo vā śrotrato vā ghrāṇato vā jihvāto vā kāyato vā manasto vā vātato vā pittato vā śleṣmato vā saṁnipātato vā daṁśato vā maśakato vā sarīsṛpato vā manuṣyato vā amanuṣyato vā āpātato vā utpātato vā aniṣṭanipātaḥ śarīre nipatet|
evaṁ te putrāstāṁ mātaraṁ sarvasukhopadhānaiḥ samanvāhṛtya kelāyeyurmamāyeyurgopāyeyuḥ-eṣāsmākaṁ mātā janayitrī, duṣkarakārikaiṣā asmākaṁ jīvitasya dātrī, lokasya ca saṁdarśayitrīti| evameva subhūte tathāgatā arhantaḥ samyaksaṁbuddhā imāṁ prajñāpāramitāṁ samanvāharanti| ye'pi te likhanti udgṛhṇanti dhārayanti vācayanti paryavāpnuvanti pravartayanti deśayantyupadiśantyuddiśanti svādhyāyanti, sarve te tathāgatasyārhataḥ samyaksaṁbuddhasyānubhāvena adhiṣṭhānena samanvāhāreṇa| ye'pi te'nyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṁbuddhā etarhi tiṣṭhanti dhriyante yāpayanti bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya, hitāya sukhāya devānāṁ ca manuṣyāṇāṁ ca, sarvasattvānāṁ cānukampakā anukampāmupādāya, te'pi sarve imāṁ prajñāpāramitāṁ samanvāharanti, autsukyamāpadyante-kimitīyaṁ prajñāpāramitā cirasthitikā bhavet, kimityasyāḥ prajñāpāramitāyā nāma avinaṣṭaṁ bhavet, kimityasyāḥ prajñāpāramitāyā bhāṣyamāṇāyā likhyamānāyāḥ śikṣyamāṇāyā māraḥ pāyīyān mārakāyikā vā devatā antarāyaṁ na kuryuriti| evaṁ hi subhūte tathāgatā arhantaḥ samyaksaṁbuddhā enāṁ prajñāpāramitāṁ kelāyanti mamāyanti gopāyanti| tatkasya hetoḥ? eṣā hi mātā janayitrī tathāgatānāmarhatāṁ samyaksaṁbuddhānām| asyāḥ sarvajñatāyā darśayitrī lokasya ca saṁdarśayitrī| atonirjātā hi subhūte tathāgatā arhantaḥ samyaksaṁbuddhāḥ| prajñāpāramitā hi subhūte tathāgatānāmarhatāṁ samyaksaṁbuddhānāmasya sarvajñajñānasya janayitrī darśayitrī, evamasya lokasya saṁdarśayitrī| atonirjātā hi subhūte tathāgatānāmarhatāṁ samyaksaṁbuddhānāṁ sarvajñatā| ye'pi kecitsubhūte atīte'dhvani tathāgatā arhantaḥ samyaksaṁbuddhā anuttarāṁ samyaksaṁbodhimabhisaṁbuddhāḥ, te'pi sarve enāmeva prajñāpāramitāmāgamya anuttarāṁ samyaksaṁbodhimabhisaṁbuddhāḥ| ye'pi te subhūte bhaviṣyantyanāgate'dhvani tathāgatā arhantaḥ samyaksaṁbuddhā anuttarāṁ samyaksaṁbodhimabhisaṁbhotsyante, te'pi sarve enāmeva prajñāpāramitāmāgamya anuttarāṁ samyaksaṁbodhimabhisaṁbhotsyante| ye'pi te subhūte etarhi aprameyeṣvasaṁkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṁbuddhā daśadiśi loke tiṣṭhanti dhriyante yāpayanti bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya, hitāya sukhāya devānāṁ ca manuṣyāṇāṁ ca, anukampakā anukampāmupādāya anuttarāṁ samyaksaṁbodhimabhisaṁbuddhāḥ, te'pi sarve enāmeva prajñāpāramitāmāgamya anuttarāṁ samyaksaṁbodhimabhisaṁbuddhāḥ| ahamapi subhūte etarhi tathāgato'rhan samyaksaṁbuddha enāmeva prajñāpāramitāmāgamya anuttarāṁ samyaksaṁbodhimabhisaṁbuddhaḥ| evamiyaṁ subhūte prajñāpāramitā tathāgatānāmarhatāṁ samyaksaṁbuddhānāṁ janayitrī, evamasya lokasya saṁdarśayitrī||
atha khalvāyuṣmān subhūtirbhagavantametadavocat-yadbhagavānevamāha-prajñāpāramitā tathāgatānāmarhatāṁ samyaksaṁbuddhānāmasya lokasya saṁdarśayitrīti, kathaṁ bhagavan prajñāpāramitā tathāgatānāmarhatāṁ samyaksaṁbuddhānāmasya lokasya saṁdarśayitrī ? katamaśca bhagavan lokastathāgatairarhadbhiḥ samyaksaṁbuddhairākhyātaḥ? evamukte bhagavānāyuṣmantaṁ subhūtimetadavocat-pañca subhūte skandhāḥ tathāgatena loka ityākhyātāḥ| katame pañca? yaduta rūpaṁ vedanā saṁjñā saṁskārā vijñānam| ime subhūte pañca skandhāstathāgatena loka ityākhyātāḥ||
subhūtirāha-kathaṁ bhagavaṁstathāgatānāṁ prajñāpāramitayā pañca skandhā darśitāḥ? kiṁ vā bhagavan prajñāpāramitayā darśitam? evamukte bhagavānāyuṣmantaṁ subhūtimetadavocat-na lujyante na pralujyante iti subhūte pañca skandhā loka iti tathāgatānāṁ prajñāpāramitayā darśitāḥ| tatkasya hetoḥ na lujyante na pralujyante iti darśitāḥ? śūnyatāsvabhāvā hi subhūte pañca skandhāḥ, asvabhāvatvāt| na ca subhūte śūnyatā lujyate vā pralujyate vā| evamiyaṁ subhūte prajñāpāramitā tathāgatānāmarhatāṁ samyaksaṁbuddhānāmasya lokasya saṁdarśayitrī| na ca subhūte ānimittaṁ vā apraṇihitaṁ vā anabhisaṁskāro vā anutpādo vā abhāvo vā dharmadhāturvā lujyate vā pralujyate vā| evamiyaṁ subhūte prajñāpāramitā tathāgatānāmarhata samyaksaṁbuddhānāmasya lokasya saṁdarśayitrī||
punaraparaṁ subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāḥ sattvāḥ, asaṁkhyeyāḥ sattvā iti yathābhūtaṁ prajānāti| kathaṁ ca subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāḥ sattvāḥ, asaṁkhyeyāḥ sattvā iti yathābhūtaṁ prajānāti? sattvāsvabhāvatayā subhūte aprameyāḥ sattvā asaṁkhyeyāḥ sattvā iti yathābhūtaṁ prajānāti| evaṁ hi subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāḥ sattvā asaṁkhyeyāḥ sattvā iti yathābhūtaṁ prajānāti| yānyapi tāni subhūte aprameyāṇāmasaṁkhyeyānāṁ sattvānāṁ cittacaritāni, tānyapi subhūte tathāgataḥ sattvāsadbhāvatayaiva prajānāti| evaṁ khalu subhūte prajñāpāramitāmāgamya tathāgato'prameyāṇāmasaṁkhyeyānāṁ sattvānāmaprameyāṇyasaṁkhyeyāni cittacaritāni ca yathābhūtaṁ prajānāti| evaṁ hi subhūte prajñāpāramitā tathāgatānāmarhatāṁ samyaksaṁbuddhānāmasya lokasya saṁdarśayitrī||
punaraparaṁ subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāmasaṁkhyeyānāṁ sattvānāṁ saṁkṣiptāni cittāni saṁkṣiptāni cittānīti yathābhūtaṁ prajānāti| kathaṁ ca subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāmasaṁkhyeyānāṁ sattvānāṁ saṁkṣiptāni cittāni saṁkṣiptāni cittānīti yathābhūtaṁ prajānāti? sa saṁkṣepaṁ kṣayataḥ kṣayaṁ ca akṣayato yathābhūtaṁ prajānāti| evaṁ hi subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāmasaṁkhyeyānāṁ sattvānāṁ saṁkṣiptāni cittāni saṁkṣiptāni cittānīti yathābhūtaṁ prajānāti||
punaraparaṁ subhūte tathāgatā imāṁ prajñāpāramitāmāgamya aprameyāṇāmasaṁkhyeyānāṁ sattvānāṁ vikṣiptāni cittāni vikṣiptāni cittānīti yathābhūtaṁ prajānāti| kathaṁ ca subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāmasaṁkhyeyānāṁ sattvānāṁ vikṣiptāni cittāni vikṣiptāni cittānīti yathābhūtaṁ prajānāti? dharmatātaḥ subhūte tāni cittāni vikṣiptāni| alakṣaṇāni hi tāni cittāni akṣīṇānyavikṣīṇānyavikṣiptāni tāni cittānīti yathābhūtaṁ prajānāti| evaṁ hi subhūte tathāgatā imāṁ prajñāpāramitāmāgamya aprameyāṇāmasaṁkhyeyānāṁ sattvānāṁ vikṣiptāni cittāni vikṣiptāni cittānīti yathābhūtaṁ prajānāti||
punaraparaṁ subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāmasaṁkhyeyānāṁ sattvānāmaprameyākṣayāṇi cittānyaprameyākṣayāṇi cittānīti yathābhūtaṁ prajānāti| kathaṁ ca subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāmasaṁkhyeyānāṁ sattvānāmaprameyākṣayāṇi cittāni aprameyākṣayāṇi cittānīti yathābhūtaṁ prajānāti? tasya subhūte tathāgatasyādhiṣṭhitaṁ bhavati taccittam, anirodhamanutpādamasthitamanāśrayamasamamaprameyamasaṁkhyeyam, yenaiva yathābhūtaṁ prajānāti ākāśāprameyākṣayatayā cittāprameyākṣayateti| evaṁ hi subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāmasaṁkhyeyānāṁ sattvānāmaprameyākṣayāṇi cittānyaprameyākṣayāṇi cittānīti yathābhūtaṁ prajānāti||
punaraparaṁ subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāṁ saṁkliṣṭāni cittāni saṁkliṣṭāni cittānīti yathābhūtaṁ prajānāti| kathaṁ ca subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāṁ saṁkliṣṭāni cittāni saṁkliṣṭāni cittānīti yathābhūtaṁ prajānāti? asaṁkleśasaṁkliṣṭāni subhūte tāni cittāni asaṁketāni| evaṁ hi subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāṁ saṁkliṣṭāni cittāni saṁkliṣṭāni cittānīti yathābhūtaṁ prajānāti||
punaraparaṁ subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāmasaṁkliṣṭāni cittānyasaṁkliṣṭāni cittānīti yathābhūtaṁ prajānāti| kathaṁ ca subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāmasaṁkliṣṭāni cittānyasaṁkliṣṭāni cittānīti yathābhūtaṁ prajānāti? prakṛtiprabhāsvarāṇi subhūte tāni cittāni| evaṁ hi subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāmasaṁkliṣṭāni cittānyasaṁkliṣṭāni cittānīti yathābhūtaṁ prajānāti||
punaraparaṁ subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāṁ līnāni cittāni līnāni cittānīti yathābhūtaṁ prajānāti| kathaṁ ca subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāṁ līnāni cittāni līnāni cittānīti yathābhūtaṁ prajānāti? anālayalīnāni subhūte tāni cittāni| evaṁ hi subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāṁ līnāni cittāni līnāni cittānīti yathābhūtaṁ prajānāti||
punaraparaṁ subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāṁ pragṛhītāni cittāni pragṛhītāni cittānīti yathābhūtaṁ prajānāti| kathaṁ ca subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāṁ pragṛhītāni cittāni pragṛhītāni cittānīti yathābhūtaṁ prajānāti? agrāhyāṇi subhūte tāni cittāni pragrahītavyāni| evaṁ hi subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāṁ pragṛhītāni cittāni pragṛhītāni cittānīti yathābhūtaṁ prajānāti||
punaraparaṁ subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāṁ sāsravāṇi cittāni sāsravāṇi cittānīti yathābhūtaṁ prajānāti| kathaṁ ca subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāṁ sāsravāṇi cittāni sāsravāṇi cittānīti yathābhūtaṁ prajānāti? asvabhāvāni subhūte tāni cittāni asatsaṁkalpāni| evaṁ hi subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāṁ sāsravāṇi cittāni sāsravāṇi cittānīti yathābhūtaṁ prajānāti||
punaraparaṁ subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāmanāsravāṇi cittānyanāsravāṇi cittānīti yathābhūtaṁ prajānāti| kathaṁ ca subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāmanāsravāṇi cittānyanāsravāṇi cittānīti yathābhūtaṁ prajānāti? abhāvagatikāni subhūte tāni cittāni anābhogāni| evaṁ hi subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāmanāsravāṇi cittānyanāsravāṇi cittānīti yathābhūtaṁ prajānāti||
punaraparaṁ subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāṁ sarāgāṇi cittāni sarāgāṇi cittānīti yathābhūtaṁ prajānāti| kathaṁ ca subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāṁ sarāgāṇi cittāni sarāgāṇi cittānīti yathābhūtaṁ prajānāti? yā subhūte cittasya sarāgatā, na sā cittasya yathābhūtatā| yā cittasya yathābhūtatā, na sā cittasya sarāgatā| evaṁ hi subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāṁ sarāgāṇi cittāni sarāgāṇi cittānīti yathābhūtaṁ prajānāti||
punaraparaṁ subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāṁ vītarāgāṇi cittāni vītarāgāṇi cittānīti yathābhūtaṁ prajānāti| kathaṁ ca subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāṁ vītarāgāṇi cittāni vītarāgāṇi cittānīti yathābhūtaṁ prajānāti? yaḥ subhūte cittasya vigamaḥ, na sā cittasya sarāgatā| yā vītarāgasya cittasya yathābhūtatā, na sā cittasyā sarāgatā| evaṁ hi subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāṁ vītarāgāṇi cittāni vītarāgāṇi cittānīti yathābhūtaṁ prajānāti||
punaraparaṁ subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāṁ sadoṣāṇi cittāni sadoṣāṇi cittānīti yathābhūtaṁ prajānāti| kathaṁ ca subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāṁ sadoṣāṇi cittāni sadoṣāṇi cittānīti yathābhūtaṁ prajānāti? yā subhūte cittasya sadoṣatā, na sā cittasya yathābhūtatā| yā cittasya yathābhūtatā, na sā cittasya sadoṣatā| evaṁ hi subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāṁ sadoṣāṇi cittāni sadoṣāṇi cittānīti yathābhūtaṁ prajānāti||
punaraparaṁ subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāṁ vītadoṣāṇi cittāni vītadoṣāṇi cittānīti yathābhūtaṁ prajānāti| kathaṁ ca subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāṁ vītadoṣāṇi cittāni vītadoṣāṇi cittānīti yathābhūtaṁ prajānāti? yaḥ subhūte cittasya vigamaḥ, na sā cittasya sadoṣatā| yā vītadoṣasya cittasya yathābhūtatā, na sā cittasya sadoṣatā| evaṁ hi subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāṁ vītadoṣāṇi cittāni vitadoṣāṇi cittānīti yathābhūtaṁ prajānāti||
punaraparaṁ subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāṁ samohāni cittāni samohāni cittānīti yathābhūtaṁ prajānāti| kathaṁ ca subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāṁ samohāni cittāni samohāni cittānīti yathābhūtaṁ prajānāti? yā subhūte cittasya samohatā, na sā cittasya yathābhūtatā| yā cittasya yathābhūtatā, na sā cittasya samohatā| evaṁ hi subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāṁ samohāni cittāni samohāni cittānīti yathābhūtaṁ prajānāti||
punaraparaṁ subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāṁ vītamohāni cittāni vītamohāni cittānīti yathābhūtaṁ prajānāti| kathaṁ ca subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāṁ vītamohāni cittāni vītamohāni cittānīti yathābhūtaṁ prajānāti? yaḥ subhūte cittasya vigamaḥ, na sā cittasya samohatā| yā vītamohasya cittasya yathābhūtatā, na sā cittasya samohatā| evaṁ hi subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāṁ vītamohāni cittāni vītamohāni cittānīti yathābhūtaṁ prajānāti||
punaraparaṁ subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāmavipulāni cittānyavipulāni cittānīti yathābhūtaṁ prajānāti| kathaṁ ca subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāmavipulāni cittāni avipulāni cittānīti yathābhūtaṁ prajānāti? asamutthānayogāni subhūte tāni cittāni asamutthānaparyāpannāni| evaṁ subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāmavipulāni cittānyavipulāni cittānīti yathābhūtaṁ prajānāti||
punaraparaṁ subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāṁ vipulāni cittāni vipulāni cittānīti yathābhūtaṁ prajānāti| kathaṁ ca subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāṁ vipulāni cittāni vipulāni cittānīti yathābhūtaṁ prajānāti? na hīyante subhūte tāni cittāni, na vivardhante tāni cittāni, na vigacchanti tāni cittāni, avigamatvādeva cittānām| evaṁ hi subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāṁ vipulāni cittāni vipulāni cittānīti yathābhūtaṁ prajānāti||
punaraparaṁ subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāmahadgatāni cittānyamahadgatāni cittānīti yathābhūtaṁ prajānāti| kathaṁ ca subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāmamahadgatāni cittānyamahadgatāni cittānīti yathābhūtaṁ prajānāti? anāgatikāni subhūte tāni cittāni agatikāni aparyāpannāni| evaṁ hi subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāmamahadgatāni cittānyamahadgatāni cittānīti yathābhūtaṁ prajānāti||
punaraparaṁ subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāṁ mahadgatāni cittāni mahadgatāni cittānīti yathābhūtaṁ prajānāti| kathaṁ ca subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāṁ mahadgatāni cittāni mahadgatāni cittānīti yathābhūtaṁ prajānāti? samatāsamāni subhūte tāni cittāni svabhāvasamāni| evaṁ hi subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāṁ mahadgatāni cittāni mahadgatāni cittānīti yathābhūtaṁ prajānāti||
punaraparaṁ subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāmapramāṇāni cittānyapramāṇāni cittānīti yathābhūtaṁ prajānāti| kathaṁ ca subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāmapramāṇāni cittānyapramāṇāni cittānīti yathābhūtaṁ prajānāti? aniśrayatvātsubhūte tāni cittānyapramāṇāni| evaṁ hi subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāmapramāṇāni cittāni apramāṇāni cittānīti yathābhūtaṁ prajānāti||
punaraparaṁ subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāṁ sanidarśanāni cittāni sanidarśanāni cittānīti yathābhūtaṁ prajānāti| kathaṁ ca subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāṁ sanidarśanāni cittāni sanidarśanāni cittānīti yathābhūtaṁ prajānāti? samadarśanāni subhūte tāni cittāni cittasvabhāvāni| evaṁ hi subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāṁ sanidarśanāni cittāni sanidarśanāni cittānīti yathābhūtaṁ prajānāti||
punaraparaṁ subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāmanidarśanāni cittānyanidarśanāni cittānīti yathābhūtaṁ prajānāti| kathaṁ ca subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāmanidarśanāni cittānyanidarśanāni cittānīti yathābhūtaṁ prajānāti? alakṣaṇatvādarthaviviktatvātsubhūte adṛśyaṁ taccittaṁ trayāṇāṁ cakṣuṣāṁ sarveṣāṁ vā anavabhāsagatam| evaṁ hi subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāmanidarśanāni cittānyanidarśanāni cittānīti yathābhūtaṁ prajānāti||
punaraparaṁ subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāṁ sapratighāni cittāni sapratighāni cittānīti yathābhūtaṁ prajānāti| kathaṁ ca subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāṁ sapratighāni cittāni sapratighāni cittānīti yathābhūtaṁ prajānāti? asatsaṁkalpitāni subhūte tāni cittāni, śūnyānyārambaṇavaśikāni| evaṁ hi subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāṁ sapratighāni cittāni sapratighāni cittānīti yathābhūtaṁ prajānāti||
punaraparaṁ subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāmapratighāni cittānyapratighāni cittānīti yathābhūtaṁ prajānāti| kathaṁ ca subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāmapratighāni cittānyapratighāni cittānīti yathābhūtaṁ prajānāti? advayabhūtāni subhūte tāni cittāni abhūtasaṁbhūtāni| evaṁ hi subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāmapratighāni cittānyapratighāni cittānīti yathābhūtaṁ prajānāti||
punaraparaṁ subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāṁ sottarāṇi cittāni sottarāṇi cittānīti yathābhūtaṁ prajānāti| kathaṁ ca subhūte imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāṁ sottarāni cittāni sottarāṇi cittānīti yathābhūtaṁ prajānāti? yā subhūte sottarasya cittasya yathābhūtatā, na tatrāsti manyamānatā| evaṁ hi subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāṁ sottarāṇi cittāni sottarāṇi cittānīti yathābhūtaṁ prajānāti||
punaraparaṁ subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāmanuttarāṇi cittānyanuttarāṇi cittānīti yathābhūtaṁ prajānāti| kathaṁ ca subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāmanuttarāṇi cittānyanuttarāṇi cittānīti yathābhūtaṁ prajānāti? aṇvapi hi subhūte cittamanupalabdham| tato niṣprapañcāni tāni cittāni| evaṁ hi subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāmanuttarāṇi cittānyanuttarāṇi cittānīti yathābhūtaṁ prajānāti||
punaraparaṁ subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāmasamāhitāni cittānyasamāhitāni cittānīti yathābhūtaṁ prajānāti| kathaṁ ca subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāmasamāhitāni cittānyasamāhitāni cittānīti yathābhūtaṁ prajānāti? asamasamāni hi subhūte tāni cittāni asamavahitāni, evamasamāhitāni tāni cittāni| evaṁ hi subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāmasamāhitāni cittānyasamāhitāni cittānīti yathābhūtaṁ prajānāti||
punaraparaṁ subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāṁ samāhitāni cittāni samāhitāni cittānīti yathābhūtaṁ prajānāti| kathaṁ ca subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāṁ samāhitāni cittāni samāhitāni cittānīti yathābhūtaṁ prajānāti? samasamāni hi subhūte tāni cittāni samavahitāni| evaṁ samāhitāni cittānyākāśasamāni| evaṁ hi subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāṁ samāhitāni cittāni samāhitāni cittānīti yathābhūtaṁ prajānāti||
punaraparaṁ subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāmavimuktāni cittānyavimuktāni cittānīti yathābhūtaṁ prajānāti| kathaṁ ca subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāmavimuktāni cittānyavimuktāni cittānīti yathābhūtaṁ prajānāti? svabhāvavimuktāni subhūte tāni cittāni abhāvasvabhāvāni| evaṁ hi subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāmavimuktāni cittānyavimuktāni cittānīti yathābhūtaṁ prajānāti||
punaraparaṁ subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāṁ vimuktāni cittāni vimuktāni cittānīti yathābhūtaṁ prajānāti| kathaṁ ca subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāṁ vimuktāni cittāni vimuktāni cittānīti yathābhūtaṁ prajānāti? cittaḥ hi subhūte tathāgatena na atītamupalabdhaṁ na anāgatam, na pratyutpannamupalabdham, asattvāccittasya| evaṁ hi subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāṁ vimuktāni cittāni vimuktāni cittānīti yathābhūtaṁ prajānāti||
punaraparaṁ subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāmadṛśyāni cittānyadṛśyāni cittānīti yathābhūtaṁ prajānāti| kathaṁ ca subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāmadṛśyāni cittānyadṛśyāni cittānīti yathābhūtaṁ prajānāti? asattvātsubhūte adṛśyaṁ taccittam| abhūtatvādavijñeyam, apariniṣpattito'grāhyaṁ prajñācakṣuṣā divyena cakṣuṣā| kutaḥ punarmāṁsacakṣuṣā? sarveṣāmanavabhāsagatatvāt| evaṁ hi subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāṁ sattvānāmadṛśyāni cittānyadṛśyāni cittānīti yathābhūtaṁ prajānāti| evaṁ hi subhūte prajñāpāramitā tathāgatānāmarhatāṁ samyaksaṁbuddhānāmasya lokasya saṁdarśayitrī||
punaraparaṁ subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāsaṁkhyeyānāṁ parasattvānāṁ parapudgalānāmunmiñjitanimiñjitāni yathābhūtaṁ prajānāti| kathaṁ ca subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāmasaṁkhyeyāṇāṁ parasattvānāṁ parapudgalānāmunmiñjitanimiñjitāni yathābhūtaṁ prajānāti? sarvāṇi tāni subhūte rūpaniśritāni utpadyamānānyutpadyante iti yathābhūtaṁ prajānāti| evaṁ vedanā saṁjñā saṁskārāḥ| sarvāṇi tāni vijñānaniśritāni utpadyamānānyutpadyante iti yathābhūtaṁ prajānāti| tatra subhūte kathaṁ tathāgatena tānyunmiñjitanimiñjitāni rūpaniśritāni vijñātāni bhavanti? evaṁ vedanā saṁjñā saṁskārāḥ? kathaṁ tathāgatena tānyunmiñjitanimiñjitāni vijñānaniśritāni vijñātāni bhavanti? bhavati tathāgataḥ paraṁ maraṇāditi rūpagatametat| na bhavati tathāgataḥ paraṁ maraṇāditi rūpagatametat| bhavati ca na bhavati ca tathāgataḥ paraṁ maraṇāditi rūpagatametat| naiva bhavati na na bhavati tathāgataḥ paraṁ maraṇāditi rūpagatametat| evaṁ vedanā saṁjñā saṁskārāḥ| bhavati tathāgataḥ paraṁ maraṇāditi vijñānagatametat| na bhavati tathāgataḥ paraṁ maraṇāditi vijñānagatametat| bhavati ca na bhavati ca tathāgataḥ paraṁ maraṇāditi vijñānagatametat| naiva bhavati na na bhavati tathāgataḥ paraṁ maraṇāditi vijñānagatametat| śāśvata ātmā avalokaśca idameva satyaṁ mohamanyaditi rūpagatametat| aśāśvata ātmā avalokaśca idameva satyaṁ mohamanyaditi rūpagatametat| śāśvataśca aśāśvata ātmāvalokaśca idameva satyaṁ mohamanyaditi rūpagatametat| naiva śāśvato nāśāśvata ātmā avalokaśca idameva satyaṁ mohamanyaditi rūpagatametat| evaṁ vedanā saṁjñā saṁskārāḥ| śāśvata ātmāvalokaśca idameva satyaṁ mohamanyaditi vijñānagatametat| aśāśvata ātmā avalokaśca idameva satyaṁ mohamanyaditi vijñānagatametat| śāśvataścāśāśvata ātmā avalokaśca idameva satyaṁ mohamanyaditi vijñānagatametat| naiva śāśvato nāśāśvata ātmā avalokaśca idameva satyaṁ mohamanyaditi vijñānagatametat| antavānātmā avalokaśca idameva satyaṁ mohamanyaditi rūpagatametat| anantavānātmā avalokaśca idameva satyaṁ mohamanyaditi rūpagatametat|
antavāṁśca anantavāṁścātmā avalokaśca idameva satyaṁ mohamanyaditi rūpagatametat| naivāntavān nānantavānātmā avalokaśca idameva satyaṁ mohamanyaditi rūpagatametat| evaṁ vedanā saṁjñā saṁskārāḥ| antavānātmā avalokaśca idameva satyaṁ mohamanyaditi vijñānagatametat| anantavānātmā avalokaśca idameva satyaṁ mohamanyaditi vijñānagatametat| antavāṁśca anantavāṁścātmā avalokaśca idameva satyaṁ mohamanyaditi vijñānagatametat| naivāntavān nānantavānātmā avalokaśca idameva satyaṁ mohamanyaditi vijñānagatametat| sa jīvastaccharīramidameva satyaṁ mohamanyaditi rūpagatametat| anyo jīvo'nyaccharīramidameva satyaṁ mohamanyaditi rūpagatametat| evaṁ vedanā saṁjñā saṁskārāḥ| sa jīvastaccharīramidameva satyaṁ mohamanyaditi vijñānagatametat| anyo jīvo'nyaccharīramidameva satyaṁ mohamanyaditi vijñānagatametat| evaṁ hi subhūte tathāgatenārhatā samyaksaṁbuddhena imāṁ prajñāpāramitāmāgamya aprameyāṇāsaṁkhyeyānāṁ parasattvānāṁ parapudgalānāṁ tānyunmiñjitanimiñjitāni rūpaniśritāni vijñātāni bhavanti| evaṁ vedanā saṁjñā saṁskārāḥ| tānyunmiñjitanimiñjitāni vijñānaniśritāni vijñātāni bhavanti||
punaraparaṁ subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāmamasaṁkhyeyānāṁ parasattvānāṁ parapudgalānāṁ tānyunmiñjitanimiñjitāni yathābhūtaṁ prajānāti| iha subhūte tathāgato rūpaṁ jānāti| kathaṁ ca subhūte tathāgato rūpaṁ jānāti? tathā subhūte tathāgato rūpaṁ jānāti, yathā tathatā| evaṁ hi subhūte tathāgato rūpaṁ jānāti| evaṁ vedanā saṁjñā saṁskārāḥ| iha subhūte tathāgato vijñānaṁ jānāti| kathaṁ ca subhūte tathāgato vijñānaṁ jānāti? tathā subhūte tathāgato vijñānaṁ jānāti, yathā tathatā| evaṁ hi subhūte tathāgato vijñānaṁ jānāti| evaṁ hi subhūte tathāgata imāṁ prajñāpāramitāmāgamya aprameyāṇāmasaṁkhyeyānāṁ parasattvānāṁ parapudgalānāṁ tānyunmiñjitanimiñjitāni yathābhūtaṁ prajānāti| evaṁ hi subhūte tathāgatastathāgatatathatayā ca skandhatathatayā ca unmiñjitanimiñjitatathatayā ca tathatāṁ prajñapayati| yaiva ca subhūte skandhatathatā, saiva lokasyāpi tathatā| tatkasya hetoḥ? uktaṁ hyetatsubhūte tathāgatena-pañca skandhā loka iti saṁjñātāḥ iti| tasmāttarhi subhūte yā skandhatathatā, sā lokatathatā| yā lokatathatā, sā sarvadharmatathatā|
yā sarvadharmatathatā, sā srotaāpattiphalatathatā| yā srotaāpattiphalatathatā, sā sakṛdāgāmiphalatathatā| yā sakṛdāgāmiphalatathatā, sā anāgāmiphalatathatā| yā anāgamiphalatathatā, sā arhattvaphalatathatā| yā arhattvaphalatathatā, sā pratyekabuddhatvatathatā| yā pratyekabuddhatvatathatā, sā tathāgatatathatā| iti hi tathāgatatathatā ca skandhatathatā ca sarvadharmatathatā ca sarvāryaśrāvakapratyekabuddhatathatā ca ekaivaiṣā tathatā anekabhāvābhāvāpagatā anekatvādanānātvādakṣayatvādavikāratvādadvayatvādadvaidhīkāratvāt| evameṣā subhūte tathatā tathāgatena prajñāpāramitāmāgamya abhisaṁbuddhā| evaṁ hi subhūte prajñāpāramitā tathāgatānāmarhatāṁ samyaksaṁbuddhānāmasya lokasya saṁdarśayitrī| evaṁ hi subhūte tathāgato'sya lokasya lokaṁ saṁdarśayati| evaṁ cāsya lokasya darśanaṁ bhavati-evaṁ hi subhūte prajñāpāramitā tathāgatānāmarhatāṁ samyaksaṁbuddhānāṁ mātā jananī janayitrī| evaṁ hi subhūte tathāgatastathatāmabhisaṁbudhya lokasya tathatāṁ jānāti, avitathatāṁ jānāti, ananyatathatāṁ jānāti| evaṁ ca subhūte tathāgatastathatāmabhisaṁbuddhaḥ saṁstathāgata ityucyate||
sthaviraḥ subhūtirāha-gambhīrā bhagavaṁstathatā| ato bhagavaṁstathatāto buddhānāṁ bhagavatāṁ bodhiḥ prabhāvyate prakāśyate| ko'tra bhagavan anyo'dhimokṣyate'vinivartanīyo bodhisattvo mahāsattvo'rhan vā paripūrṇasaṁkalpo dṛṣṭisaṁpanno vā pudgalaḥ? tathā hi bhagavan imāni sthānāni paramagambhīrāṇi tathāgatenābhisaṁbudhya ākhyātāni| evamukte bhagavānāyuṣmantaṁ subhūtimetadavocat-evametatsubhūte, evametat| paramagambhīrāṇīmāni sthānāni tathāgatenābhisaṁbudhya ākhyātāni| tathā hi subhūte akṣayaiṣā tathatā, yā tathāgatenābhisaṁbuddhā, abhisaṁbudhya akṣayākṣayaivākhyātā||
atha khalu śakradevendrapramukhāḥ kāmāvacarā rūpāvarāśca devaputrā brahmakāyikānāṁ ca viṁśatidevaputrasahasrāṇi yena bhagavāṁstenopasaṁkramya bhagavataḥ pādau śirasābhivandya ekānte tasthuḥ| ekāntasthitāśca te kāmāvacarā rūpāvacarāśca devaputrā bhagavantametadavocan-gambhīrā bhagavan dharmāḥ prakāśyante| kathaṁ bhagavan atra lakṣaṇāni sthāpyante? bhagavānāha-śūnyamiti devaputrā atra lakṣaṇāni sthāpyante| ānimittamiti apraṇihitamiti devaputrā atra lakṣaṇāni sthāpyante| anabhisaṁskāra iti anutpāda iti anirodha iti asaṁkleśa iti avyavadānamiti abhāva iti nirvāṇamiti dharmadhāturiti tathateti devaputrā atra lakṣaṇāni sthāpyante| tatkasya hetoḥ? aniśritāni hi devaputrā etāni lakṣaṇāni| ākāśasadṛśāni hi devaputrā etāni lakṣaṇāni| naitāni lakṣaṇāni tathāgatenārhatā samyaksaṁbuddhena sthāpitāni| naitāni lakṣaṇāni rūpasaṁkhyātāni| evaṁ na vedanāsaṁjñāsaṁskāravijñānasaṁkhyātāni| naitāni lakṣaṇāni rūpaniśritāni, na vedanāsaṁjñāsaṁskāravijñānaniśritāni| naitāni lakṣaṇāni devairvā nāgairvā manuṣyairvā amanuṣyairvā sthāpitāni| naitāni lakṣaṇāni sadevamānuṣāsureṇa lokena śakyāni cālayitum| tatkasya hetoḥ? sadevamānuṣāsuro'pi hi loka etallakṣaṇa eva| nāpyetāni lakṣaṇāni kenāpi hastena sthāpitāni| yo devaputrā evaṁ vadet-idamākāśaṁ kenāpi sthāpitamiti, api nu sa devaputrāḥ samyagvadan vadet? evamukte kāmāvacarā rūpāvarāśca devaputrā bhagavantametadavocan-na bhagavan ākāśaṁ kenacitsthāpitam| tatkasya hetoḥ? asaṁskṛtatvādbhagavan ākāśasya nākāśaṁ kenacitsthāpitam||
atha khalu bhagavāṁstān kāmāvacarān rūpāvarāṁśca devaputrānāmantrayate sma-evametaddevaputrāḥ| utpādādvā tathāgatānāmanutpādādvā tathaivaitāni lakṣaṇāni sthitāni| tatkasya hetoḥ? yathaitāni hi sthitāni, tathābhūtāni tathāgatenābhisaṁbudhya ākhyātāni| tasmāddevaputrāstathāgatastathāgata ityucyate||
atha khalvāyuṣmān subhūtirbhagavantametadavocat-gambhīrāṇi bhagavan imāni lakṣaṇāni tathāgatenābhisaṁbuddhāni| tathāgatānāṁ cāsaṅgajñānaṁ yaduta prajñāpāramitā| asaṅgajñānāya prajñāpāramitā tathāgatānāṁ gocaraḥ| evamukte bhagavānāyuṣmantaṁ subhūtimetadavocat-evametatsubhūte, evametat| evaṁ hi subhūte prajñāpāramitā tathāgatānāmarhatāṁ samyaksaṁbuddhānāmasya lokasya saṁdarśayitrī| yathā subhūte tathāgatā arhantaḥ samyaksaṁbuddhā imāṁ dharmaṁ prajñāpāramitāmupaniśritya viharanti, tathaivaite dharmāḥ sadā sthitāḥ, asthānatastathāgatairabhisaṁbuddhāḥ| ataste dharmamevopaniśritya viharanti, dharmaṁ satkurvanti gurukurvanti mānayanti pūjayantyarcayantyapacāyanti| prajñāpāramitaivaiṣā subhūte dharmāṇāṁ dharmateti tathāgatā arhantaḥ samyaksaṁbuddhāḥ prajñāpāramitāṁ satkurvanti gurukurvanti mānayanti pūjayantyarcayantyapacāyanti| tatkasya hetoḥ? ato hi subhūte prajñāpāramitātastathāgatānāmarhatāṁ samyaksaṁbuddhānāṁ sarvajñatāyāḥ prabhāvanā bhavati| kṛtajñāḥ kṛtavedinaśca tathāgatā arhantaḥ samyaksaṁbuddhāḥ|
yatkhalu subhūte samyagvadanto vadeyuḥ-kṛtajñaḥ kṛtavedīti, tattathāgataṁ hi te samyagvadanto vadanti-kṛtajñaḥ kṛtavedīti| yatkhalu subhūte tathāgato'rhan samyaksaṁbuddho yena yena yānenāgataḥ, yayā yayā pratipadā anuttarāṁ samyaksaṁbodhimabhisaṁbuddhaḥ, tathāgatastadeva yānaṁ tāmeva pratipadamanugṛhṇīte anuparipālayati, tayaiva kṛtajñatayā kṛtaveditayā| iyaṁ subhūte tathāgatasya kṛtajñatā kṛtaveditā draṣṭavyā| punaraparaṁ subhūte tathāgatena sarvadharmā akṛtā akṛtā ityabhisaṁbuddhāḥ, avikṛtā avikṛtā ityamisaṁbuddhāḥ, anabhisaṁskṛtā anabhisaṁskṛtā ityabhisaṁbuddhāḥ| iyamapi subhūte tathāgatasya kṛtajñatā kṛtaveditā draṣṭavyā| prajñāpāramitāṁ hyāgamya subhūte tathāgatasyārhataḥ samyaksaṁbuddhasya evaṁ sarvadharmeṣu jñānaṁ pravṛttam| anenāpi subhūte paryāyeṇa prajñāpāramitā tathāgatānāmarhatāṁ samyaksaṁbuddhānāmasya lokasya saṁdarśayitrī||
evamukte āyuṣmān subhūtirbhagavantametadavocat-yadā bhagavan sarvadharmā ajānakā apaśyakāḥ, tadā kathaṁ bhagavan prajñāpāramitā tathāgatānāmarhatāṁ samyaksaṁbuddhānāmasya lokasya saṁdarśayitrī? evamukte bhagavānāyuṣmantaṁ subhūtimetadavocat-sādhu sādhu subhūte, yastvaṁ tathāgatamarhantaṁ samyaksaṁbuddhametamarthaṁ paripraśnīkartavyaṁ manyase| subhūtirevamāha-sarvadharmā ajānakā apaśyakā iti| evametatsubhūte, evametat| sarvadharmā ajānakā apaśyakāḥ| kathaṁ subhūte sarvadharmā ajānakā apaśyakāḥ? sarvadharmā hi subhūte śūnyāḥ| sarvadharmā hi subhūte aniśritāḥ| evaṁ hi subhūte sarvadharmā ajānakā apaśyakāḥ| evamete subhūte sarvadharmāḥ prajñāpāramitāmāgamya tathāgatairabhisaṁbuddhāḥ| evamapi subhūte prajñāpāramitā tathāgatānāmarhatāṁ samyaksaṁbuddhānāmasya lokasya saṁdarśayitrī rūpasyādṛṣṭatvāt| evaṁ vedanāyāḥ saṁjñāyāḥ saṁskārāṇāṁ vijñānasyādṛṣṭatvātsaṁdarśayitrī| evaṁ hi subhūte prajñāpāramitā tathāgatānāmarhatāṁ samyaksaṁbuddhānāmasya lokasya saṁdarśayitrī bhavati||
subhūtirāha-kathaṁ bhagavan rūpasyādṛṣṭatā bhavati? kathaṁ vedanāyāḥ saṁjñāyāḥ saṁskārāṇām? kathaṁ bhagavan vijñānasyādṛṣṭatā bhavati? bhagavānāha-yadi subhūte na rūpārambaṇaṁ vijñānamutpadyate, evaṁ rūpasyadṛṣṭatā bhavati| evaṁ vedanā saṁjñā saṁskārāḥ| yadi subhūte na vijñānārambaṇaṁ vijñānamutpadyate, evaṁ vijñānasyādṛṣṭatā bhavati| yā ca subhūte rūpasyādṛṣṭatā, yā ca vedanāyāḥ saṁjñāyāḥ saṁskārāṇām, yā ca subhūte vijñānasyādṛṣṭatā, saiva lokasya dṛṣṭatā bhavati| evaṁ hi subhūte lokastathāgatena dṛṣṭo bhavati| evaṁ hi subhūte prajñāpāramitā tathāgatānāmarhatāṁ samyaksaṁbuddhānāmasya lokasya saṁdarśayitrī| kathaṁ ca subhūte prajñāpāramitā lokaṁ saṁdarśayati? iti lokaḥ śūnya iti lokaṁ sūcayati, evaṁ prajñāpayati, evaṁ lokaṁ saṁdarśayati| iti loko'cintya iti, lokaḥ śānta iti, loko vivikta iti lokaviśuddhyā lokaṁ sūcayati| evaṁ lokaṁ prajñāpayati, evaṁ saṁdarśayatīti||
āryāṣṭasāhasrikāyāṁ prajñāpāramitāyāṁ lokasaṁdarśanaparivarto nāma dvādaśaḥ||
13 acintyaparivartastrayodaśaḥ|
atha khalvāyuṣmān subhūtirbhagavantametadavocat-gambhīrā bhagavan prajñāpāramitā| mahākṛtyena bateyaṁ bhagavan prajñāpāramitā pratyupasthitā| acintyakṛtyenātulyakṛtyenāprameyakṛtyenāsaṁkhyeyakṛtyenāsamasamakṛtyena bateyaṁ bhagavan prajñāpāramitā pratyupasthitā| bhagavānāha-evametatsubhūte, evametat| mahākṛtyeneyaṁ subhūte prajñāpāramitā pratyupasthitā| acintyakṛtyenātulyakṛtyenāprameyakṛtyenāsaṁkhyeyakṛtyenāsamasamakṛtyeneyaṁ subhūte prajñāpāramitā pratyupasthitā| kathaṁ ca subhūte acintyakṛtyeneyaṁ prajñāpāramitā pratyupasthitā? acintyaṁ hi subhūte tathāgatatvaṁ buddhatvaṁ svayaṁbhūtvaṁ sarvajñatvam| evaṁ hi subhūte acintyakṛtyeneyaṁ prajñāpāramitā pratyupasthitā| na hīdaṁ śakyaṁ cittena cintayitum| tatkasya hetoḥ ? na hi cittaṁ vā cetanā vā caitasiko vā atra dharmaḥ pravartate| kathaṁ ca subhūte atulyakṛtyeneyaṁ prajñāpāramitā pratyupasthitā? na śakyaṁ subhūte tathāgatatvaṁ buddhatvaṁ svayaṁbhūtvaṁ sarvajñatvaṁ cintayituṁ vā tulayituṁ vā| evaṁ hi subhūte atulyakṛtyeneyaṁ prajñāpāramitā pratyupasthitā| kathaṁ ca subhūte aprameyakṛtyeneyaṁ prajñāpāramitā pratyupasthitā? aprameyaṁ hi subhūte tathāgatatvaṁ buddhatvaṁ svayaṁbhūtvaṁ sarvajñatvam| evaṁ hi subhūte aprameyakṛtyeneyaṁ prajñāpāramitā pratyupasthitā| kathaṁ ca subhūte asaṁkhyeyakṛtyeneyaṁ prajñāpāramitā pratyupasthitā? asaṁkhyeyaṁ hi subhūte tathāgatatvaṁ buddhatvaṁ svayaṁbhūtvaṁ sarvajñatvam| evaṁ hi subhūte asaṁkhyeyakṛtyeneyaṁ prajñāpāramitā pratyupasthitā| kathaṁ ca subhūte asamasamakṛtyeneyaṁ prajñāpāramitā pratyupasthitā? nāsti subhūte tathāgatasyārhataḥ samyaksaṁbuddhasya svayaṁbhuvaḥ sarvajñasya samaḥ, kutaḥ punaruttaraḥ? evaṁ hi subhūte asamasamakṛtyeneyaṁ prajñāpāramitā pratyupasthitā||
sthaviraḥ subhūtirāha-kiṁ punarbhagavaṁstathāgatatvamevācintyamatulyamaprameyasaṁkhyeyamasamasamam? evaṁ buddhatvameva svayaṁbhūtvameva sarvajñatvameva atulyamaprameyamasaṁkhyeyamasamasamam, utāho rūpamapyacintyamatulyamaprameyamasaṁkhyeyamasamasamam? evaṁ vedanāpi saṁjñāpi saṁskārā apiḥ? vijñānamapyacintyamatulyamaprameyamasaṁkhyeyamasamasamam, utāho sarvadharmā apyacintyā atulyā aprameyā asaṁkhyeyā asamasamāḥ? evamukte bhagavānāyuṣmantaṁ subhūtimetadavocat-evametatsubhūte, evametat| rūpamapi subhūte acintyamatulyamaprameyamasaṁkhyeyamasamasamam| evaṁ vedanāpi saṁjñāpi saṁskārā api| vijñānamapi subhūte acintyamatulyamaprameyamasaṁkhyeyamasamasamam| evaṁ sarvadharmā api subhūte acintyā atulyā aprameyā asaṁkhyeyā asamasamāḥ| tatkasya hetoḥ? rūpasya hi subhūte yā dharmatā, na tatra cittaṁ na cetanā na caitasikā dharmā na tulanā| evaṁ vedanāyāḥ saṁjñāyāḥ saṁskārāṇām| vijñānasya hi subhūte yā dharmatā, na tatra cittaṁ na cetanā na caitasikā dharmā na tulanā| sarvadharmāṇāṁ hi subhūte yā dharmatā, na tatra cittaṁ na cetanā na caitasikā dharmā na tulanā| evaṁ hi subhūte rūpamapyacintyamatulyam| evaṁ vedanāpi saṁjñāpi saṁskārā api| vijñānamapyacintyamatulyam| evaṁ sarvadharmā apyacintyā atulyāḥ| rūpamapi subhūte aprameyam| evaṁ vedanāpi saṁjñāpi saṁskārā api| vijñānamapi subhūte aprameyam, sarvadharmā api subhūte aprameyāḥ| tatkasya hetoḥ? rūpasya hi subhūte pramāṇaṁ na prajñāyate| evaṁ vedanāyāḥ saṁjñāyāḥ saṁskārāṇām| vijñānasya hi subhūte pramāṇaṁ na prajñāyate| sarvadharmāṇāmapi hi subhūte pramāṇaṁ na prajñāyate| kena kāraṇena subhūte rūpasya pramāṇaṁ na prajñāyate? kena kāraṇena vedanāyāḥ saṁjñāyāḥ saṁskārāṇām? kena kāraṇena subhūte vijñānasya pramāṇaṁ na prajñāyate? kena kāraṇena subhūte sarvadharmāṇāmapi pramāṇaṁ na prajñāyate? rūpasya hi subhūte pramāṇaṁ na vidyate| evaṁ vedanāyāḥ saṁjñāyāḥ saṁskārāṇām|
vijñānasya hi subhūte pramāṇaṁ na vidyate| sarvadharmāṇāmapi hi subhūte pramāṇaṁ na vidyate| kena kāraṇena subhūte rūpasya pramāṇaṁ na vidyate? evaṁ vedanāyāḥ saṁjñāyāḥ saṁskārāṇām? kena kāraṇena subhūte vijñānasya pramāṇaṁ na vidyate? kena kāreṇena subhūte sarvadharmāṇāmapi pramāṇaṁ na vidyate? apramāṇatvātsubhūte sarvadharmāṇām| rūpamapi subhūte asaṁkhyeyam| evaṁ vedanā saṁjñā saṁskārāḥ| vijñānamapi subhūte asaṁkhyeyam| sarvadharmā api subhūte asaṁkhyeyāḥ, gaṇanāsamatikrāntatvāt| rūpamati subhūte asamasamam| evaṁ vedanā saṁjñā saṁskārāḥ| vijñānamapi subhūte asamasamam| evaṁ sarvadharmā api subhūte asamasamāḥ, ākāśasamatvātsubhūte sarvadharmāṇām| tatkiṁ manyase subhūte api tu astyākāśasya samo vā gaṇanā vā pramāṇaṁ vā tulyaṁ vā cittaṁ vā caitasikā vā dharmāḥ? subhūtirāha-no hīdaṁ bhagavan| bhagavānāha-evameva subhūte anena paryāyeṇa sarvadharmā api acintyā atulyā aprameyā asaṁkhyeyā asamasamāḥ| ete ca subhūte tathāgatadharmā acintyāścittoparamatvāt, atulyāstulanāsamatikrāntatvāt| acintyā atulyā iti subhūte vijñānagatasyaitaddharmasyādhivacanam| evamaprameyā asaṁkhyeyā asamasamā iti subhūte samasaṁkhyāpramāṇoparamatvādaprameyā asaṁkhyeyā asamasamāstathāgatadharmāḥ| ākāśasamāsaṁkhyeyāprameyatayā asamasamā asaṁkhyeyā aprameyā ete dharmāḥ| ākāśatulyatayā atulyā asamavahitā bateme dharmāḥ| tasmātsubhūte atulyā ete dharmā ucyante| ākāśācintyatayā acintyā ete dharmāḥ| ākāśātulyatayā atulyā ete dharmāḥ| ākāśāprameyatayā aprameyā ete dharmāḥ| ākāśāsaṁkhyeyatayā asaṁkhyeyā ete dharmāḥ| ākāśāsamasamatayā asamasamā ete dharmāḥ| asyāṁ khalu punaracintyatāyāmatulyatāyāmaprameyatāyāmasaṁkhyeyatāyāmasamasamatāyāṁ bhāṣyamāṇāyāṁ pañcānāṁ bhikṣuśatānāmanupādāya āsravebhyaścittāni vimuktāni, ṣaṣṭeścopāsakaśatānāṁ virajo vigatamalaṁ dharmeṣu dharmacakṣurviśuddham, triṁśateścopāsikānāṁ virajo vigatamalaṁ dharmeṣu dharmacakṣurviśuddham, viṁśatyā ca bodhisattvairanutpattikeṣu dharmeṣu kṣāntiḥ pratilabdhābhūt| te ca bhagavatā ihaiva bhadrakalpe vyākṛtā anuttarāyāṁ samyaksaṁbodhau| ye'pi te upāsakā upāsikāśca yeṣāṁ virajo vigatamalaṁ dharmeṣu dharmacakṣurviśuddham, te'pi bhagavatā vyākṛtāḥ| teṣāmapyanupādāyāsravebhyaścittaṁ vimokṣyate||
atha khalvāyuṣmān subhūtirbhagavantametadavocat-gambhīrā bhagavan prajñāpāramitā| mahākṛtyena bateyaṁ bhagavan prajñāpāramitā pratyupasthitā| evamukte bhagavānāyuṣmantaṁ subhūtimetadavocat-evametatsubhūte, evametat| gambhīrā subhūte prajñāpāramitā| mahākṛtyeneyaṁ subhūte prajñāpāramitā pratyupasthitā| tatkasya hetoḥ? atra hi subhūte sarvajñatā samāyuktā, atra pratyekabuddhabhūmiḥ samāyuktā, atra sarvaśrāvakabhūmiḥ samāyuktā| tadyathāpi nāma subhūte rājñaḥ kṣatriyasya mūrdhābhiṣiktasya janapadasthāmavīryaprāptasya yāni tāni rājakṛtyāni, yāni ca nagarakṛtyāni, yāni ca janapadakṛtyāni, sarvāṇi tāni amātyasamāyuktāni bhavanti| alpotsukastato rājā bhavatyapahṛtabhāraḥ| evameva subhūte ye kecidbuddhadharmā vā pratyekabuddhadharmā vā śrāvakadharmā vā, sarve te prajñāpāramitāsamāyuktāḥ| prajñāpāramitā tatra kṛtyaṁ karoti| anena subhūte paryāyeṇa mahākṛtyeneyaṁ prajñāpāramitā pratyupasthitā rūpasyāparigrahāya anabhiniveśāya| evaṁ vedanāyāḥ saṁjñāyāḥ saṁskārāṇām| vijñānasyāparigrahāya anabhiniveśāya, srotaāpattiphalasyāparigrahāyānabhiniveśāya, evaṁ sakṛdāgāmiphalasyānāgāmiphalasyārhattvaphalasyāparigrahāyānabhiniveśāya, pratyekabodheraparigrahāyānabhiniveśāya, sarvajñatāyā aparigrahāyānabhiniveśāya prajñāpāramitā pratyupasthitā||
subhūtirāha-kathaṁ bhagavan sarvajñatāyā aparigrahāyānabhiniveśāya prajñāpāramitā pratyupasthitā? bhagavānāha-tatkiṁ manyase subhūte samanupaśyasi tvamarhattvaṁ yatra parigrahaṁ vā abhiniveśaṁ vā kuryāḥ? subhūtirāha-no hīdaṁ bhagavan| nāhaṁ bhagavaṁstaṁ dharmaṁ samanupaśyāmi yaṁ parigṛhṇīyāmabhiniveśeyaṁ vā arhattvamiti| bhagavānāha-evametatsubhūte, evametat| ahamapi subhūte tathāgatatvaṁ na samanupaśyāmi| so'haṁ subhūte tathāgatatvamasamanupaśyan na parigṛhṇāmi nābhiniveśe| tasmāttarhi subhūte sarvajñatāpyaparigrahā anabhiniveśā| subhūtirāha-sarvajñatāpi bhagavan aparigrahā anabhiniveśeti? mā bhagavan navayānasaṁprasthitāḥ parīttakuśalamūlā bodhisattvā mahāsattvā imaṁ nirdeśaṁ śrutvā utrasiṣuḥ saṁtrasiṣuḥ saṁtrāsamāpatsyante| api tu khalu punarbhagavan ye bodhisattvā mahāsattvā hetusaṁpannāḥ pūrvajinakṛtādhikārā dīrgharātrāvaropitakuśalamūlā bhaviṣyanti, ta imāṁ gambhīrāṁ prajñāpāramitāṁ śrutvā adhimokṣyanti| bhagavānāha-evametatsubhūte, evametat||
atha khalu te kāmāvacarā rūpāvarāśca devaputrā bhagavantametadavocan-gambhīrā bhagavan prajñāpāramitā, durdṛśā duranubodhā| pūrvajinakṛtādhikārā dīrgharātrāvaropitakuśalamūlāste bhagavan sattvā bhaviṣyanti, ya enāṁ gambhīrāṁ prajñāpāramitāmadhimokṣyanti| sacedbhagavaṁstrisāhasramahāsāhasre lokadhātau ye sattvāḥ, te sarve śraddhānusāribhūmau kalpaṁ vā kalpāvaśeṣaṁ vā careyuḥ yaśceha gambhīrāyāṁ prajñāpāramitāyāmekadivasamapi kṣāntiṁ rocayedgaveṣeta cintayettulayedupaparīkṣeta upanidhyāyet, ayameva bhagavaṁstebhyaḥ śreyān| evamukte bhagavāṁstān kāmāvacarān rūpāvacarāṁśca devaputrānāmantrayāmāsa-yadi devaputrāḥ kaścideva kulaputro vā kuladuhitā vā imāṁ gambhīrāṁ prajñāpāramitāṁ śṛṇuyāt, yāvadasya devaputrāḥ kṣiprataraṁ nirvāṇaṁ pratikāṅkṣitavyam, na tveva teṣāṁ śraddhānusāribhūmau kalpaṁ vā kalpāvaśeṣaṁ vā caratām| atha khalu te kāmāvacarā rūpāvacarāśca devaputrā bhagavantametadavocan-mahāpāramiteyaṁ bhagavan yaduta prajñāpāramitā| ityuktvā bhagavataḥ pādau śirasā abhivandya bhagavantaṁ triḥ pradakṣiṇīkṛtya bhagavato'ntikād gamiṣyāma ityārocya prakrāntāḥ| te'vidūraṁ gatvā antarhitāḥ| kāmāvacarāśca devaputrāḥ kāmadhātau prātiṣṭhantaḥ, rūpāvacarāśca devaputrā brahmaloke prātiṣṭhanteti||
āryāṣṭasāhasrikāyāṁ prajñāpāramitāyāmacintyaparivarto nāma trayodaśaḥ||
14 aupamyaparivartaścaturdaśaḥ|
atha khalvāyuṣmān subhūtirbhagavantametadavocat-yo bhagavan bodhisattvo mahāsattvaḥ sahaśravaṇenaiva asyāṁ gambhīrāyāṁ prajñāpāramitāyāmadhimucyate nāvalīyate na saṁlīyate nāvatiṣṭhate na dhandhāyati na vicikitsati na kāṅkṣati, abhinandati ca prajñāpāramitām, sa bhagavan kutaścyutvā kutropapannaḥ? bhagavānāha-yaḥ subhūte bodhisattvo mahāsattvaḥ sahaśravaṇenaiva asyāṁ gambhīrāyāṁ prajñāpāramitāyāmadhimokṣyate nāvaleṣyate na saṁleṣyate nāvasthāsyate na dhandhāyiṣyati na vicikitsiṣyati na kāṅkṣiṣyati, abhinandiṣyati ca darśanaṁ śravaṇaṁ ca, dhārayiṣyati bhāvayiṣyatyenāṁ gambhīrāṁ prajñāpāramitām, prajñāpāramitāpratisaṁyuktāṁśca manasikārānna vihāsyati, na vipṛṣṭhīkariṣyati mānasam, chandaṁ janayiṣyatyudgrahītuṁ dhārayituṁ vācayituṁ paryavāptuṁ pravartayitum, kariṣyatyanubandham, anugamiṣyati dharmabhāṇakaṁ notsrakṣyati| tadyathāpi nāma subhūte taruṇavatsā gaurnotsṛjati vatsam, evameva subhūte yo bodhisattvo mahāsattva enāṁ gambhīrāṁ prajñāpāramitāṁ śrutvā tāvanna prahāsyati dharmabhāṇakaṁ yāvadasyeyaṁ prajñāpāramitā kāyagatā vā bhaviṣyati pustakagatā vā, ayaṁ subhūte bodhisattvo mahāsattvo manuṣyebhya eva cyuto manuṣyeṣvevopapannaḥ||
subhūtirāha-syādbhagavan etaireva guṇaiḥ samanvāgato bodhisattvo mahāsattvo'nyebhyo buddhakṣetrebhyaścyuta ihopapannaḥ? bhagavānāha-syātsubhūte bodhisattvo mahāsattvo'nyebhyo buddhakṣetrebhyo'nyān buddhān bhagavataḥ paryupāsya paripṛcchya paripraśnīkṛtya tebhyaścyuta ihopapannaḥ, etaireva guṇaiḥ samanvāgato veditavyaḥ| punaraparaṁ subhūte yo bodhisattvo mahāsattvastuṣitebhyo devebhyaścyuta ihopapannaḥ, so'pyetaireva guṇaiḥ samanvāgato veditavyaḥ| yena maitreyo bodhisattvo mahāsattvaḥ paryupāsitaḥ paripṛṣṭaḥ paripṛcchitaḥ paripraśnīkṛtaḥ imāṁ prajñāpāramitāmārabhya, so'pyetaireva guṇaiḥ samanvāgato veditavyaḥ| yena khalu punaḥ subhūte bodhisattvena mahāsattvena pūrvāntata iyaṁ gambhīrā prajñāpāramitā śrutā, na tu paripṛṣṭā bhavet, na paripṛcchitā na paripraśnīkṛtā, tasya punarapi manuṣyeṣvevopapannasya asyāṁ gambhīrāyāṁ prajñāpāramitāyāṁ bhāṣyamāṇāyāṁ bhavati kāṅkṣāyitatvam, bhavati dhandhāyitatvam, bhavati cittasyāvalīnatā, veditavyametatsubhūte, ayaṁ bodhisattvaḥ pūrvāntato'pyaparipṛcchakajātīyo'bhūt| tatkasya hetoḥ? tathā hi asyāṁ asyāṁ gambhīrāyāṁ prajñāpāramitāyāṁ bhāṣyamāṇāyāṁ bhavati kāṅkṣāyitatvam, bhavati dhandhāyitatvam, bhavati cittasyāvalīnateti||
punaraparaṁ subhūte yena bodhisattvena mahāsattveneyaṁ gambhīrā prajñāpāramitā pūrvāntato'pi śrutā bhavati, paryupāsitā paripṛṣṭā paripṛcchitā paripraśnīkṛtā ca bhavati, ekaṁ vā dinaṁ dve vā trīṇi vā catvāri vā pañca vā dināni, tasya tāvatkālikī śraddhā bhavati, saṁhriyate ca, punarevāsaṁhāryā ca bhavati paripṛcchayā| tatkasya hetoḥ? evaṁ hyetatsubhūte bhavati-yena pūrvaṁ na saṁparipṛṣṭā bhavatīyaṁ prajñāpāramitā, na saṁparipṛcchitā, na saṁparipraśnīkṛtā, na cānuvartitā bhavati, tasya kaṁcitkālaṁ chando'nuvartate asyāṁ gambhīrāyāṁ prajñāpāramitāyāṁ śravaṇāya, kaṁcitkālaṁ chando na bhavati| sa punarevotkṣipyate'vasīdati| tasya calācalā buddhirbhavati| tūlapicūpamaśca sa bhavati| so'yaṁ bodhisattvo'cirayānasaṁprasthito veditavyaḥ| navena yānenāgataḥ sa bodhisattvastāṁ śraddhāṁ taṁ prasādaṁ taṁ chandaṁ prahāsyati, yadutaināṁ gambhīrāṁ prajñāpāramitāṁ nānugrahīṣyati nānuvartiṣyate nānuparivārayiṣyati| tasya dvayorbhūmyoranyatarā bhūmiḥ pratikāṅkṣitavyā-śrāvakabhūmirvā pratyekabuddhabhūmirvā| tadyathāpi nāma subhūte mahāsamudragatāyāṁ nāvi bhinnāyāṁ te tatra kāṣṭhaṁ vā na gṛhṇanti phalakaṁ vā, mṛtaśarīraṁ vā nādhyālambante, veditavyametat-aprāptā evaite pāramudake kālaṁ kariṣyantīti| ye khalu punaḥ subhūte mahāsamudragatāyāṁ nāvi bhinnāyāṁ tatra kāṣṭhaṁ vā gṛhṇanti phalakaṁ vā, mṛtaśarīraṁ vā adhyālambante, veditavyametatsubhūte-naite udake kālaṁ kariṣyanti, svastinā anantarāyeṇa pāramuttariṣyanti, akṣatāścānupahatāśca sthale sthāsyantīti| evameva subhūte yo bodhisattvaḥ śraddhāmātrakeṇa prasādamātrakeṇa premamātrakeṇa chandamātrakeṇa samanvāgataḥ sa ca prajñāpāramitāṁ nādhyālambate, veditavyametatsubhūte antaraivaiṣa vyadhvani vyavasādamāpatsyate, aprāpta eva sarvajñatāṁ śrāvakatve pratyekabuddhatve vā sthāsyatīti| yeṣāṁ khalu punaḥ subhūte bodhisattvānāṁ mahāsattvānāmasti śraddhā, asti kṣāntiḥ, asti ruciḥ, asti chandaḥ, asti vīryam, astyapramādaḥ, astyadhimuktiḥ, astyadhyāśayaḥ, asti tyāgaḥ, asti gauravam, asti prītiḥ, asti prāmodyam, asti prasādaḥ, asti prema, astyanikṣiptadhuratā anuttarāṁ samyaksaṁbodhimabhisaṁboddhum, te ca prajñāpāramitāmadhyālambante| evaṁ teṣāṁ sā śraddhā sā kṣāntiḥ sā rūciḥ sa cchandaḥ tadvīryaṁ so'pramādaḥ sādhimuktiḥ so'dhyāśayaḥ sa tyāgaḥ tadgauravaṁ sā prītiḥ tatprāmodyaṁ sa prasādaḥ tatprema sā anikṣiptadhuratā anuttarāṁ samyaksaṁbodhimabhisaṁboddhum| te ca prajñāpāramitāṁ prāpya sarvajñatāyāṁ sthāsyanti| tadyathāpi nāma subhūte strī va puruṣo vā aparipakvena ghaṭenodakaṁ parivahet, veditavyametatsubhūte-nāyaṁ ghaṭaściramanuvartsyate, kṣiprameva paribhetsyate, pravileṣyate iti| tatkasya hetoḥ? yathāpi nāma tadaparipakvatvāddhaṭasya, sa bhūmiparyavasāna eva bhaviṣyatīti| evameva subhūte kiṁcāpi bodhisattvasya asti śraddhā asti kṣāntiḥ asti rūciḥ asti chandaḥ asti vīryam astyapramādaḥ, astyadhimuktiḥ astyadhyāśayaḥ asti tyāgaḥ|
asti gauravam, asti prītiḥ asti prāmodyam, asti prasādaḥ, asti prema, astyanikṣiptadhuratā anuttarāṁ samyaksaṁbodhimabhisaṁboddhum| sa ca prajñāpāramitayā upāyakauśalyena ca aparigṛhīto bhavati, veditavyametatsubhūte ayaṁ bodhisattvo'ntarā vyadhvani vyavasādamāpatsyata iti| kaśca subhūte bodhisattvasyāntarā vyadhvani vyavasādaḥ- śrāvakabhūmirvā pratyekabuddhabhūmirvā? tadyathāpi nāma subhūte strī vā puruṣo vā suparipakvena ghaṭena nadīto vā sarasto vā taḍāgato vā udapānādvā tato'nyebhyo vā udakādhārebhya udakaṁ parivahet, tasya tadudakaṁ parivahato veditavyametatsubhūte svastinā anantarāyeṇa ayaṁ ghaṭo gṛhaṁ gamiṣyatīti| tatkasya hetoḥ? yathāpi nāma suparipakvatvāddhaṭasya| evameva subhūte yasya bodhisattvasya asti śraddhā asti kṣāntiḥ asti ruciḥ asti chandaḥ, asti vīryam, astyapramādaḥ, astyadhimuktiḥ astyadhyāśayaḥ, asti tyāgaḥ, asti gauravam, asti prītiḥ asti prāmodyam, asti prasādaḥ, asti premaḥ astyanikṣiptadhuratā anuttarāṁ samyaksaṁbodhimabhisaṁboddhum| sa ca prajñāpāramitayā upāyakauśalyena ca parigṛhīto bhavati| veditavyametatsubhūte nāyaṁ bodhisattvo mahāsattvo'ntarā vyadhvani vyavasādamāpatsyate| akṣato'nupahataḥ sarvajñatāyāṁ sthāsyatīti| tadyathāpi nāma subhūte duṣprajñajātīyaḥ puruṣaḥ sāmudrikāṁ nāvamanākoṭitāmaparikarmakṛtāṁ cirabandhanabaddhāmudake'vatārya samāropitabhāṇḍāṁ paripūrṇāṁ bhārārtāmabhirūḍhaḥ syāt, veditavyametatsubhūte-evaṁdharmeyaṁ naurbhaviṣyati, yaduta udake'saṁtīrṇabhāṇḍaiva saṁsatsyatīti| tasyānyena bhāṇḍaṁ bhaviṣyati, anyena sā naurvipatsyate iti|
evaṁ sa sārthavāho'nupāyakuśalo dauṣprajñena mahatā arthaviyogena samanvāgato bhaviṣyati, mahataśca ratnākarātparihīṇo bhaviṣyatīti| evameva subhūte kiṁcāpi bodhisattvasya asti śraddhā asti kṣāntiḥ, asti ruciḥ asti chandaḥ, asti vīryam, astyapramādaḥ, astyadhimuktiḥ astyadhyāśayaḥ, asti tyāgaḥ, asti gauravam, asti prītiḥ, asti prāmodyam, asti prasādaḥ, asti prema, astyanikṣiptadhuratā anuttarāṁ samyaksaṁbodhimabhisaṁboddhum, sa ca prajñāpāramitayā upāyakauśalyena ca virahito bhavati, veditavyametatsubhūte aprāpta evāyaṁ bodhisattvaḥ sarvajñatāratnākaramantarā saṁsatsyati, vyavasādamāpatsyate, mahataḥ svārthātparihīṇo bhaviṣyati, mahataśca parārtharatnarāśeḥ parihīṇo bhaviṣyati, yaduta sarvajñatāmahārtharatnākarātparihīṇatvāditi| kā punaḥ subhūte bodhisattvasya antarā vyadhvani saṁsīdanā? yaduta śrāvakabhūmirvā pratyekabuddhabhūmirvā| tadyathāpi nāma subhūte paṇḍitajātīyaḥ sārthavāhaḥ sāmudrikāṁ nāvaṁ subaddhāṁ bandhayitvā svākoṭitāmākoṭayitvā suparikarmakṛtāṁ kṛtvā udake'vatārya bhāṇḍamāropya pūrṇāṁ kṛtvā samaṁ yojayitvā yuktena vātenābhipretāṁ diśamanupūrveṇa gacchet, tatastadyānamiti, veditavyametatsubhūte neyaṁ naurudake saṁsatsyati| gamiṣyatīyaṁ naustaṁ pradeśaṁ yatrānayā gantavyam| mahālābhena cāyaṁ sārthavāhaḥ saṁyokṣyate yaduta laukikai ratnairiti| evameva subhūte yasya bodhisattvasya mahāsattvasya asti śraddhā asti kṣāntiḥ asti ruci chandaḥ asti vīryam, astyapramādaḥ astyadhimuktiḥ, astyādhyāśayaḥ, asti tyāgaḥ, asti gauravam, asti prītiḥ asti prāmodyam, asti prasādaḥ, asti prema, astyanikṣiptadhuratā anuttarāṁ samyaksaṁbodhimabhisaṁboddhum, sa ca prajñāpāramitayā parigṛhīta upāyakauśalyena cāvirahito bhavati, veditavyametatsubhūte nāyaṁ bodhisattvo mahāsattvo'ntarā vyadhvani saṁsatsyati, na vyavasādamāpatsyate, sthāsyatyayaṁ bodhisattvo mahāsattvo'nuttarāyāṁ samyaksaṁbodhau| tatkasya hetoḥ? evaṁ hyetatsubhūte bhavati-yato'sya bodhisattvasya mahāsattvasya asti śraddhā, asti kṣāntiḥ, asti ruciḥ, asti chandaḥ, asti vīryam, astyapramādaḥ, astyadhimuktiḥ astyadhyāśayaḥ, asti tyāgaḥ, asti gauravam, asti asti prītiḥ, asti prāmodyam, asti prasādaḥ, asti prema, astyanikṣiptadhuratā anuttarāṁ samyaksaṁbodhimabhisaṁboddhum| ete cāsya dharmāḥ prajñāpāramitayā parigṛhītā upāyakauśalyena cāvirahitā na śrāvakabhūmiṁ na pratyekabuddhabhūmiṁ vā pratipatsyante| api tu yena sarvajñatā, tenaite dharmā abhimukhāḥ saṁprasthitāḥ tato'syā anuttarāyāḥ samyaksaṁbodherabhisaṁbodhāya bhaviṣyantīti|
tadyathāpi nāma subhūte kaścideva puruṣo jīrṇo vṛddho mahallakaḥ saviṁśativarṣaśatiko jātyā bhavet, tasya kaścideva śarīre vyādhirutpadyeta vātato vā pittato vā śleṣmato vā saṁnipātato vā| takiṁ manyase subhūte api nu sa puruṣo'parigṛhīto mañcāduttiṣṭhet ? subhūtirāha-no hīdaṁ bhagavan| bhagavānāha-sacetpunaḥ subhūte sa puruṣo mañcāduttiṣṭhet, atha ca punarna pratibalo'rdhakrośāntaramapi prakramitum| sa tayā jarayā tena ca vyādhinā kṣapito yadyapi mañcāduttiṣṭhet, tathāpi punarapratibalaḥ sa puruṣaḥ prakramaṇāya| evameva subhūte kiṁcāpi bodhisattvasya asti śraddhā, asti kṣāntiḥ, asti ruciḥ, asti chandaḥ, asti vīryam, astyapramādaḥ, astyadhimuktiḥ, astyadhyāśayaḥ, asti tyāgaḥ, asti gauravam, asti prītiḥ, asti prāmodyam, asti prema, astyanikṣiptadhuratā anuttarāṁ samyaksaṁbodhimabhisaṁboddhum| sa ca prajñāpāramitayā aparigṛhīta upāyakauśalyena ca virahito bhavati, kiṁcāpi saṁprasthito'nuttarāṁ samyaksaṁbodhimabhisaṁboddhum| atha ca punaḥ subhūte evaṁ veditavyam-ayaṁ bodhisattvo'ntarā vyadhvani saṁsatsyati, vyavasādamāpatsyate, yaduta śrāvakabhūmau vā pratyekabuddhabhūmau vā sthāsyatīti| tatkasya hetoḥ? yathāpi nāma prajñāpāramitayā aparigṛhītatvādupāyakauśalyena ca virahitatvāt| tadyathāpi nāma subhūte sa eva puruṣo jīrṇo vṛddho mahallakaḥ saviṁśativarṣaśatiko jātyā bhavet, tasya śarīre kaścideva vyādhirūtpadyeta vātato vā pittato vā śleṣmato vā saṁnipātato vā, sa ca mañcāduttiṣṭhet| tamenaṁ dvau balavantau puruṣau vāmadakṣiṇābhyāṁ pārśvābhyāṁ svadhyālambitamadhyālambya suparigṛhītaṁ parigṛhya evaṁ vadetām-gaccha tvaṁ bhoḥ puruṣa yenākāṅkṣasi yāvaccākāṅkṣasi gantum, anuparigṛhītastvamāvābhyām, na tavāntarāmārge patanabhayaṁ bhaviṣyati, yāvanna tvaṁ tadadhiṣṭhānamanuprāpto bhaviṣyasi, yatra tvayā gantavyamiti| evameva subhūte yasya bodhisattvasya mahāsattvasya asti śraddhā, asti kṣāntiḥ, asti ruciḥ asti chandaḥ, asti vīryam, astyapramādaḥ, astyadhimuktiḥ, astyadhyāśayaḥ, asti tyāgaḥ, asti gauravam, asti prītiḥ, asti prāmodyam, asti prasādaḥ, asti prema astyanikṣiptadhuratā anuttarāṁ samyaksaṁbodhimabhisaṁboddhum, sa ca prajñāpāramitayā anuparigṛhīto bhavati, upāyakauśalyasamanvāgataśca bhavati| veditavyametatsubhūte nāyaṁ bodhisattvo mahāsattvo'ntarā vyadhvani saṁsatsyati, na vyavasādamāpatsyate, pratibalo'yaṁ bodhisattvo mahāsattvastatsthānamanuprāptuṁ yadutānuttaraṁ samyaksaṁbodhisthānamiti||
āryāṣṭasāhasrikāyāṁ prajñāpāramitāyāmaupamyaparivarto nāma caturdaśaḥ||
15 devaparivartaḥ pañcadaśaḥ|
atha khalvāyuṣmān subhūtirbhagavantametadavocat-ādikarmikeṇa bhagavan bodhisattvena mahāsattvena kathaṁ prajñāpāramitāyāṁ sthātavyaṁ kathaṁ śikṣitavyam? evamukte bhagavānāyuṣmantaṁ subhūtimetadavocat-iha subhūte ādikarmikeṇa bodhisattvena mahāsattvena prajñāpāramitāyāṁ śikṣitukāmena kalyāṇamitrāṇi sevitavyāni bhaktavyāni paryupāsitavyāni| yānyenaṁ prajñāpāramitāyāmavavadiṣyanti anuśāsiṣyanti, yāni cāsmai prajñāpāramitāyā arthamupadekṣyanti, tānyeva cāsya subhūte bodhisattvasya mahāsattvasya kalyāṇamitrāṇi veditavyāni| evaṁ cāsmai prajñāpāramitāyā arthamupadekṣyanti-ehi tvaṁ kulaputra dānapāramitāyāṁ yojamāpadyasva, evaṁ śīlapāramitāyāṁ kṣāntipāramitāyāṁ vīryapāramitāyāṁ dhyānapāramitāyāṁ prajñāpāramitāyāṁ yogamāpadyasva| yadyadeva tvaṁ kulaputra dānaṁ dadāsi, tatsarvamanuttarāyāṁ samyaksaṁbodhau pariṇāmaya| mā ca tvaṁ kulaputra anuttarāṁ samyaksaṁbodhiṁ rūpataḥ parāmṛkṣaḥ, evaṁ mā vedanāto mā saṁjñāto mā saṁskārebhyaḥ| mā ca tvaṁ kulaputra anuttarāṁ samyaksaṁbodhiṁ vijñānataḥ parāmṛkṣaḥ| tatkasya hetoḥ? aparāmṛṣṭā hi kulaputra sarvajñatā| evaṁ yadyadeva tvaṁ kulaputra śīlaṁ rakṣasi..........peyālaṁ..............yadyadeva tvaṁ kulaputra kṣāntyā saṁpādayasi, yadyadeva tvaṁ kulaputra vīryamārabhase, yadyadeva tvaṁ kulaputra dhyānaṁ samāpadyase, yadyadeva tvaṁ kulaputra prajñāyāṁ parijayaṁ karoṣi, tatsarvamanuttarāyāṁ samyaksaṁbodhau pariṇāmaya| mā ca tvaṁ kulaputra anuttarāṁ samyaksaṁbodhiṁ rūpataḥ parāmṛkṣaḥ| evaṁ mā vedanāto mā saṁjñāto mā saṁskārebhyaḥ| mā ca tvaṁ kulaputra anuttarāṁ samyaksaṁbodhiṁ vijñānataḥ parāmṛkṣaḥ| tatkasya hetoḥ? aparāmṛṣṭā hi kulaputra sarvajñatā| mā ca tvaṁ kulaputra śrāvakabhūmau vā pratyekabuddhabhūmau vā spṛhāṁ kārṣīriti| evaṁ hi subhūte ādikarmiko bodhisattvo mahāsattvo'nupūrveṇa kalyāṇamitraiḥ prajñāpāramitāyāmavatārayitavyaḥ||
subhūtirāha-duṣkarakārakā bhagavan bodhisattvāḥ mahāsattvāḥ, ye'nuttarāṁ samyaksaṁbodhimabhisaṁboddhuṁ saṁprasthitāḥ| evaṁrūpaṁ dānamāgamya, evaṁrūpaṁ śīlam, evaṁrūpāṁ kṣāntim, evaṁrūpaṁ vīryam, evaṁrūpaṁ dhyānam, evaṁrūpāṁ prajñāmāgamya svādhīne'pi parinirvāṇe necchanti parinirvātum| api tu paramaduḥkhitaṁ sattvadhātumabhisamīkṣya anuttarāṁ samyaksaṁbodhimabhisaṁboddhukāmāḥ saṁsārānnotrasyanti| evamukte bhagavānāyuṣmantaṁ subhūtimetadavocat-evametatsubhūte, evametat| duṣkarakārakāḥ subhūte bodhisattvā mahāsattvāḥ ye lokahitāya saṁprasthitāḥ, lokasukhāya lokānukampāyai saṁprasthitāḥ, lokasya trāṇaṁ bhaviṣyāmaḥ, lokasya śaraṇaṁ bhaviṣyāmaḥ, lokasya layanaṁ bhaviṣyāmaḥ, lokasya parāyaṇaṁ bhaviṣyāmaḥ, lokasya dvīpāṁ bhaviṣyāmaḥ, lokasyālokā bhaviṣyāmaḥ, lokasya pariṇāyakā bhaviṣyāma, anuttarāṁ samyaksaṁbodhimabhisaṁbudhya lokasya gatirbhaviṣyāmaḥ, ityevaṁrūpamanuttarāyāṁ samyaksaṁbodhau vīryamārabhante| kathaṁ ca subhūte bodhisattvā mahāsattvā anuttarāṁ samyaksaṁbodhimabhisaṁbuddhāḥ santo lokasya trāṇaṁ bhavanti? yāni tāni subhūte saṁsārāvacarāṇi duḥkhāni lokasya, tata enaṁ trāyante, teṣāṁ duḥkhānāṁ prahāṇāya vyāyacchante, vīryamārabhante| evaṁ hi subhūte bodhisattvā mahāsattvā anuttarāṁ samyaksaṁbodhimabhisaṁbuddhāḥ santo lokasya trāṇaṁ bhavanti| kathaṁ ca subhūte bodhisattvā mahāsattvā anuttarāṁ samyaksaṁbodhimabhisaṁbuddhā santo lokasya śaraṇaṁ bhavanti? ye subhūte sattvā jātidharmiṇo jarādharmiṇo vyādhidharmiṇo maraṇadharmiṇaḥ śokaparidevaduḥkhadaurmanasyopāyāsadharmiṇaḥ sattvāḥ tān sarvān jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsebhyaḥ parimocayanti| evaṁ hi subhūte bodhisattvā mahāsattvā anuttarāṁ samyaksaṁbodhimabhisaṁbuddhāḥ santo lokasya śaraṇaṁ bhavanti|
kathaṁ ca subhūte bodhisattvā mahāsattvā anuttarāṁ samyaksaṁbodhimabhisaṁbuddhāḥ santo lokasya layanaṁ bhavanti? yatsubhūte tathāgatā arhantaḥ samyaksaṁbuddhāḥ sattvebhyo'śleṣāya dharmaṁ deśayanti| evaṁ hi subhūte bodhisattvā mahāsattvā anuttarāṁ samyaksaṁbodhimabhisaṁbuddhāḥ santo lokasya layanaṁ bhavanati| subhūtirāha-kathaṁ bhagavan aśleṣo bhavati? bhagavānāha-yaḥ subhūte rūpasyāsaṁbandhaḥ, sa rūpasyāśleṣaḥ| yo rūpasyāśleṣaḥ, sa rūpasyāsaṁbandhaḥ| yo rūpasyāsaṁbandhaḥ, sa rūpasyānutpādo'nirodhaḥ| yo rūpasyānutpādo'nirodhaḥ, sa rūpasyāśleṣaḥ| yo rūpasyāśleṣaḥ, ayaṁ rūpasyāsaṁbandhaḥ, ayaṁ rūpasyāśleṣaḥ| evaṁ vedanāyāḥ saṁjñāyāḥ saṁskārāṇām| yaḥ subhūte vijñānasyāsaṁbandhaḥ, sa vijñānasyāśleṣaḥ| yo vijñānasyāśleṣaḥ, sa vijñānasyāsaṁbandhaḥ| yo vijñānasyāsaṁbandhaḥ, sa vijñānasyānutpādo'nirodhaḥ| yo vijñānasyānutpādo'nirodhaḥ, sa vijñānasyāśleṣaḥ| yo vijñānasyāśleṣaḥ ayaṁ vijñānasyāsaṁbandhaḥ, ayaṁ vijñānasyāśleṣaḥ| evaṁ hi subhūte sarvadharmā asaṁśliṣṭā asaṁbaddhā iti jñānadarśanādaśleṣo bhavati| evaṁ hi subhūte bodhisattvā mahāsattvā anuttarāṁ samyaksaṁbodhimabhisaṁbuddhāḥ santo lokasya layanaṁ bhavanti| kathaṁ ca subhūte bodhisattvā mahāsattvā anuttarāṁ samyaksaṁbodhimabhisaṁbuddhāḥ santo lokasya parāyaṇaṁ bhavanti? yatsubhūte rūpasya pāraṁ na tadrūpam| yathā ca subhūte pāraṁ tathā rūpam| evaṁ vedanā saṁjñā saṁskārāḥ| yatsubhūte vijñānasya pāraṁ na tadvijñānam| yathā ca subhūte pāraṁ tathā vijñānam| yathā ca subhūte rūpam, evaṁ vedanā saṁjñā saṁskārāḥ| vijñānaṁ pāraṁ tathā sarvadharmāḥ| subhūtirāha-yadi bhagavan yathā rūpam, evaṁ vedanā saṁjñā saṁskārāḥ vijñānaṁ pāraṁ tathā sarvadharmāḥ, nanu bhagavan bodhisattvairmahāsattvairabhisaṁbuddhā evaṁ bhavanti sarvadharmāḥ| tatkasya hetoḥ? na hyatra bhagavan kaścidvikalpaḥ| bhagavānāha-evametatsubhūte, evametat| yattatpāraṁ na tatra kaścidvikalpaḥ| avikalpatvātsubhūte bodhisattvairmahāsatvairabhisaṁbuddhā eva bhavanti sarvadharmāḥ| idamapi subhūte paramaduṣkaraṁ bodhisattvānāṁ mahāsattvānām, ya evaṁ ca sarvadharmānupanidhyāyanti, na ca sākṣātkurvanti, na cāvalīyante-evamasmābhirete dharmā abhisaṁboddhavyāḥ, evaṁ ca anuttarāṁ samyaksaṁbodhimabhisaṁbudhya enān dharmān deśayiṣyāmaḥ prakāśayiṣyāma ityupanidhyāyanti| evaṁ hi subhūte bodhisattvā mahāsattvā anuttarāṁ samyaksaṁbodhimabhisaṁbuddhāḥ santo lokasya parāyaṇaṁ bhavanti| kathaṁ ca subhūte bodhisattvā mahāsattvā anuttarāṁ samyaksaṁbodhimabhisaṁbuddhāḥ santo lokasya dvīpā bhavanti? tadyathāpi nāma subhūte ye pradeśā udakaparicchinnā bhavanti nadīṣu vā mahodadhiṣu vā, te ucyante dvīpā iti|
evameva subhūte pūrvāntāparāntaparicchinnaṁ rūpam| evaṁ vedanā saṁjñā saṁskārāḥ| evameva subhūte pūrvāntāparāntaparicchinnaṁ vijñānam| etena subhūte paricchedena sarvadharmāḥ pūrvāntāparāntaparicchinnāḥ| yaśca subhūte sarvadharmāṇāṁ paricchedaḥ, etacchāntam, etatpraṇītam, etatparinirvāṇam, etadyathāvat, etadaviparītam| evaṁ khalu subhūte bodhisattvā mahāsattvā anuttarāṁ samyaksaṁbodhimabhisaṁbuddhāḥ santo lokasya dvīpā bhavanti| kathaṁ ca subhūte bodhisattvā mahāsattvā anuttarāṁ samyaksaṁbodhimabhisaṁbuddhā santo lokasya ālokā bhavanti? iha subhūte bodhisattvā mahāsattvā anuttarāṁ samyaksaṁbodhimabhisaṁbuddhāḥ santo dīrgharātramavidyāṇḍakośapaṭalaparyavanaddhānāṁ sattvānāṁ tamobhibhūtānāṁ prajñayā avabhāsayantaḥ sarvājñānatamondhakāraṁ vidhunvanti| evaṁ khalu subhūte bodhisattvā mahāsattvā anuttarāṁ samyaksaṁbodhimabhisaṁbuddhāḥ santo lokasya ālokā bhavanti| kathaṁ ca subhūte bodhisattvā mahāsattvā anuttarāṁ samyaksaṁbodhimabhisaṁbuddhāḥ santo lokasya pariṇāyakā bhavanti? iha subhūte bodhisattvā mahāsattvā anuttarāṁ samyaksaṁbodhimabhisaṁbuddhāḥ santo rūpasya prakṛtyanutpādānirodhāya dharmaṁ deśayanti| evaṁ vedanāyāḥ saṁjñāyāḥ saṁskārāṇām| vijñānasya prakṛtyanutpādānirodhāya dharmaṁ deśayanti| pṛthagjanadharmāṇāmapi prakṛtyanutpādānirodhāya dharmaṁ deśayanti| śrāvakadharmāṇāmapi prakṛtyanutpādānirodhāya dharmaṁ deśayanti| pratyekabuddhadharmāṇāmapi prakṛtyanutpādānirodhāya dharmaṁ deśayanti| bodhisattvadharmāṇāmapi prakṛtyanutpādānirodhāya dharmaṁ deśayanti| buddhadharmāṇāmapi prakṛtyanutpādānirodhāya dharmaṁ deśayanti| sarvadharmāṇāmapi prakṛtyanutpādānirodhāya dharmaṁ deśayanti| evaṁ khalu subhūte bodhisattvā mahāsattvā anuttarāṁ samyaksaṁbodhimabhisaṁbuddhāḥ santo lokasya pariṇāyakā bhavanti| kathaṁ ca subhūte bodhisattvā mahāsattvā anuttarāṁ samyaksaṁbodhimabhisaṁbuddhāḥ santo lokasya gatirbhagavanti? iha subhūte bodhisattvā mahāsattvā anuttarāṁ samyaksaṁbodhimabhisaṁbuddhāḥ santo lokasya ākāśagatikaṁ rupamiti dharmaṁ deśayanti| evaṁ vedanā saṁjñā saṁskārāḥ| ākāśagatikaṁ vijñānamiti dharmaṁ deśayanti| evameva subhūte sarvadharmā ākāśagatikā anāgatikā agatikā ākāśasamāḥ| yathā ākāśamanāgatamagatamakṛtamavikṛtamanabhisaṁskṛtamasthitamasaṁsthitamavyavasthitamanutpannamaniruddham, evameva subhūte sarvadharmā anāgatā āgatā ākṛtā avikṛtā anabhisaṁskṛtā asthitā asaṁsthitā avyavasthitā anutpannā aniruddhā ākāśakalpatvādavikalpāḥ| tatkasya hetoḥ? yā subhūte rūpasya śūnyatā, na sā āgacchati vā gacchati vā| evaṁ vedanāyāḥ saṁjñāyāḥ saṁskārāṇām| yā subhūte vijñānasya śūnyatā, na sā āgacchati vā gacchati vā| evameva subhūte yā sarvadharmāṇāṁ śūnyatā, na sā āgacchati vā gacchati vā| tatkasya hetoḥ? śūnyatāgatikā hi subhūte sarvadharmāḥ| te tāṁ gatiṁ na vyativartante| ānimittagatikā hi subhūte sarvadharmāḥ| te tāṁ gatiṁ na vyativartante| apraṇihitagatikā hi subhūte sarvadharmāḥ| te tāṁ gatiṁ na vyativartante| anabhisaṁskāragatikā hi subhūte sarvadharmāḥ| te tāṁ gatiṁ na vyativartante| anutpādagatikā hi subhūte sarvadharmāḥ|
te tāṁ gatiṁ na vyativartante| ajātigatikā hi subhūte sarvadharmāḥ| te tāṁ gatiṁ na vyativartante| abhāvagatikā hi subhūte sarvadharmāḥ| te tāṁ gatiṁ na vyativartante| svapnagatikā hi subhūte sarvadharmāḥ| te tāṁ gatiṁ na vyativartante| ātmagatikā hi subhūte sarvadharmāḥ| te tāṁ gatiṁ na vyativartante| aparyantagatikā hi subhūte sarvadharmāḥ| te tāṁ gatiṁ na vyativartante| śāntagatikā hi subhūte sarvadharmāḥ| te tāṁ gatiṁ na vyativartante| nirvāṇagatikā hi subhūte sarvadharmāḥ| te tāṁ gatiṁ na vyativartante| apratyuddhāragatikā hi subhūte sarvadharmāḥ| te tāṁ gatiṁ na vyativartante| anāgatikā hi subhūte sarvadharmāḥ| te tāṁ gatiṁ na vyativartante| agatikā hi subhūte sarvadharmāḥ| te tāṁ gatiṁ na vyativartante| acalagatikā hi subhūte sarvadharmāḥ| te tāṁ gatiṁ na vyativartante| rūpagatikā hi subhūte sarvadharmāḥ| te tāṁ gatiṁ na vyativartante| evaṁ vedanā saṁjñā saṁskārāḥ| vijñānagatikā hi subhūte sarvadharmāḥ| te tāṁ gatiṁ na vyativartante| arhatpratyekabuddhatvānuttarasamyaksaṁbodhigatikā hi subhūte sarvadharmāḥ| te tāṁ gatiṁ na vyativartante| ataśca bodhisattvā mahāsattvā anuttarāṁ samyaksaṁbodhimabhisaṁbuddhā santa ākāśagatikāḥ sarvadharmā iti dharmaṁ deśayanti| evaṁ khalu subhūte bodhisattvā mahāsattvā anuttarāṁ samyaksaṁbodhimabhisaṁbuddhāḥ santo lokasya gatirbhavanti||
subhūtirāha-ke bhagavan imāṁ gambhīrāṁ prajñāpāramitāmājñāsyanti? bhagavānāha-ye subhūte caritāvino bodhisattvā mahāsattvā bhaviṣyanti paurvakāṇāṁ tathāgatānāmarhatāṁ samyaksaṁbuddhānāmantike paripakvakuśalamūlāḥ, te subhūte bodhisattvā veditavyāḥ ye imāṁ gambhīrāṁ prajñāpāramitāmājñāsyanti| subhūtirāha-kiṁsvabhāvā bhagavaṁste bodhisattvā mahāsattvā bhaviṣyanti, ye imāṁ gambhīrāṁ prajñāpāramitāmājñāsyanti? bhagavānāha-vainayikaviviktasvabhāvaste subhūte bodhisattvā mahāsattvā bhaviṣyanti, ya imāṁ gambhīrāṁ prajñāpāramitāmājñāsyanti||
subhūtirāha-kiṁ bhagavan evaṁgatikā eva te bodhisattvā mahāsattvā bhaviṣyanti? enāmeva gatimabhisaṁbudhya sattvānāmenāmeva gatiṁ deśayiṣyanti? evaṁ te sattvānāṁ gatirbhaviṣyanti? evamukte bhagavānāyuṣmantaṁ subhūtimetadavocat-evametatsubhūte, evametat| evaṁgatikā eva te subhūte bodhisattvā mahāsattvā bhaviṣyanti| enāmeva gatimabhisaṁbudhya sattvānām enāmeva gatiṁ deśayiṣyanti| evaṁ te sattvānāṁ gatirbhaviṣyanti| evaṁ hi subhūte bodhisattvā mahāsattvā anuttarāṁ samyaksaṁbodhimabhisaṁbuddhāḥ santo'prameyāṇāmasaṁkhyeyānāṁ sattvānāṁ gatirbhaviṣyanti||
subhūtirāha- duṣkarakārako bhagavan bodhisattvo mahāsattvo yenāyaṁ saṁnāhaḥ saṁnaddhaḥ aprameyānasaṁkhyeyān sattvān parinirvāpayiṣyāmīti| evamukte bhagavānāyuṣmantaṁ subhūtimetadavocat-evametatsubhūte, evametat| duṣkarakārakaḥ sa subhūte bodhisattvo mahāsattvo yenāyaṁ saṁnāhaḥ saṁnaddhaḥ-aprameyānasaṁkhyeyān sattvān parinirvāpayiṣyāmīti| sa khalu punarayaṁ subhūte saṁnāho bodhisattvasya mahāsattvasya mahāsaṁnāhasaṁnaddhasya na rūpasaṁbaddho na rūpasyārthāya saṁbaddhaḥ| evaṁ vedanā saṁjñā saṁskārāḥ| na vijñānasaṁbaddho na vijñānasyārthāya saṁbaddhaḥ| na śrāvakabhūmisaṁbaddho na śrāvakabhūmerarthāya saṁbaddhaḥ| na pratyekabuddhabhūmisaṁbaddho na pratyeka[buddha] bhūmerarthāya saṁbaddhaḥ| nāpi buddhabhūmisaṁbaddho nāpi buddhabhūmerarthāya saṁbaddhaḥ| tatkasya hetoḥ? sarvadharmāsaṁnaddho batāyaṁ subhūte saṁnāho bodhisattvasya mahāsattvasya mahāsaṁnāhasaṁnaddhasya||
subhūtirāha-asya bhagavan bodhisattvasya mahāsattvasya evaṁ mahāsaṁnāhasaṁnaddhasya evaṁ gambhīrārāyāṁ prajñāpāramitāyāṁ caratastrīṇi sthānāni na pratikāṅkṣitavyāni| katamāni trīṇi? yaduta śrāvakabhūmirvā pratyekabuddhabhūmirvā buddhabhūmirvā| evamukte bhagavānāyuṣmantaṁ subhūtimetadavocat-katamaṁ tvaṁ subhūte arthavaśaṁ saṁpaśyannevaṁ vadasi-asya bodhisattvasya mahāsattvasya evaṁmahāsaṁnāhasaṁnaddhasya evaṁ gambhīrāyāṁ prajñāpāramitāyāṁ caratastrīṇi sthānāni na pratikāṅkṣitavyāni| katamāni trīṇi? yaduta śrāvakabhūmirvā pratyekabuddhabhūmirvā buddhabhūmirveti? asthānaṁ subhūte hyetadanavakāśo'sya bodhisattvasya mahāsattvasya evaṁmahāsaṁnāhasaṁnaddhasya evaṁ gambhīrāyāṁ prajñāpāramitāyāṁ carataḥ śrāvakabhūmirvā pratyekabuddhabhūmirvā| api tu buddhabhūmirevāsya pratikāṅkṣitavyā yenāyaṁ sarvasattvānāṁ kṛtaśaḥ saṁnāhaḥ saṁnaddhaḥ||
subhūtirāha-gambhīrā bhagavan prajñāpāramitā| sā na kenacidbhāvayitavyā| tāṁ hi na kaścidbhāvitavān, nāpi kaścidbhāvayati, nāpi kaścidbhāvayiṣyati, nāpiṁ kiṁcidbhāvayitavyam, na kvacidbhāvayitavyam| tatkasya hetoḥ? na hi bhagavan prajñāpāramitāyāṁ na kaściddharmaḥ pariniṣpannaḥ| ākāśabhāvanaiṣā bhagavan yaduta prajñāpāramitābhāvanā| sarvadharmabhāvanaiṣā bhagavan yaduta prajñāpāramitābhāvanā| asaṅgabhāvanaiṣā bhagavan yaduta prajñāpāramitābhāvanā| anantabhāvanaiṣā bhagavan yaduta prajñāpāramitābhāvanā| asadbhāvanaiṣā bhagavan yaduta prajñāpāramitābhāvanā| aparigrahabhāvanaiṣā bhagavan yaduta prajñāpāramitābhāvanā||
evamukte bhagavānāyuṣmantaṁ subhūtimetadavocat-evametatsubhūte, evametat| ato hi subhūte gambhīrāyāḥ prajñāpāramitāyā vihāreṇa viharan bodhisattvo mahāsattvo'vinivartanīya upaparīkṣitavyo'nuttarāyāḥ samyaksaṁbodheḥ-kaccitsubhūte bodhisattvo mahāsattvo'syāṁ gambhīrāyāṁ prajñāpāramitāyāṁ nābhiniveśaṁ karoti| kaccitparabhaṇitāni paramantritāni nābhiniviśate| kaccidbodhisattvo mahāsattvo na parasya śraddhayā gacchati| kaccitsubhūte bodhisattvo mahāsattvo'syāṁ gambhīrāyāṁ prajñāpāramitāyāṁ bhāṣyamāṇāyāṁ nāvalīyate na saṁlīyate na vipṛṣṭhībhavati notrasyati na saṁtrasyati na saṁtrāsamāpadyate, na kāṅkṣati na vicikitsati na dhandhāyate avagāhate'dhimucyate'bhinandati prajñāpāramitāyā darśanaṁ śravaṇaṁ ca| veditavyamidaṁ subhūte pūrvānte'pyanena prajñāpāramitā paripṛṣṭā| tatkasya hetoḥ? tathā hi subhūte gambhīrāyāṁ prajñāpāramitāyāṁ bhāṣyamāṇāyāṁ notrasyati na saṁtrasyati na saṁtrāsamāpadyate||
subhūtirāha-yo bhagavan bodhisattvo mahāsattvo gambhīrāyāṁ prajñāpāramitāyāṁ bhāṣyamāṇāyāṁ notrasyati na saṁtrasyati na saṁtrāsamāpadyate, katamena bhagavan ākāreṇa tena prajñāpāramitā vyavacāritā bhavati? bhagavānāha-sarvajñatānimnayā subhūte saṁtatyā tena bodhisattvena mahāsattvena prajñāpāramitā vyavacāritā bhavati| subhūtirāha-kathaṁ bhagavan sarvajñatānimnā saṁtatirvyavacāritā bhavati? bhagavānāha-ākāśanimnayā subhūte saṁtatyā ākāśapravaṇayā ākāśaprāgbhārayā subhūte saṁtatyā sarvajñatānimnā saṁtatirvyavacāritā bhavati| yā khalu punaḥ subhūte sarvajñatānimnayā saṁtatyā vyavacāraṇā, iyaṁ sā subhūte vyavacāraṇā| tatkasya hetoḥ? aprameyā hi subhūte sarvajñatā, apramāṇā hi subhūte sarvajñatā| yatsubhūte aprameyamapramāṇam, na tadrūpaṁ na vedanā na saṁjñā na saṁskārā na vijñānaṁ na prāptirnābhisamayo nādhigamo na mārgo na mārgaphalaṁ na jñānaṁ na vijñānaṁ notpattirna vināśo notpādo na vyayo na nirodho na bhāvanā na vibhāvanā, nāpi kenacitkṛtaṁ nāpi kutaścidāgataṁ nāpi kvacid gacchati nāpi kvaciddeśe nāpi kvacitpradeśe sthitam, api tu aprameyapramāṇamityevaṁ saṁkhyāṁ gacchati| ākāśāprameyatayā sarvajñatāprameyatā| yā ca aprameyatā, na sā śakyā kenacidabhisaṁboddhum| na rūpeṇa na vedanayā na saṁjñayā na saṁskārairna vijñānena na dānapāramitayā na śīlapāramitayā na kṣāntipāramitayā na vīryapāramitayā na dhyānapāramitayā na prajñāpāramitayā śakyā abhisaṁboddhum| tatkasya hetoḥ? rūpameva hi subhūte sarvajñatā| evaṁ vedanaiva saṁjñaiva saṁskārā eva| vijñānameva hi subhūte sarvajñatā| dānapāramitaiva hi subhūte sarvajñatā| śīlapāramitaiva kṣāntipāramitaiva vīryapāramitaiva dhyānapāramitaiva prajñāpāramitaiva hi subhūte sarvajñatā||
atha khalu śakro devānāmindraḥ sārdhaṁ kāmāvacarairdevaputrairbrahmāpi sahāpatiḥ sārdhaṁ rūpāvacarairdevaputrairyena bhagavāṁstenopasaṁkrāntaḥ| upasaṁkramya bhagavataḥ pādau śirasābhivandya bhagavantaṁ triḥ pradakṣiṇīkṛtya ekānte tasthau| ekānte sthitaśca śakro devendraḥ kāmāvacarairdevaputraiḥ sārdhaṁ brahmāpi sahāpatiḥ rūpāvacarairdevaputraiḥ sārdhaṁ bhagavantametadavocat-gambhīrā bhagavan prajñāpāramitā| duravagāhā bhagavan prajñāpāramitā| durdṛśā bhagavan prajñāpāramitā| duranubodhā bhagavan prajñāpāramitā| idamapyarthavaśaṁ saṁpaśyatastathāgatasyārhataḥ samyaksaṁbuddhasya anuttarāṁ samyaksaṁbodhimabhisaṁbuddhamātrasya bodhimaṇḍe niṣaṇṇasya alpotsukatāyāṁ cittamavanataṁ na dharmadeśanāyām||
evamukte bhagavān śakraṁ devānāmindraṁ kāmāvacarāṁśca devaputrān brahmāṇaṁ ca sahāpatiṁ rūpāvacarāṁśca devaputrānāmantrayate sma-evametaddevaputrāḥ, evametat| gambhīrā bateyaṁ devaputrāḥ prajñāpāramitā| duravagohayaṁ devaputrāḥ prajñāpāramitā| durdṛśeyaṁ devaputrāḥ prajñāpāramitā| duranubodheyaṁ devaputrāḥ prajñāpāramitā| idamapyarthavaśaṁ saṁpaśyatastathāgatasyārhataḥ samyaksaṁbuddhasya anuttarāṁ samyaksaṁbodhimabhisaṁbuddhamātrasya bodhimaṇḍe niṣaṇṇasya alpotsukatāyāṁ cittamavanataṁ na dharmadeśanāyām-gambhīro batāyaṁ mayā dharmo'bhisaṁbuddha iti, yatra na kaścidabhisaṁbuddho na kaścidabhisaṁbhotsyate na kaścidabhisaṁbudhyate| iyaṁ sā dharmasya gambhīratā| ākāśagambhīratayā gambhīro'yaṁ dharmaḥ| ātmagambhīratayā gambhīro'yaṁ dharmaḥ| sarvadharmānāgamanatayā gambhīro'yaṁ dharmaḥ| sarvadharmāgamanatayā gambhīro'yaṁ dharmo mayābhisaṁbuddha iti||
evamukte śakro devānāmindraḥ kāmāvacarāśca devaputrāḥ brahmāpi sahāpatiḥ rūpāvacarāśca devaputrā bhagavantametadavocan-āścaryaṁ bhagavan, adbhutaṁ sugata| sarvalokavipratyanīko'yaṁ dharmo deśyate| anugrahāya ca bhagavan dharmāṇāmayaṁ dharmo deśyate| udgrahe ca lokaścaratīti||
āryāṣṭasāhasrikāyāṁ prajñāpāramitāyāṁ devaparivarto nāma pañcadaśaḥ||
16 tathatāparivartaḥ ṣoḍaśaḥ|
atha khalvāyuṣmān subhūtirbhagavantametadavocat-sarvadharmānupalambho batāyaṁ bhagavan dharmo deśyate| nāyaṁ bhagavan dharmaḥ kvacitpratihanyate| apratihatalakṣaṇo batāyaṁ bhagavan dharmaḥ ākāśasamatayā sarvapadānupalabdhitaḥ| apratimalakṣaṇo batāyāṁ bhagavan dharmo'dvitīyatvāt| apratilakṣaṇo batāyaṁ bhagavan dharmo niṣpratyarthikatvāt| apado batāyaṁ bhagavan dharmo'nabhinirvṛttatvāt| anutpādo batāyaṁ bhagavan dharmaḥ sarvopapatyanupapattitvāt| apatho batāyaṁ bhagavan dharmaḥ sarvapathānupalabdhitvāt||
atha khalu devānāmindro brahmā sahāpatiste ca kāmāvacarā rūpāvacarāśca devaputrā bhagavantametadavocan-anujāto batāyaṁ bhagavan bhagavataḥ śrāvaka āryasubhūtiḥ sthaviraḥ| tatkasya hetoḥ? tathā hi bhagavan yaṁ yameva ayamāryasubhūtiḥ sthaviro dharmaṁ deśayati, taṁ tameva dharmaṁ śūnyatāmārabhya deśayati||
atha khalvāyuṣmān subhūtiḥ śakraṁ devānāmindraṁ brahmāṇaṁ ca sahāpatiṁ tāṁśca kāmāvacarān rūpāvacarāṁśca devaputrānāmantrayate sma-yaddevaputrā evaṁ vadatha-anujāto'yaṁ subhūtiḥ sthavirastathāgatasyeti| ajātatvātsubhūtiḥ sthaviro'nujātastathāgatasya| anujātastathatāṁ subhūtiḥ sthavirastathāgatasya| yathā tathāgatatathatā anāgatā agatā, evaṁ hi subhūtitathatā anāgatā agatā| evaṁ hi subhūtiḥ sthavirastathāgatatathatāmanujātaḥ| ādita eva subhūtiḥ sthavirastathāgatatathatāmanujātaḥ| tatkasya hetoḥ? yā hi tathāgatatathatā, sā sarvadharmatathatā| yā sarvadharmatathatā, sā tathāgatatathatā| yā ca tathāgatatathatā, yā ca sarvadharmatathatā, saiva subhūteḥ sthavirasya tathatā| tāṁ tathatāmanujātaḥ subhūtiḥ sthaviraḥ| ato'nujātastathāgatasya| sāpi ca tathatā atathatā| tāṁ tathatāmanujātaḥ| evaṁ hi subhūtiḥ sthavirastathāgatamanujātaḥ| tathāgatasya yā sā tathatāyāḥ sthititā, tayā sthititayā subhūtiḥ sthavirastathāgatamanujātaḥ|
yathā tathāgatatathatā avikārā nirvikārā, avikalpā nirvikalpā, evaṁ hi subhūtitathatā avikārā nirvikārā, avikalpā nirvikalpā| evaṁ hi subhūtiḥ sthavirastayā tathatayā avikāro nirvikāro'vikalpo nirvikalpastathāgatasyānujātaḥ| yathā ca tathāgatatathatā avikārā nirvikārā avikalpā nirvikalpā, na kvacitpratihanyate, evaṁ sarvadharmatathatā avikārā nirvikārā avikalpā nirvikalpā, na kvacitpratihanyate| tatkasya hetoḥ? yā ca tathāgatatathatā, yā ca sarvadharmatathatā, ekaivaiṣā tathatā advayādvaidhīkārā advayatathatā| na kvacittathatā, na kutaścittathatā, na kasyacittathatā| yataḥ sā na kasyacittathatā, tataḥ sā tathatā advayādvaidhīkārā advayatathatā| evaṁ hi subhūtiḥ sthaviro'nujātastathāgatasyākṛtatathatayā| yā ca akṛtatathatā, na sā kadācinna tathatā| yataśca sā na kadācinna tathatā, tataḥ sā tathatā advayādvaidhīkārā advayatathatā| evaṁ hi subhūtiḥ sthaviro'nujātastathāgatam| yathā tathāgatatathatā sarvatra sarvadharmeṣvavikalpā nirvikalpā, evaṁ subhūtitathatā sarvatra sarvadharmeṣvavikalpā nirvikalpā| evameva ca tathāgatatathatayābhinirmitaḥ subhūtiśceti dvayamapyaluptametadabhinnaṁ bhedakānupalabdhitaḥ| evaṁ hi subhūtiḥ sthavirastathāgatamanujātaḥ| yathā tathāgatatathatā nānyatra sarvadharmatathatāyāḥ, evaṁ hi subhūtitathatā nānyatra sarvadharmatathatāyāḥ| yā nānyatra sarvadharmatathatāyāḥ, na sā kasyacinna tathatā| saiva sā tathatā sarvadharmatathatā| tāṁ tathatāṁ subhūtiḥ sthaviro'nanyatathatānugamenopagataḥ| na cātra kaścinna kvacidanugatimupagataḥ| evaṁ hi subhūtiḥ sthavirastathāgatamanujātaḥ| yathā tathāgatatathatā nātītā na anāgatā na pratyutpannā, evaṁ sarvadharmatathatā nātītā nānāgatā na pratyutpannā|
evaṁ hi subhūtiḥ sthavirastāṁ tathatāmanujātastathāgatamanujāta ityucyate| tathāgatatathatayāpi hyanugatastathatāṁ tathāgatatathatayā atītatathatāmanugataḥ| atītatathatayā tathāgatatathatāmanugataḥ| tathāgatatathatayā anāgatatathatāmanugataḥ| anāgatatathatayā tathāgatatathatāmanugataḥ| tathāgatatathatayā pratyutpannatathatāmanugataḥ| pratyutpannatathatayā tathāgatatathatāmanugataḥ| tathāgatatathatayā atītānāgatapratyutpannatathatāmanugataḥ| atītānāgatapratyutpannatathatayā tathāgatatathatāmanugataḥ| iti hi subhūtitathatā ca atītānāgatapratyutpannatathatā ca tathāgatatathatā ca advayametadadvaidhīkāram| evaṁ sarvadharmatathatā ca subhūtitathatā ca advayametadadvaidhīkāram| yaiva ca bhagavato bodhisattvabhūtasya tathatā, saiva bhagavato'nuttarāṁ samyaksaṁbodhimabhisaṁbuddhasya tathatā| iyaṁ sā tathatā, yayā tathatayā bodhisattvo mahāsattvo'nuttarāṁ samyaksaṁbodhimabhisaṁbuddhaḥ san tathāgata iti nāmadheyaṁ labhate| asyāṁ khalu punastathātagatathatāyāṁ nirdiśyamānāyāmiyaṁ mahāpṛthivī tasyāṁ velāyāṁ ṣaḍvikāramaṣṭādaśamahānimittamakampat, prākampat, saṁprākampat, acalat prācalat saṁprācalat, avedhat prāvedhat saṁprāvedhat, araṇat prāraṇat saṁprāraṇat, akṣubhyat prākṣubhyat saṁprākṣubhyat, agarjat prāgarjat saṁprāgarjat tathāgatasyaivānuttarāṁ samyaksaṁbodhimabhisaṁbudhyamānasyeti| punaraparaṁ subhūtiḥ sthavirastān devaputrānāmantrayate sma-evaṁ hi devaputrāḥ subhūtiḥ sthavirastathāgatamanujātaḥ||
punaraparaṁ subhūtiḥ sthaviro na rūpamanujāto na vedanāṁ na saṁjñāṁ na saṁskārān na vijñānamanujāto na srotaāpattiphalamanujāto na sakṛdāgāmiphalaṁ na anāgāmiphalaṁ na arhattvaphalamanujāto na pratyekabuddhatvamanujāto na buddhatvamanujātaḥ| tatkasya hetoḥ? tathā hi te dharmā na saṁvidyante nopalabhyante yairanujāyeta, ye cānujāyeran| evaṁ hi subhūtiḥ sthavirastathāgatamanujātaḥ||
atha khalvāyuṣmān śāriputro bhagavantametadavocat-gambhīracaryeyaṁ bhagavan yaduta tathatā| evamukte bhagavānāyuṣmantaṁ śāriputrametadavocat-evametacchāriputra, evametat| gambhīracaryeyaṁ śāriputra yaduta yathatā| asmin khalu punastathatānirdeśe nirdiśyamāne trayāṇāṁ bhikṣuśatānāmanupādāyāsravebhyaścittāni vimuktāni, pañcānāṁ ca bhikṣuṇīśatānāṁ virajo vigatamalaṁ dharmeṣu dharmacakṣurviśuddham, pañcabhiśca devaputrasahasraiḥ pūrvaparikarmakṛtairanutpattikeṣu dharmeṣu kṣāntiḥ pratilabdhā, ṣaṣṭeśca bodhisattvānāmanupādāyāsravebhyaścittāni vimuktāni||
atha khalvāyuṣmān śāriputrasteṣāṁ bodhisattvānāmanupādāyāsravebhyaścittāni vimuktāni viditvā bhagavantametadavocat-ko bhagavan hetuḥ kaḥ pratyayo yadeteṣāṁ bodhisattvānāmanupādāyāsravebhyaścittāni vimuktāni? bhagavānāha-etaiḥ śāriputra bodhisattvaiḥ pañcabuddhaśatāni paryupāsitāni, sarvatra ca dānaṁ dattaṁ śīlaṁ rakṣityaṁ kṣāntyā saṁpāditaṁ vīryamārabdhaṁ dhyānānyutpāditāni| te khalu punarime prajñāpāramitayā aparigṛhītā upāyakauśalyena ca virahitā abhūvan| kiṁcāpi śāriputra eteṣāṁ bodhisattvānāmasti mārgaḥ śūnyatā vā ānimittacaryā vā apraṇihitamanasikāratā vā, atha ca punaretairupāyakauśalyavikalatvādbhūtakoṭiḥ sākṣātkṛtā, śrāvakabhūmau nirjātāḥ, na buddhabhūmau| tadyathāpi nāma śāriputra pakṣiṇaḥ śakuneryojanaśatiko vā dviyojanaśatiko vā triyojanaśatiko vā caturyojanaśatiko vā pañcayojanaśatiko vā ātmabhāvo bhavet| sa trāyastriṁśeṣu deveṣu vartamāno jambūdvīpamāgantavyaṁ manyeta| sa khalu punaḥ śāriputra pakṣī śakunirajātapakṣo vā bhavet, śīrṇapakṣo vā bhavet, chinnapakṣo vā bhavet| sa trāyastriṁśato devanikāyādātmānamutsṛjet-iha jambūdvīpe pratiṣṭhāsyāmīti manyeta| atha tasya pakṣiṇaḥ śakunestataḥ patataḥ ākāśe antarīkṣe sthitasya antarā cittasyaivaṁ bhavet-aho batāhaṁ punareva trāyastriṁśeṣu deveṣu pratiṣṭheyamiti| tatkiṁ manyase śāriputra api nu sa pakṣī śakuniḥ pratibalaḥ punareva trāyastriṁśeṣu deveṣu pratiṣṭhātum? āyuṣmān śāriputra āha-no hīdaṁ bhagavan| bhagavānāha-sacetpunarevaṁ cintayet-aho batāhamakṛto'nupahato jambūdvīpe pratiṣṭheyamiti| tatkiṁ manyase śāriputra api nu sa pakṣī śakunirakṛto'nupahato jambūdvīpe pratiṣṭhet? śāriputra āha-no hīdaṁ bhagavan| kṛtaśca sa bhagavan upahataśca bhavejjambūdvīpe ca patitaḥ san maraṇaṁ vā nigacchet maraṇamātrakaṁ vā duḥkham| tatkasya hetoḥ? evaṁ hyetadbhagavan bhavati-yadasya mahāṁścātmabhāvo bhavati, pakṣau cāsya na bhavataḥ, uccācca prapatati||
evamukte bhagavānāyuṣmantaṁ śāriputrametadavocat-evametacchāriputra, evametat| kiṁ cāpi śāriputra bodhisattvo mahāsattvo'nuttarāyāṁ samyaksaṁbodhau cittānyutpādya gaṅgānadīvālukopamān kalpāṁstiṣṭhan dānaṁ dadyāt, śīlaṁ rakṣet, kṣāntyā saṁpādayet, vīryamārabheta, dhyānāni, samāpadyeta, mahaccāsya prasthānaṁ bhavet, mahāṁścāsya cittotpādo bhavedanuttarāṁ samyaksaṁbodhimabhisaṁboddhum| sacedayaṁ prajñāpāramitayā aparigṛhīta upāyakauśalyena ca virahito bhavet, evaṁ śrāvakabhūmiṁ vā pratyekabuddhabhūmiṁ vā patati||
punaraparaṁ śāriputra bodhisattvo mahāsattvo'tītānāgatapratyutpannānāṁ buddhānāṁ bhagavatāṁ tacchīlaṁ taṁ samādhiṁ tāṁ prajñāṁ tāṁ vimuktiṁ tadvimuktijñānadarśanaṁ samanvāharati, ādhārayati nimittayogena, na sa tathāgatānāmarhatāṁ samyaksaṁbuddhānāṁ śīlaṁ na jānāti na paśyati| na samādhiṁ na prajñāṁ na vimuktiṁ na vimuktijñānadarśanaṁ tathāgatānāmarhatāṁ samyaksaṁbuddhānāṁ jānāti, na paśyati| so'jānannapaśyan śūnyatāyāḥ śabdaṁ śṛṇoti| sa taṁ śabdaṁ nimittīkaroti| taṁ śabdaṁ nimittīkṛtya anuttarāyāṁ samyaksaṁbodhau pariṇāmayitumicchati| tato veditavyametat-sthāsyatyayaṁ śrāvakabhūmau vā pratyekabuddhabhūmau veti| tatkasya hetoḥ? evaṁ hyetacchāriputra bhavati-yatprajñāpāramitayā aparigṛhītaḥ upāyakauśalyena ca virahito bhavati||
śāriputra āha-yathāhaṁ bhagavan bhagavato bhāṣitasyārthamājānāmi-yo bodhisattvaḥ prajñāpāramitayā aparigṛhītaḥ upāyakauśalyena ca virahitaḥ, kiṁcāpi sa bahunāpi puṇyasaṁbhāreṇa yuktaḥ kalyāṇamitravirahitaśca bhavati, saṁśayastasyānuttarāṁ samyaksaṁbodhiṁ prāptum| tasmāttarhi bhagavan bodhisattvena mahāsattvena anuttarāṁ samyaksaṁbodhimabhisaṁboddhukāmena prajñāpāramitā bhāvayitavyā, upāyakuśalena ca bhavitavyam| evamukte bhagavānāyuṣmantaṁ śāriputrametadavocat-evametacchāriputra, evametat| yaḥ śāriputra bodhisattvaḥ prajñāpāramitayā aparigṛhītaḥ, upāyakauśalyena ca virahitaḥ, kiṁcāpi sa bahunā puṇyasaṁbhāreṇa yuktaḥ kalyāṇamitravirahitaśca bhavati, saṁśayastasyānuttarāṁ samyaksaṁbodhiṁ prāptum| tasmāttarhi śāriputra bodhisattvena mahāsattvena anuttarāṁ samyaksaṁbodhimabhisaṁboddhukāmena prajñāpāramitā bhāvayitavyā, upāyakuśalena ca bhavitavyam||
atha khalu śakro devānāmindraḥ sārdhaṁ kāmāvacarairdevaputraiḥ, brahmāpi sahāpatiḥ rūpāvacarairdevaputraiḥ sārdhaṁ bhagavantametadavocat-gambhīrā bhagavan prajñāpāramitā, durabhisaṁbhavā bhagavan anuttarā samyaksaṁbodhiḥ| paramadurabhisaṁbhavā bhagavan anuttarā samyaksaṁbodhirabhisaṁboddhum| atha khalu bhagavāṁstān śakradevendrapramukhān kāmāvacarān devaputrān sahāpatimahābrahmapramukhān rūpāvacarāṁśca devaputrānāmantrayate sma-evametaddevaputrāḥ, evametat| gambhīreyaṁ devaputrāḥ prajñāpāramitā| durabhisaṁbhavā anuttarā samyaksaṁbodhiḥ| paramadurabhisaṁbhavā anuttarā samyaksaṁbodhirabhisaṁboddhuṁ duṣprajñairhīnavīryairhīnādhimuktikairanupāyakuśalaiḥ pāpamitrasaṁsevibhiḥ||
atha khalvāyuṣmān subhūtirbhagavantametadavocat-yadbhagavānevamāha-durabhisaṁbhavā anuttarā samyaksaṁbodhiḥ| paramadurabhisaṁbhavā anuttarā samyaksaṁbodhirabhisaṁboddhumiti, kathaṁ bhagavan durabhisaṁbhavā anuttarā samyaksaṁbodhiḥ? paramadurabhisaṁbhavā anuttarā samyaksaṁbodhirabhisaṁboddhum, yatra na kaścidabhisaṁbudhyate? tatkasya hetoḥ? śūnyatvādbhagavan sarvadharmāṇām| na sa kaściddharmaḥ saṁvidyate yo dharmaḥ śakyo'bhisaṁboddhum| tathā hi bhagavan sarvadharmāḥ śūnyāḥ| yasyāpi bhagavan dharmasya prahāṇāya dharmo deśyate, so'pi dharmo na saṁvidyate| evaṁ yaścābhisaṁbudhyeta anuttarāṁ samyaksaṁbodhim, yaccābhisaṁboddhavyam, yaśca jānīyāt, yacca jñātavyam, sarva ete dharmāḥ śūnyāḥ| anenāpi bhagavan paryāyeṇa mamaivaṁ bhavati-svabhisaṁbhavā anuttarā samyaksaṁbodhirabhisaṁboddhuṁ na durabhisaṁbhaveti| evamukte bhagavānāyuṣmantaṁ subhūtimetadavocat-asaṁbhavatvātsubhūte durabhisaṁbhavā anuttarā samyaksaṁbodhiḥ| asadbhūtatvātsubhūte durabhisaṁbhavā anuttarā samyaksaṁbodhiḥ| avikalpatvātsubhūte durabhisaṁbhavā anuttarā samyaksaṁbodhiḥ| aviṭhapitvātsubhūte durabhisaṁbhavā anuttarā samyaksaṁbodhiḥ| paramadurabhisaṁbhavā anuttarā samyaksaṁbodhirabhisaṁboddhum||
atha khalvāyuṣmān śāriputra āyuṣmantaṁ subhūtimetadavocat-śūnyamityanenāpyāyuṣman subhūte paryāyeṇa durabhisaṁbhavā anuttarā samyaksaṁbodhiḥ| paramadurabhisaṁbhavā anuttarā samyaksaṁbodhirabhisaṁboddhum| tatkasya hetoḥ? na hyāyuṣman subhūte ākāśasyaivaṁ bhavati-ahamanuttarāṁ samyaksaṁbodhimabhisaṁbhotsye iti| evaṁ ca āyuṣman subhūte ime dharmā abhisaṁboddhavyāḥ| tatkasya hetoḥ? ākāśasamā hyāyuṣman subhūte sarvadharmāḥ| yadi cāyuṣman subhūte svabhisaṁbhavā bhavedanuttarā samyaksaṁbodhiḥ, na tvevaṁ gaṅgānadīvālukopamā bodhisattvā vivarterannanuttarāyāḥ samyaksaṁbodheḥ| yasmāttarhyāyuṣman subhūte gaṅgānadīvālukopamā bodhisattvā vivartante'nuttarayāḥ samyaksaṁbodheḥ, tasmādāyuṣman subhūte evaṁ vijñāyate-durabhisaṁbhavā anuttarā samyaksaṁbodhiḥ| paramadubhisaṁbhavā anuttarā samyaksaṁbodhirabhisaṁboddhumiti||
evamukte āyuṣman subhūtirāyuṣmantaṁ śāriputrametadavocat-kiṁ punarāyuṣman śāriputra rūpaṁ vivartate anuttarāyāḥ samyaksaṁbodheḥ? śāriputra āha-no hīdamāyuṣman subhūte| subhūtirāha-kiṁ punarāyuṣman śāriputra anyatra rūpātsa dharmaḥ, yo vivartate'nuttarāyāḥ samyaksaṁbodheḥ? āha-no hīdamāyuṣman subhūte| subhūtirāha-kiṁ punarāyuṣman śāriputra vedanā saṁjñā saṁskārā vijñānaṁ vivartate'nuttarāyāḥ samyaksaṁbodheḥ? āha-no hīdamāyuṣman subhūte| subhūtirāha-kiṁ punarāyuṣman śāriputra anyatra vedanāyāḥ saṁjñāyāḥ saṁskārebhyo'nyatra vijñānāt sa dharmaḥ, yo vivartate'nuttarāyāḥ samyaksaṁbodheḥ? āha-no hīdamāyuṣman subhūte| subhūtirāha-kiṁ punarāyuṣman śāriputra yā rūpatathatā, sā vivartate'nuttarāyāḥ samyaksaṁbodheḥ? āha-no hīdamāyuṣman subhūte| subhūtirāha-kiṁ punarāyuṣman śāriputra yā vedanātathatā saṁjñātathatā saṁskāratathatā, yā vijñānatathatā, sā vivartate'nuttarāyāḥ samyaksaṁbodheḥ? āha-no hīdamāyuṣman subhūte| subhūtirāha-kiṁ punarāyuṣman śāriputra anyatra rūpatathatāyāḥ sa dharmaḥ, yo vivartate'nuttarāyāḥ samyaksaṁbodheḥ? āha-no hīdamāyuṣman subhūte| subhūtirāha-kiṁ punarāyuṣman śāriputra anyatra vedanātathatāyāḥ saṁjñātathatāyāḥ saṁskāratathatāyāḥ, anyatra vijñānatathatāyāḥ sa dharmaḥ, yo vivartate'nuttarāyāḥ samyaksaṁbodheḥ? āha-no hīdamāyuṣman subhūte| subhūtirāha-kiṁ punarāyuṣman śāriputra rūpamabhisaṁbudhyate anuttarāṁ samyaksaṁbodhim? āha-no hīdamāyuṣman subhūte| subhūtirāha-kiṁ punarāyuṣman śāriputra vedanā saṁjñā saṁskārā vijñānamabhisaṁbudhyate anuttarāṁ samyaksaṁbodhim? āha-no hīdamāyuṣman subhūte|
subhūtirāha-kiṁ punarāyuṣman śāriputra anyatra rūpātsa dharmaḥ, yo'nuttarāṁ samyaksaṁbodhimabhisaṁbudhyate? āha-no hīdamāyuṣman subhūte| subhūtirāha-kiṁ punarāyuṣman śāriputra anyatra vedanāyāḥ saṁjñāyāḥ saṁskārebhyaḥ, anyatra vijñānātsa dharmaḥ, yo'nuttarāṁ samyaksaṁbodhimabhisaṁbudhyate? āha-no hīdamāyuṣman subhūte| subhūtirāha-kiṁ punarāyuṣman śāriputra rūpatathatā anuttarāṁ saṁbodhimabhisaṁbudhyate? āha-no hīdamāyuṣman subhūte| subhūtirāha-kiṁ punarāyuṣman śāriputra vedanātathatā saṁjñātathatā saṁskāratathatā vijñānatathatā anuttarāṁ samyaksaṁbodhimabhisaṁbudhyate? āha-no hīdamāyuṣman subhūte| subhūtirāha-kiṁ punarāyuṣman śāriputra anyatra rūpatathatāyāḥ sa dharmaḥ, yo'nuttarāṁ samyaksaṁbodhimabhisaṁbudhyate? āha-no hīdamāyuṣman subhūte| subhūtirāha-kiṁ punarāyuṣman śāriputra anyatra vedanātathatāyāḥ saṁjñātathatāyāḥ saṁskāratathatāyāḥ, anyatra vijñānatathatāyāḥ sa dharmaḥ, yo'nuttarāṁ samyaksaṁbodhimabhisaṁbudhyate? āha-no hīdamāyuṣman subhūte| subhūtirāha-kiṁ punarāyuṣman śāriputra rūpaṁ boddhavyamanuttarāyāṁ samyaksaṁbodhau? āha-no hīdamāyuṣman subhūte| subhūtirāha-kiṁ punarāyuṣman śāriputra vedanā saṁjñā saṁskārā vijñānaṁ boddhavyamanuttarāyāṁ samyaksaṁbodhau? āha-no hīdamāyuṣman subhūte| subhūtirāha-kiṁ punarāyuṣman śāriputra anyatra rūpātsa dharmaḥ, yo boddhavyo'nuttarāyāṁ samyaksaṁbodhau? āha-no hīdamāyuṣman subhūte| subhūtirāha-kiṁ punarāyuṣman śāriputra anyatra vedanāyāḥ saṁjñāyāḥ saṁskārebhyaḥ, anyatra vijñānātsa dharmaḥ yo boddhavyo'nuttarāyāṁ samyaksaṁbodhau ? āha-no hīdamāyuṣman subhūte | subhūtirāha-kiṁ punarāyuṣman śāriputra rūpatathatā boddhavyā anuttarāyāṁ samyaksaṁbodhau? āha-no hīdamāyuṣman subhūte| subhūtirāha-kiṁ punarāyuṣman śāriputra vedanātathatā saṁjñātathatā saṁskāratathatā vijñānatathatā boddhavyā anuttarāyāṁ samyaksaṁbodhau? āha-no hīdamāyuṣman subhūte| subhūtirāha-kiṁ punarāyuṣman śāriputra anyatra rūpatathatāyāḥ sa dharmaḥ, yo boddhavyo'nuttarāyāṁ samyaksaṁbodhau? āha-no hīdamāyuṣman subhūte| subhūtirāha-kiṁ punarāyuṣman śāriputra anyatra vedanātathatāyāḥ saṁjñātathatāyāḥ saṁskāratathatāyāḥ, anyatra vijñānatathatāyāḥ sa dharmaḥ, yo boddhavyo'nuttarāyāṁ samyaksaṁbodhau? āha-no hīdamāyuṣman subhūte| subhūtirāha-takiṁ manyase āyuṣman śāriputra tathatā vivartate anuttarāyāḥ samyaksaṁbodheḥ? āha-no hīdamāyuṣman subhūte|
subhūtirāha-tatkiṁ manyase āyuṣman śāriputra tathatāyāṁ sa dharmaḥ, yo vivartate anuttarāyāḥ samyaksaṁbodheḥ? āha-no hīdamāyuṣman subhūte| subhūtirāha-tatkatamaḥ punarāyuṣman śāriputra sa dharmo yo vivartate anuttarāyāḥ samyaksaṁbodheḥ? yastasyāmeva dharmatāyāṁ sthitaḥ sarvadharmāsthānayogena? katamo vā punaḥ sa śāriputra dharmo yā tathatā? kaccidvā punarāyuṣman śāriputra tathatā vivartiṣyate? āha-no hīdamāyuṣman subhūte| subhūtirāha-evamāyuṣman śāriputra satyataḥ sthitito'nupalabhyamānānāṁ sarvadharmāṇāṁ katamaḥ sa dharmaḥ, yo vivartiṣyate anuttarayāḥ samyaksaṁbodheḥ? evamukte āyuṣmān śāriputra āyuṣmantaṁ subhūtimetadavocat-yayā dharmanayajātyā āyuṣmān subhūtiḥ sthaviro nirdiśati, tayā na sa kaściddharmo yo vivartate'nuttarāyāḥ samyaksaṁbodheḥ| ye ca khalu punarime āyuṣman subhūte trayo bodhisattvayānikāḥ pudgalāstathāgatenākhyātāḥ, eṣāṁ trayāṇāṁ vyavasthānaṁ na bhavati| ekameva hi yānaṁ bhavati yaduta buddhayānaṁ bodhisattvayānaṁ yathā āyuṣmataḥ subhūternirdeśaḥ||
atha khalvāyuṣmān pūrṇo maitrāyaṇīputra āyuṣmantaṁ śāriputrametadavocat-kiṁ punarāyuṣman śāriputra āyuṣmān subhūtiḥ sthaviraḥ ekamapi bodhisattvaṁ nābhyupagacchati śrāvakayānikaṁ vā pratyekabuddhayānikaṁ vā mahāyānikaṁ vā| praṣṭavyastāvadayamāyuṣmān subhūtiḥ sthaviraḥ| atha khalvāyuṣmān śāriputra āyuṣmantaṁ subhūtimetadavocat-kiṁ punastvamāyuṣman subhūte ekamapi bodhisattvaṁ nābhyupagacchasi śrāvakayānikaṁ vā pratyekabuddhayānikaṁ vā mahāyānikaṁ vā? subhūtirāha-kiṁ punarāyuṣman śāriputra yā tathatāyāstathatā, tatra tathatāyāmekamapi bodhisattvaṁ samanupaśyasi śrāvakayānikaṁ vā pratyekabuddhayānikaṁ vā mahāyānikaṁ vā? śāriputra āha-na hyetadāyuṣman subhūte| tathatāpi tāvat tribhirākārairnopalabhyate, prāgeva bodhisattvaḥ| subhūtirāha-kiṁ punarāyuṣman śāriputra tathatā ekenāpyākāreṇopalabhyate? āha-na hyetadāyuṣman subhūte| subhūtirāha-kaccitpunastvamāyuṣman śāriputra tathatāyāmekamapi bodhisattvadharmaṁ samanupaśyasi? āha-na hyetadāyuṣman subhūte| subhūtirāha- evamāyuṣman śāriputra satyataḥ sthititastasya bodhisattvadharmasyānupalabhyamānasya kutastavaivaṁ bhavati-ayaṁ śrāvakayānikaḥ, ayaṁ pratyekabuddhayānikaḥ, ayaṁ mahāyānika iti? evameteṣāmāyuṣman śāriputra bodhisattvānāṁ tathatāyāṁ pravibhāvyamānānāmaviśeṣatāṁ nirviśeṣatāṁ nirnānākaraṇatāṁ śrutvā yasya bodhisattvasya mahāsattvasya cittaṁ nāvalīyate na saṁlīyate na pṛṣṭhībhavati, veditavyametat-niryāsyatyayaṁ bodhisattvo mahāsattvo bodhyā iti||
atha khalu bhagavānāyuṣmantaṁ subhūtimetadavocat-sādhu sādhu subhūte| evametatsubhūte, evametat| pratibhāti te subhūte yathāpi nāma tathāgatānubhāvena buddhādhiṣṭhānenedaṁ vadasi| evameteṣāṁ bodhisattvānāṁ tathatāyāṁ pravibhāvyamānānāmaviśeṣatāṁ nirviśeṣatāṁ nirnānākaraṇatāṁ śrutvā yasya bodhisattvasya mahāsattvasya cittaṁ nāvalīyate na saṁlīyate na pṛṣṭhībhavati, veditavyametat-niryāsyatyayaṁ bodhisattvo mahāsattvo bodhyā iti| atha khalvāyuṣmān śāriputro bhagavantametadavocat-katamayā bhagavan bodhyā niryāsyatyayaṁ bodhisattvo mahāsattvaḥ? bhagavānāha-anuttarayā śāriputra samyaksaṁbodhyā niryāsyatyayaṁ bodhisattvo mahāsattvaḥ||
atha khalvāyuṣmān subhūtirbhagavantametadavocat-anuttarāyāṁ bhagavan samyaksaṁbodhau niryātukāmena bodhisattvena mahāsattvena kathaṁ sthātavyaṁ kathaṁ śikṣitavyam? bhagavānāha-anuttarāyāṁ subhūte samyaksaṁbodhau niryātukāmena bodhisattvena mahāsattvena sarvasattveṣu samaṁ sthātavyam| sarvasattveṣu samaṁ cittamutpādayitavyam| na viṣamacittena pare ālambitavyāḥ| maitracittena pare ālambitavyāḥ| hitacittena pare ālambitavyāḥ| kalyāṇacittena pare ālambitavyāḥ| nihatamānacittena pare ālambitavyāḥ| apratihatacittena pare ālambitavyāḥ| avirhisācittena pare ālambitavyāḥ| aviheṭhanācittena pare ālambitavyāḥ| sarvasattveṣu mātṛsaṁjñāmupasthāya pitṛsaṁjñāṁ putrasaṁjñāṁ duhitṛsaṁjñāṁ copasthāpya pare ālambitavyāḥ| evaṁ hi subhūte bodhisattvena mahāsattvena anuttarāṁ samyaksaṁbodhimabhisaṁboddhukāmena sarvasattvānāmantike sthātavyam, evaṁ śikṣitavyam-sarvasattvānāmahaṁ nātha iti| svayaṁ ca sarvapāpanivṛttau sthātavyam| dānaṁ dātavyaṁ śīlaṁ rakṣitavyaṁ kṣāntyā saṁpādayitavyaṁ vīryamārabdhavyaṁ dhyānaṁ samāpattavyaṁ prajñāyāṁ parijayaḥ kartavyaṁ, anulomapratilomapratītyasamutpādo vyavalokayitavyaḥ, anyeṣāmapi tatra samādāpakena tadvarṇavādinā tatsamanujñena ca bhavitavyam| evaṁ satyeṣu yāvadbodhisattvanyāmāvakrāntau sattvaparipācane ca sthitvā anyeṣāmapi tatra samādāpakena tadvarṇavādinā tatsamanujñena ca bhavitavyam| tasyaivaṁ spṛhayata evaṁ śikṣamāṇasya anāvaraṇaṁ rūpaṁ yāvaddharmasthitiranāvaraṇā bhaviṣyatīti||
āryāṣṭasāhasrikāyāṁ prajñāpāramitāyāṁ tathatāparivarto nāma ṣoḍaśaḥ||
17 avinivartanīyākāraliṅganimittaparivartaḥ saptadaśaḥ|
atha khalvāyuṣmān subhūtirbhagavantametadavocat-avinivartanīyasya bhagavan bodhisattvasya mahāsattvasya ke ākārāḥ, kāni liṅgāni, kāni nimittāni? kathaṁ vā bhagavan vayaṁ jānīyāma ayamavinivartanīyo bodhisattvo mahāsattva iti? bhagavānāha-yā ca subhūte pṛthagjanabhūmiḥ, yā ca śrāvakabhūmiḥ, yā ca pratyekabuddhabhūmiḥ, yā ca buddhabhūmiḥ, iyaṁ tathatābhūmirityucyate| sarvāścaitāstathatāyā advayā advaidhīkārā avikalpā nirvikalpā iti tāṁ tathatāṁ tāṁ dharmatāmavataranti| tathatāyāṁ sthitastathatāṁ na kalpayati na vikalpayati, evamavatarati| evamavatīrṇo yathātathatāṁ śrutvāpi tato'pi cāpakramya na kāṅkṣati na vimatiṁ karoti, na vicikitsati, naivamiti na dhandhāyati, api tu evametattathataivetyadhimuñcatyavagāhate, na ca yatkiṁcanapralāpī bhavati, arthasaṁhitāmeva vācaṁ bhāṣate nānarthasaṁhitām, na ca pareṣāṁ kṛtākṛtāni vyavalokayati| ebhiḥ subhūte ākārairebhirliṅgairebhirnimittaiḥ samanvāgato bodhisattvo mahāsattvo'vinivartanīyo'nuttarāyāḥ samyaksaṁbodherdhārayitavyaḥ||
punaraparaṁ subhūte avinivartanīyo bodhisattvo mahāsattvo nānyeṣāṁ śramaṇānāṁ brāhmaṇānāṁ vā mukhamullokayati-ime bhagavantaḥ śramaṇā brāhmaṇā vā jñeyaṁ jānanti, dṛśyaṁ paśyantīti| na cānyān devānnamaskaroti, na cānyebhyo devebhyaḥ puṣpaṁ vā dhūpaṁ vā gandhaṁ vā mālyaṁ vā vilepanaṁ vā cūrṇaṁ vā vastraṁ vā chatraṁ vā dhvajaṁ vā ghaṇṭāṁ vā patākāṁ vā dīpaṁ vā dātavyaṁ manyate, na cānyaṁ devaṁ vyapāśrayate| ebhirapi subhūte ākārairebhirliṅgairebhirnimittaiḥ samanvāgato bodhisattvo mahāsattvo'vinivartanīyo'nuttarāyāḥ samyaksaṁbodherdhārayitavyaḥ| sa khalu punaḥ subhūte avinivartanīyo bodhisattvo mahāsattvo nāpāyeṣūpapadyate, na ca strībhāvaṁ parigṛhṇāti||
punaraparaṁ subhūte avinivartanīyo bodhisattvo mahāsattvo daśakuśalān karmapathān samādāya vartate| sa ātmanā ca prāṇātipātātprativirato bhavati, parānapi ca prāṇātipātaviramaṇāya samādāpayati| ātmanā ca adattādānātprativirato bhavati, parānapi ca adattādānaviramaṇāya samādāpayati| ātmanā ca kāmamithyācārātprativirato bhavati, parānapi ca kāmamithyācāraviramaṇāya samādāpayati| ātmanā ca surāmaireyamadyapramādasthānātprativirato bhavati, parānapi surāmaireyamadyapramādasthānaviramaṇāya samādāpayati| ātmanā ca anṛtavacanātprativirato bhavati, parānapi ca anṛtavacanaviramaṇāya samādāpayati| ātmanā ca piśunavacanātprativirato bhavati, parānapi ca piśunavacanaviramaṇāya samādāpayati| ātmanā ca paruṣavacanātprativirato bhavati, parānapi ca paruṣavacanaviramaṇāya samādāpayati| ātmanā ca saṁbhinnapralāpātprativirato bhavati, parānapi ca saṁbhinnapralāpaviramaṇāya samādāpayati | ātmanā ca abhidhyātaḥ prativirato bhavati, parānapi ca abhidhyānaviramaṇāya samādāpayati| ātmanā ca vyāpādātprativirato bhavati, parānapi ca vyāpādaviramaṇāya samādāpayati| ātmanā ca mithyādarśanātprativirato bhavati, parānapi ca mithyādarśanaviramaṇāya samādāpayati| evaṁ khalu subhūte avinivartanīyo bodhisattvo mahāsattvaḥ svayaṁ ca daśakuśalān karmapathān samādāya vartate, parānapi ca daśakuśaleṣu karmapatheṣu saṁdarśayati samādāpayati samuttejayati saṁpraharṣayati pratiṣṭhāpayati dṛḍhīkaroti| sa svapnāntaragato'pi daśakuśalān karmapathānekaikato vā bāhulyato vā sarveṇa sarvaṁ sarvathā sarvaṁ nādhyāpadyate, cittenāpi na samudācarati| tasya khalu punaḥ subhūte avinivartanīyasya bodhisattvasya mahāsattvasya svapnāntaragatasyāpi daśakuśalāḥ karmapathā āmukhībhavanti| ebhirapi subhūte ākārairebhirliṅgairebhirnimittaiḥ samanvāgato bodhisattvo mahāsattvo'vinivartanīyo'nuttarāyāḥ samyaksaṁbodherdhārayitavyaḥ||
punaraparaṁ subhūte avinivartanīyo bodhisattvo mahāsattvo yaṁ yaṁ dharmaṁ paryavāpnoti, dadāti ca, taṁ taṁ evaṁcittaḥ paryavāpnoti, dadāti ca-imamahaṁ dharmaṁ sarvasattvānāmarthāya paryavāpnomi dadāmi ca, hitāya sukhāya ca| iti caiṣa bhavatu, anayā dharmadeśanayā dhārmikā abhiprāyāḥ sarvasattvānāṁ paripūryantāmiti| tacca dharmadānaṁ sarvasattvasādhāraṇaṁ karoti| ebhirapi subhūte ākārairebhirliṅgairebhirnimittaiḥ samanvāgato bodhisattvo mahāsattvo'vinivartanīyo'nuttarāyāḥ samyaksaṁbodherdhārayitavyaḥ||
punaraparaṁ subhūte avinivartanīyo bodhisattvo mahāsattvo gambhīreṣu dharmeṣu bhāṣyamāṇeṣu na kāṅkṣati, na vimatiṁ karoti, na vicikitsati na dhandhāyati, hitavacanaśca bhavati, mitavacanaśca bhavati, snigdhavacanaśca bhavati, alpastyānamiddhaśca bhavati, niranuśayaśca bhavati| so'bhikrāman vā pratikrāman vā na bhrāntacitto'bhikrāmati vā, pratikrāmati vā| upasthitasmṛtirabhikrāmati, upasthitasmṛtiḥ pratikrāmati| na vilambitaṁ pādaṁ bhūmerutkṣipati, na vilambitaṁ pādaṁ bhūmau nikṣipati| sukhamevotkṣipati, sukhaṁ nikṣipati| na ca sahasā pādaṁ bhūmerutkṣipati, na ca sahasā pādaṁ bhūmau nikṣipati, paśyannaiva bhūmipradeśamākrāmati| tasya khalu punaḥ subhūte avinivartanīyasya bodhisattvasya mahāsattvasya śarīre cīvaraparibhogo na yūkilo bhavati| sa caukṣasamudācāraśca bhavati| alpābādhaśca bhavati| alpādīnavaśca bhavati| yāni khalu punaranyeṣāṁ sattvānāmaśītiḥ kṛmikulasahasrāṇi kāye saṁbhavanti, tāni tasya kāye sarveṇa sarvaṁ sarvathā sarvaṁ na saṁbhavanti| tatkasya hetoḥ? tathā hi tasya tāni kuśalamūlāni sarvalokābhyudgatāni bhavanti||
yathā yathā ca tasya tāni kuśalamūlāni vivardhante, tathā tathā sa bodhisattvo mahāsattvaḥ kāyapariśuddhiṁ ca parigṛhṇīte, vākpariśuddhiṁ ca parigṛhṇīte, cittapariśuddhiṁ ca parigṛhṇīte| subhūtirāha-kā punarbhagavaṁstasya bodhisattvasya mahāsattvasya cittapariśuddhirveditavyā? bhagavānāha-yathā yathā subhūte tasya bodhisattvasya mahāsattvasya tāni kuśalamūlāni vivardhante, tathā tathā sa bodhisattvo mahāsattvaścittālpakṛtyatāṁ ca parigṛhṇīte, cittāśāṭhyatāṁ ca cittāmāyāvitāṁ ca cittākuṭilatāṁ cittāvaṅkatāṁ ca parigṛhṇīte, yayā ca subhūte cittapariśuddhyā śrāvakapratyekabuddhabhūmimatikrānto bhavati| iyaṁ subhūte tasya bodhisattvasya mahāsattvasya cittapariśuddhirveditavyā| ebhirapi subhūte ākārairebhirliṅgairebhirnimittaiḥ samanvāgato bodhisattvo mahāsattvo'vinivartanīyo'nuttarāyāṁ samyaksaṁbodherdhārayitavyaḥ||
punaraparaṁ subhūte avinivartanīyo bodhisattvo mahāsattvo na lābhasatkāraślokaguruko bhavati, na cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraguruko bhavati, nerṣyāmātsaryabahulo bhavati| na ca gambhīreṣu dharmeṣu bhāṣyamāṇeṣu saṁsīdati| sthirabuddhiśca bhavati, gambhīrabuddhiśca bhavati, satkṛtya ca parato dharmaṁ śṛṇoti| yaṁ ca satkṛtya parato dharmaṁ śṛṇoti, taṁ sarvaṁ prajñāpāramitāyāṁ saṁsyandayati| yāni ca laukikāni śilpasthānakarmasthānāni, tāni sarvāṇi prajñāpāramitāmāgamya dharmatayā saṁsyandayati| na ca kaṁciddharma samanupaśyati, yaṁ na dharmadhātunā yojayati| sarvameva ca taṁ prayujyamānaṁ samanupaśyati| ebhirapi subhūte ākārairebhirliṅgairebhirnimittaiḥ samanvāgato bodhisattvo mahāsattvaḥ avinivartanīyo'nuttarāyāḥ samyaksaṁbodherdhārayitavyaḥ||
punaraparaṁ subhūte māraḥ pāpīyānaṣṭau mahānirayānabhinirmāya tatra ekaikasmin mahāniraye bahūni bodhisattvaśatāni bahūni bodhisattvasahasrāṇi bahūni bodhisattvaśatasahasrāṇyabhinirmāya avinivartanīyaṁ bodhisattvaṁ mahāsattvamevaṁ vadet-ye tathāgatena avinivartanīyā bodhisattvā mahāsattvā vyākṛtāḥ, te eteṣu mahānirayeṣūpapannāḥ| tvamapyevaṁ mahānirayeṣu prapatsyase, yatastvamavinivartanīyo vyākṛtaḥ| punareva tvametadbodhicittaṁ pratideśaya, pratiniḥsṛja| kiṁ te buddhatvena? evaṁ tvaṁ na nirayeṣūpapatsyase| evaṁ tvaṁ kurvan svargopago bhaviṣyasīti| sacedevamapi bodhisattvasya mahāsattvasya cittaṁ na kṣubhyati, na calati, evaṁ jānāti-asthānametadanavakāśaḥ, yadavinivartanīyo bodhisattvo mahāsattvo'pāyeṣūpapadyate iti| ebhirapi subhūte ākārairebhirliṅgairebhirnimittaiḥ samanvāgato bodhisattvo mahāsattvo'vinivartanīyo'nuttarāyāḥ samyaksaṁbodherdhārayitavyaḥ||
punaraparaṁ subhūte māraḥ pāpīyān śramaṇaveṣeṇa avinivartanīyaṁ bodhisattvaṁ mahāsattvamupasaṁkramyaivaṁ vakṣyati-yadetattvayā pūrvaṁ śrutaṁ tatpratideśaya, yattvayā pūrvaṁ parigṛhītaṁ tatpratiniḥsṛja| sacettvamevaṁ pratideśayiṣyasi, sacettvamevaṁ pratiniḥsrakṣyasi, evaṁ vayaṁ tvāṁ punaḥ punarupasaṁkramiṣyāmaḥ| yadetattvayedānīṁ śrutam, naitadbuddhavacanam| kavikṛtaṁ kāvyametat| yatpunaridamahaṁ bhāṣe, etadbuddhabhāṣitam, etadbuddhavacanamiti| etacchrutvā sacedbodhisattvaḥ kṣubhyati calati, veditavyametatsubhūte-nāyaṁ vyākṛto bodhisattvastathāgataiḥ| aniyato'yaṁ bodhisattvo'nuttarāyāṁ samyaksaṁbodhau| nāyamavinivartanīyadhātau sthita iti| sacetpunaḥ subhūte bodhisattvo mahāsattvo na kṣubhyati na calati, śrutvāpi cemāṁ vācaṁ mārasya pāpīyasaḥ dharmatāmeva pratisarati, anutpādamevānirodhamevānabhisaṁskārameva pratisarati, na parasya śraddhayā gacchati| tadyathāpi nāma subhūte arhan bhikṣuḥ kṣīṇāsravo na parasya śraddhayā gacchati dharmatāyāṁ pratyakṣakārī| asaṁhāryo bhavati māreṇa pāpīyasā| evameva subhūte avinivartanīyo bodhisattvo mahāsattvo'navamardanīyaḥ śrāvakayānikaiḥ pudgalaiḥ pratyekabuddhayānikaiśca| apratyudāvartanīyadharmā bhavati, śrāvakabhūmau vā pratyekabuddhabhūmau vā niyato bhavati sarvajñatāyāṁ samyaksaṁbodhiparāyaṇaḥ| sa khalu punaḥ subhūte bodhisattvo mahāsattvo yadā avinivartanīyadhātau sthito bhavati, tadā aparapraṇeyo bhavati| ebhirapi subhūte ākārairebhirliṅgairebhirnimittaiḥ samanvāgato bodhisattvo mahāsattvo'vinivartanīyo'nuttarāyāḥ samyaksaṁbodherdhārayitavyaḥ||
punaraparaṁ subhūte avinivartanīyaṁ bodhisattvaṁ mahāsattvamupasaṁkramya kaścidevaṁ vakṣyatisaṁsāracārikaiṣā, naiṣā bodhisattvacārikā| ihaiva tvaṁ duḥkhasyāntaṁ kuru| na bhūyastāni saṁsārāvacarāṇi duḥkhadaurmanasyāni pratyanubhaviṣyasīti| aho bata tavāyamihaiva tāvadātmabhāvo'nabhinirvṛtto bhaviṣyati, kutaḥ punastvamanyamātmabhāvaṁ parigrahītavyaṁ manyase iti vā| sacedevamapi na kṣubhyati na calati, tamenaṁ māraḥ pāpīyān svayamevaṁ vakṣyati-icchasi tvaṁ draṣṭuṁ tān bodhisattvān mahāsattvān yairgaṅgānadīvālukopamān kalpān buddhā bhagavantaḥ pratyupasthitāścīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ, gaṅgānadīvālukopamānāṁ buddhānāṁ bhagavatāmantikeṣu brahmacaryaṁ caritam, gaṅgānadīvālukopamā eva buddhā bhagavantaḥ paryupāsitāḥ paripṛṣṭāḥ paripraśnīkṛtāśca asyaiva bodhisattvayānasyārthāya kathaṁ bodhisattvairmahāsattvaiḥ sthātavyamiti? yathā ca bodhisattvairmahāsattvaiḥ sthātavyam, tathā ca taistathāgatairevākhyātam| tathāpi sthitvā tathā caritvā tathaiva yogamāpadya adyāpi taireva tāvanna anuttarā samyaksaṁbodhirabhisaṁbuddhā| tathā avavādānuśāsanyāṁ sthitaistathā śikṣamāṇaiḥ sarvajñatā nānuprāptā| kutaḥ punastvamanuttarāṁ samyaksaṁbodhimanuprāpsyasīti? sacedevamapi na kṣubhyati na calati, taṁ māraḥ pāpīyāṁstasminneva pṛthivīpradeśe bhikṣūnabhinirmāyaivaṁ vakṣyati-ete bhikṣavo'rhantaḥ kṣīṇāsravāḥ saṁvṛttāḥ, ye bodhaye saṁprasthitā abhūvan, tatra tarhi arhattvamanuprāptā arhattve sthitāḥ| kutaḥ punastvamanuttarāṁ samyaksaṁbodhimanuprāpsyatīti? sacetkhalu punarevamapi bhāṣyamāṇe evaṁ nirdiśyamāne bodhisattvasya mahāsattvasya cittaṁ na kṣubhyati na calati, ayaṁ bodhisattvo mahāsattvo'vinivartanīyo'nuttarāyāḥ samyaksaṁbodherdhārayitavyaḥ| sacedbodhisattvasya mahāsattvasya cittaṁ parataḥ śrutvaivaṁ vivekapadāni dharmatāyā na parihīyate, na pratyudāvartate'sya mānasam, na cānyathābhāvaścittasya bhavati, tāni ca sarvāṇi mārakarmāṇi tathā saṁjānāti-asthānaṁ subhūte anavakāśaḥ, yatsa bodhisattvo mahāsattvastathā caran pāramitāsu na sarvajñatāmanuprāpnuyāt-asthānametadanavakāśo yattathā caratastathā śikṣamāṇasya bodhisattvasya mahāsattvasya yathā tathāgatairākhyātaṁ tayā caryayā avirahitasya ebhiḥ pāramitāpratisaṁyuktairmanasikārairviharato māraḥ pāpīyānnāvatāraṁ lapsyate| sacedbodhisattvo mahāsattvo mārakarmāṇi budhyate, parataśca śrutvā vivekapadāni na parihīyate, na pratyudāvartate'sya mānasam, na cāsya cittamanyathā bhavati, tāni ca mārakarmāṇi tathā saṁjānāti| ebhirapi subhūte ākārairebhirliṅgairebhirnimittaiḥ samanvāgato bodhisattvo mahāsattvo'vinivartanīyo'nuttarāyāḥ samyaksaṁbodherdhārayitavyaḥ||
punaraparaṁ subhūte avinivartanīyo bodhisattvo mahāsattvo na rūpasaṁjñāmabhisaṁskāroti, na rūpasaṁjñāmutpādayati| evaṁ na vedanāsaṁjñāṁ na saṁjñāsaṁjñāṁ na saṁskārasaṁjñām| na vijñānasaṁjñāmabhisaṁskaroti, na vijñānasaṁjñāmutpādayati| tatkasya hetoḥ? tathā hi avinivartanīyo bodhisattvo mahāsattvaḥ svalakṣaṇaśūnyairdharmairbodhisattvanyāmāvakrāntaḥ| tamapi dharmaṁ nopalabhate nābhisaṁskāroti notpādayati| tata ucyate anutpādajñānakṣāntiko bodhisattvo mahāsattvo'vinivartanīya iti| ebhirapi subhūte ākārairebhirliṅgairebhirnimittaiḥ samanvāgato bodhisattvo mahāsattvo'vinivartanīyo'nuttarāyāḥ samyaksaṁbodherdhārayitavyaḥ||
punaraparaṁ subhūte māraḥ pāpīyān bhikṣuveṣeṇopasaṁkramya bodhisattvaṁ mahāsattvamevaṁ vicchandayiṣyati-ākāśasamaiṣā yaduta sarvajñatā| asanneṣa dharmo yaduta sarvajñatā| asaṁvidyamāna eṣa dharmo yaduta sarvajñatā| ko'trājñāsyati, ko'trābhisaṁbhotsyate? naitena kaścinniryāsyati-yaścābhisaṁbudhyeta, yaccābhisaṁboddhavyam, yaśca ājānīyāt, yacca ājñātavyam| sarvatra te dharmā ākāśasamāḥ| nirarthakaṁ tvaṁ vihanyase| mārakarmairvaitatparidīpitaṁ yaduta anuttarā samyaksaṁbodhirabhisaṁboddhavyeti, naitadbuddhabhāṣitamiti| tena kulaputreṇa vā kuladuhitrā vā evaṁ jñātavyamevaṁ samanvāhartavyamevaṁ veditavyam-mārakarmaivaitat, yeyaṁ vivecanatā| evaṁ cintayitvā tatra dṛḍhacittena bhavitavyam, aprakampyacittenāsaṁhāryacittena bhavitavyam| ebhirapi subhūte ākārairebhirliṅgairebhirnimittaiḥ samanvāgato bodhisattvo mahāsattvo'vinivartanīyo'nuttarāyāḥ samyaksaṁbodherdhārayitavyaḥ||
punaraparaṁ subhūte avinivartanīyo bodhisattvo mahāsattvaḥ śrāvakapratyekabuddhabhūminirvṛttaḥ sarvajñatāyāṁ pravṛtto bhavati| sa ākāṅkṣan prathamaṁ dhyānaṁ samāpadyate| tathā dvitīyaṁ tathā tṛtīyaṁ tathā caturthaṁ dhyānaṁ samāpadyate| sa ebhiścaturbhirdhyānairviharati, dhyānaparijayaṁ ca karoti, dhyānāni ca samāpadyate, na ca dhyānavaśenopapadyate| sa punareva kāmāvacarān dharmānadhyālambate| idamapi subhūte avinivartanīyasya bodhisattvasya mahāsattvasya avinivartanīyalakṣaṇaṁ veditavyam||
punaraparaṁ subhūte avinivartanīyo bodhisattvo mahāsattvo na nāmaguruko bhavati, na kīrtiśabdaślokaguruko bhavati, na nāmni sajjate| so'saṁkṣubhitacitto bhavati, sarvasattveṣu hitacittaśca bhavati| so'bhikrāman vā pratikrāman vā abhrāntacitto'bhikrāmati, abhrāntacittaḥ pratikrāmati| smṛtimānevābhikrāmati, smṛtimāneva pratikrāmati| sacetso'gāramadhyāvasati, nāsya bhavatyadhimātraḥ kāmeṣu kāmābhiṣvaṅgo vā abhiprāyo vā| sa nirvitsaṁjñyeva kāmān paribhuṅkte| sa utrastasaṁjñyeva kāmān paribhuṅkte| tadyathāpi subhūte caurakāntāramadhyagataḥ puruṣaḥ āhārakṛtyaṁ kurvannutrastasaṁjñyevāhāraṁ kuryāt, gamanasaṁjñyevāhāraṁ kuryāt, kadā nu khalu nāma ahamitaścaurakāntārādatikrānto bhaviṣyāmītyevaṁsaṁjñī aviśrabdhamāhāramāharati| evameva subhūte avinivartanīyā bodhisattvā mahāsattvā agāramadhyāvasanto yān yāneva kāmān paribhuñjate, tāṁstānanarthikā eva agṛddhā eva asaktā eva kāmān paribhuñjate| anarthikā eva ca te bhavanti priyarūpasātarūpaiḥ pañcabhiḥ kāmaguṇaiḥ| te'gāramadhyāvasanto na samaviṣameṇa jīvikāṁ kalpayanti| dharmeṇaiva jīvikāṁ kalpayanti nādharmeṇāpi| maraṇamupagacchanti na tveva pareṣāmapamardanaṁ kurvanti| tatkasya hetoḥ? tathā hi taiḥ satpuruṣairmahāpuruṣairatipuruṣaiḥ puruṣapravaraiḥ puruṣaśobhanaiḥ puruṣarṣabhaiḥ puruṣodāraiḥ puruṣaśauṭīraiḥ puruṣapuṁgavaiḥ puruṣadhuryaiḥ puruṣapadmaiḥ puruṣapuṇḍarīkaiḥ puruṣājāneyaiḥ puruṣanāgaiḥ puruṣasiṁhaiḥ puruṣadamyasārathibhiḥ sarvasattvāḥ paramasukhe niyojayitavyāḥ| evaṁ hi subhūte agāramadhyāvasanti bodhisattvā mahāsattvā yathāpi nāma prajñāpāramitābalādhānaprāptatvāt| ebhirapi subhūte ākārairebhirliṅgairebhirnimittaiḥ samanvāgatā bodhisattvā mahāsattvā avinivartanīyā anuttarāyāḥ samyaksaṁbodherdhārayitavyāḥ||
punaraparaṁ subhūte avinivartanīyasya bodhisattvasya mahāsattvasya vajrapāṇirmahāyakṣo nityānubaddho bhavati| sa durdharṣo bhavati, anatikramaṇīyaśca bhavati manuṣyairvā amanuṣyairvā, durāsadaḥ sarvasattvānām| sa na vikṣiptacitto bhavati, na vikalendriyo bhavati, paripūrṇaindriyaśca bhavati nāparipūrṇendriyaḥ| puruṣavṛṣabhendriyasamanvāgataśca bhavati nāsatpuruṣaḥ| sa yānīmāni strīṇāṁ vaśīkaraṇāni mantrajāpyauṣadhividyābhaiṣajyādīni, tāni sarvāṇi sarveṇa sarvaṁ na prayojayati| śuddhājīvaśca bhavati na mithyājīvaḥ| na vigrahavivādaśīlaḥ| ṛjudṛṣṭikaśca bhavati| nātmotkarṣī na parapaṁsakaḥ| sa ebhiścānyaiśca guṇaiḥ samanvāgato bhavati| sa na striyaṁ na ca puruṣaṁ vyākaroti-putro vā te bhaviṣyati, duhitā vā te bhaviṣyatīti| tasyaivamādikā evaṁrūpā ādeyatādoṣā na bhavanti| ebhirapi subhūte ākārairebhirliṅgairebhirnimittaiḥ samanvāgato bodhisattvo mahāsattvo'vinivartanīyo'nuttarāyāḥ samyaksaṁbodherdhārayitavyaḥ||
punaraparaṁ subhūte avinivartanīyasya bodhisattvasya mahāsattvasya ye ākārā yāni liṅgāni yāni nimittāni yairākārairyairliṅgairyairnimittaiḥ samanvāgato bodhisattvo mahāsattvo'vinivartanīyo veditavyo'nuttarāyāḥ samyaksaṁbodheḥ, tānākārāṁstāni liṅgāni tāni nimittāni deśayiṣyāmi| te punaḥ katame? tadyathā-na te skandhāyatanadhātupratītyasamutpādayogānuyogamanuyuktā viharanti, na saṁgaṇikārāmakathāyogānuyogamanuyuktā viharanti, na rājakathāyogānuyogamanuyuktā viharanti, na caurakathāyogānuyogamanuyuktā viharanti, na senākathāyogānuyogamanuyuktā viharanti, na yuddhakathāyogānuyogamanuyuktā viharanti, na grāmanagaranigamajanapadarāṣṭrarājadhānīkathāyogānuyogamanuyuktā viharanti, nātmakathāyogānuyogamanuyuktā viharanti, nāmātyamahāmātrakathāyogānuyogamanuyuktā viharanti, na strīpuruṣanapuṁsakakathāyogānuyogamanuyuktā viharanti, na yānodyānavihāraprāsādahradasarastaḍāgapuṣkariṇīvanārāmaśailakathāyogānuyogamanuyuktā viharanti, na yakṣarākṣasapretapiśācakaṭapūtanakumbhāṇḍakathāyogānuyogamanuyuktā viharanti, nānnapānavastrābharaṇagandhamālyavilepanakathāyogānuyogamanuyuktā viharanti, na vīthīcatvaraśṛṅgāṭakaviśikhāpaṇaśibikākuṭumbakathāyogānuyogamanuyuktā viharanti, na gītanṛtyākhyāyikānaṭanartakacāraṇakathāyogānuyogamanuyuktā viharanti, na sāgaranadīdvīpakathāyogānuyogamanuyuktā viharanti, na dharmaviruddhakathāyogānuyogamanuyuktā viharanti, na pṛthagjanaratikathāyogānuyogamanuyuktā viharanti, api tu prajñāpāramitākathāyogānuyogamanuyuktā viharanti| avirahitāśca bhavanti sarvajñatāpratisaṁyuktairmanasikāraiḥ| na ca te kalahabhaṇḍanavigrahavivādakathāyogānuyogamanuyuktā viharanti| dharmakāmā eva ca te bhavanti, nādharmakāmāḥ| abhedavarṇavādinaśca te bhavanti, na bhedavarṇavādinaḥ| mitrakāmāśca te bhavanti, nāmitrakāmāḥ| dharmavādinaśca te bhavanti, nādharmavādinaḥ| te tathāgatadarśanamevākāṅkṣanta ākāṅkṣanti anyeṣu lokadhātuṣu ye tathāgatā arhantaḥ samyaksaṁbuddhāstiṣṭhanti dhriyante yāpayanti, teṣāmantike upapattaye cittamutpādayanti| te ākāṅkṣantastatropapadyante| evaṁ te avirahitā bhavanti tathāgatadarśanena tathāgataparyupāsanena tathāgataparyupasthānena ca||
punaraparaṁ subhūte avinivartanīyā bodhisattvā mahāsattvāḥ kāmāvacarebhyo devebhyaścyutā rūpāvacarebhya ārūpyāvacarebhyo vā devebhyaścyutāḥ santaḥ ihaiva madhyadeśe jambūdvīpe pratyājāyante| yatra sattvāḥ kalāsu kovidāḥ, kāvyeṣu kovidāḥ, mantreṣu kovidāḥ, vidyāsu kovidāḥ, śāstreṣu kovidāḥ, nimitteṣu kovidāḥ, dharmārthakovidāḥ| alpakāḥ pratyantajanapadeṣu pratyājāyante, yadbhūyastvena madhyadeśe pratyājāyante| ye'pi pratyanteṣu janapadeṣu pratyājāyante, te'pi mahānagareṣu pratyājāyante| ete'pi teṣāṁ guṇāḥ saṁvidyante| ebhirapi subhūte ākārairebhirliṅgairebhirnimittaiḥ samanvāgato bodhisattvo mahāsattvo'vinivartanīyo'nuttarāyāḥ samyaksaṁbodherdhārayitavyaḥ||
punaraparaṁ subhūte avinivartanīyasya bodhisattvasya mahāsattvasya naivaṁ bhavati-avinivartanīyo vāham, na vāhamavinivartanīya iti| nāsyaivaṁ vicikitsotpadyate, na cāsya saṁśayo bhavati, svasyāṁ bhūmau nāpyasya saṁsīdanā bhavati| tadyathāpi nāma subhūte srotaāpannaḥ srotaāpattiphale svakāyāṁ bhūmau na kāṅkṣati na vicikitsati| na cāsya saṁśayo bhavati| svasyāṁ bhūmau nāpyasya saṁsīdanā bhavati| utpannotpannāni ca mārakarmāṇi kṣipramevābudhyate| na cotpannotpannānāṁ mārakarmaṇāṁ vaśena gacchati| tadyathāpi nāma subhūte puruṣa ānantaryakārī ānantaryacittena avirahito bhavati, yāvanmaraṇāvasthāyām, na taccittaṁ śaknoti prativinodayituṁ vā viṣkambhayituṁ vā| anuvartata evāsya taccittaṁ yāvanmaraṇakālasamaye'pi| evameva subhūte avinivartanīyasya bodhisattvasya mahāsattvasya avinivartanīyacittaṁ sthitaṁ bhavati, svakāyāmavinivartanīyāyāṁ bhūmāvavikampyaṁ bhavati| sadevamānuṣāsureṇāpi lokena na śakyaṁ cālayituṁ vā kampayituṁ vā| utpannotpannāni ca mārakarmāṇyeva budhyate| na cotpannotpannānāṁ mārakarmaṇāṁ vaśena gacchati| tasya svasyāṁ bhūmau niṣkāṅkṣasya nirvicikitsasya jātivyativṛttasyāpi na śrāvakacittaṁ na pratyekabuddhacittaṁ votpadyate| jātivyativṛttasyāpyevaṁ bhavatināhaṁ nābhisaṁbhotsye| abhisaṁbhotsye evāhamanuttarāṁ samyaksaṁbodhiṁ svasyāṁ bhūmau sthitaḥ| aparapraṇeyo bhavati, anavamardanīyaśca bhavati svasyāṁ bhūmau| tatkasya hetoḥ? tathā hi sa sthito'saṁhāryeṇa cittena asaṁhāryeṇa jñānena samanvāgato bhavati| sacetkhalu punarmāraḥ pāpīyān buddhaveṣeṇopasaṁkrāmet, tamupasaṁkramyaivaṁ vadet-ihaiva tvamarhattvaṁ sākṣātkuru| na tvaṁ vyākṛto'nuttarāyāṁ samyaksaṁbodhau| na tava te ākārāstāni liṅgāni tāni nimittāni vā saṁvidyante, yairākārairyairliṅgairyairnimittaiḥ samanvāgato bodhisattvo mahāsattvo'nuttarāṁ samyaksaṁbodhimabhisaṁbudhyate| kiṁ vātra tvaṁ carasīti? sacetpunarbodhisattvasya mahāsattvasya anyathā cittaṁ bhavati, veditavyametatsubhūte nāyaṁ bodhisattvo vyākṛtaḥ paurvakaistathāgatairarhadbhiḥ samyaksaṁbuddhairanuttarāyāṁ samyaksaṁbodhāviti| sacetpunarevaṁ samanvāharati-māro batāyaṁ pāpīyān buddhaveṣamabhinirmāyopasaṁkrāntaḥ, mārādhiṣṭhito vā māranirmito veti, nāyaṁ tathāgataḥ| yathoktaṁ tathāgatenārhatā samyaksaṁbuddhena tathā tannānyathā| sacedevaṁ pratyavekṣate, evaṁ samanvāharati-māro batāyaṁ pāpīyān buddhādhiṣṭhānaṁ kṛtvā māṁ vivecayitukāmo'nuttarāyāḥ samyaksaṁbodhita iti| sacenmāraḥ pratyudāvartate, veditavyametatsubhūte vyākṛto'yaṁ bodhisattvo mahāsattvo'nuttarāyāṁ samyaksaṁbodhau paurvakaistathāgatairarhadbhiḥ samyaksaṁbuddhaiḥ| sthito'yaṁ bodhisattvo mahāsattvo'vinivartanīyāyāṁ bodhisattvabhūmau| sacetsubhūte bodhisattvasya mahāsattvasya ime ākārā imāni liṅgāni imāni nimittāni saṁvidyante, veditavyametatsubhūte yathā asyeme guṇāḥ| addhā batāyaṁ bodhisattvo mahāsattvo vyākṛtaḥ paurvakaistathāgatairarhadbhiḥ samyaksaṁbuddhaiḥ| sthito'yaṁ bodhisattvo mahāsattvo'vinivartanīyāyāṁ bodhisattvabhūmau| tatkasya hetoḥ? tathā hyasya te ākārāstāni liṅgāni tāni nimittāni saṁvidyante, yāni avinivartanīyasya bodhisattvasya mahāsattvasya| ebhirapi subhūte ākārairebhirliṅgairebhirnimittaiḥ samanvāgato bodhisattvo mahāsattvo'vinivartanīyo'nuttarāyāḥ samyaksaṁbodherdhārayitavyaḥ||
punaraparaṁ subhūte avinivartanīyo bodhisattvo mahāsattvaḥ saddharmaparigrahasya kṛtaśaḥ ātmaparityāgamapi karoti, jīvitaparityāgamapi karoti| tasmādbodhisattvo mahāsattvo'vinivartanīyaḥ saddharmaparigrahāya paramudyogamāpadyate atītānāgatapratyutpannānāṁ buddhānāṁ bhagavatāṁ premṇā ca gauraveṇa ca| dharmakāyā buddhā bhagavanta iti dharme prema ca gauravaṁ copādāya saddharmaparigrahaṁ karoti| nāyaṁ kevalamatītānāmeva buddhānāṁ bhagavatāṁ saddharmaparigrahaḥ, pratyutpannānāmapi buddhānāṁ bhagavatāmeṣa eva saddharmaparigrahaḥ, anāgatānāmapi buddhānāṁ bhagavatāmeṣa eva saddharmaparigrahaḥ-ahamapi tatra teṣāmanāgatānāṁ buddhānāṁ bhagavatāṁ saṁkhyāṁ gaṇanāṁ praviṣṭa iti, ahamapi tatra vyākṛto'nuttarāyāṁ samyaksaṁbodhau, mamāpyeṣa eva saddharmaparigraha iti| sa imamapyarthavaśaṁ saṁpaśyan saddharmaparigrahasya kṛtaśa ātmaparityāgamapi karoti, jīvitaparityāgamapi karoti| na ca tatra saṁsīdati, na ca kausīdyamāpadyate| ebhirapi subhūte ākārairebhirliṅgairebhirnimittaiḥ samanvāgato bodhisattvo mahāsattvo'vinivartanīyo'nuttarāyāḥ samyaksaṁbodherdhārayitavyaḥ||
punaraparaṁ subhūte avinivartanīyo bodhisattvo mahāsattvastathāgatasyārhataḥ samyaksaṁbuddhasya dharmaṁ deśayato na kāṅkṣati, na vicikitsati| subhūtirāha-kiṁ tathāgatasyaiva bhagavan dharmaṁ deśayato na kāṅkṣati na vicikitsati, na śrāvakasya? bhagavānāha-śrāvakasyāpi subhūte dharmaṁ deśayato na kāṅkṣati na vicikitsati| tatkasya hetoḥ? tathā hi tena bodhisattvena mahāsattvena anutpattikeṣu dharmeṣu kṣāntiḥ pratilabdhā| tena sarvadharmāṇāṁ dharmatāmaviruddhāṁ śṛṇoti| śṛṇvaṁśca na kāṅkṣati, na vicikitsati| ebhiḥ subhūte guṇaiḥ samanvāgato bodhisattvo mahāsattvo'vinivartanīyo bhavati| imānyapi subhūte avinivartanīyasya bodhisattvasya mahāsattvasya ākāraliṅganimittāni veditavyānyanuttarāyāḥ samyaksaṁbodheriti||
āryāṣṭasāhasrikāyāṁ prajñāpāramitāyāmavinivartanīyākāra-
liṅganimittaparivarto nāma saptadaśaḥ||
18 śūnyatāparivarto'ṣṭādaśaḥ|
atha khalvāyuṣmān subhūtirbhagavantametadavocat-āścaryaṁ bhagavan mahāguṇasamanvāgato bodhisattvo mahāsattvaḥ| apramāṇaguṇasamanvāgato bhagavan bodhisattvo mahāsattvaḥ| aparimitaguṇasamanvāgato bhagavan bodhisattvo mahāsattvaḥ| evamukte bhagavānāyuṣmantaṁ subhūtimetadavocat-evametatsubhūte, evametat| tatkasya hetoḥ? avinivartanīyena hi subhūte bodhisattvena mahāsattvena anantamaparyantaṁ jñānaṁ pratilabdhamasaṁhāryaṁ sarvaśrāvakapratyekabuddhaiḥ||
subhūtirāha-pratibalo bhagavan avinivartanīyasya bodhisattvasya mahāsattvasya gaṅgānadīvālukopamān kalpānākārān liṅgāni nimittāni nirdeṣṭum| ata eva bhagavan bodhisattvasya mahāsattvasya gambhīrāṇi gambhīrāṇi sthānāni prajñāpāramitāpratisaṁyuktāni sūcayitavyāni| evamukte bhagavānāyuṣmantaṁ subhūtimetadavocat-sādhu sādhu subhūte yastvaṁ gambhīrāṇi gambhīrāṇi sthānānyārabhya nigamayitukāmaḥ| gambhīramiti subhūte śūnyatāyā etadadhivacanam| ānimittasya apraṇihitasya anabhisaṁskārasya anutpādasya ajāterabhāvasya virāgasya nirodhasya nirvāṇasya vigamasyaitatsubhūte adhivacanaṁ yaduta gambhīramiti||
subhūtirāha-eteṣāmeva bhagavan kevalametaddharmāṇāmadhivacanaṁ na punaḥ sarvadharmāṇām? bhagavānāha-sarvadharmāṇāmapyetatsubhūte adhivacanaṁ yaduta gambhīramiti| tatkasya hetoḥ? rūpaṁ hi subhūte gambhīram| evaṁ vedanā saṁjñā saṁskārāḥ| vijñānaṁ hi subhūte gambhīram| kathaṁ ca subhūte rūpaṁ gambhīram? kathaṁ vedanā saṁjñā saṁskārāḥ? kathaṁ ca subhūte vijñānaṁ gambhīram? yathā subhūte tathatā, tathā gambhīraṁ rūpam| evaṁ vedanā saṁjñā saṁskārāḥ| yathā subhūte tathatā, tathā gambhīraṁ vijñānam| tatra subhūte yathā rūpatathatā, tathā gambhīraṁ rūpam| yathā vedanātathatā saṁjñātathatā saṁskāratathatā| tatra subhūte yathā vijñānatathatā, tathā gambhīraṁ vijñānam| yatra subhūte na rūpam, iyaṁ rūpasya gambhīratā| yatra subhūte na vedanā na saṁjñā na saṁskārā na vijñānam, iyaṁ vedanāsaṁjñāsaṁskārāṇām, iyaṁ vijñānasya gambhīratā||
subhūtirāha-āścaryaṁ bhagavan yāvatsūkṣmeṇopāyena rūpataśca nivārito nirvāṇaṁ ca sucitam| evaṁ vedanā saṁjñā saṁskārāḥ| yāvatsūkṣmeṇopāyena vijñānataśca nivārito nirvāṇaṁ ca sūcitam| bhagavānāha-imāni subhūte gambhīrāṇi gambhīrāṇi sthānāni prajñāpāramitāpratisaṁyuktāni yaścintayiṣyanti tulayiṣyati upanidhyāsyati-evaṁ mayā sthātavyaṁ yathā prajñāpāramitāyāmājñaptam| evaṁ mayā śikṣitavyaṁ yathā prajñāpāramitāyāmākhyātam| evaṁ mayā pratipattavyaṁ yathā prajñāpāramitāyāmupadiṣṭam| tathā saṁpādayamānastathopanidhyāyaṁstathopaparīkṣamāṇastathā prayujyamānastathā ghaṭamānastathā vyāyacchamāna ekadivasamapyatra yogamāpadyate| ayaṁ bodhisattvo mahāsattvastenaikadivasena kiyatkarma karoti? tadyathāpi nāma subhūte kaścideva puruṣo rāgacarito vitarkacaritaḥ| tasya puruṣasya rāgacaritasya vitarkacaritasya striyā abhirūpayā prāsādikayā darśanīyayā saha saṁketaḥ kṛto bhavet| sā khalu punaḥ strī paraparigṛhītā bhavet| na vaśayedātmānamagārānniṣkramitum| tatkiṁ manyase subhūte kiṁpratisaṁyuktāstasya puruṣasya vitarkāḥ pravarteran? subhūtirāha-strīpratisaṁyuktā eva bhagavaṁstasya puruṣasya vitarkāḥ pravarteran-iyamāgacchati, iyamāgatā| tayā sārdhamevaṁ kariṣyāmi, evaṁ ramiṣyāmi, evaṁ krīḍiṣyāmi, evaṁ pravicārayiṣyāmīti| bhagavānāha-tatkiṁ manyase subhūte divasasyātyayena tasya puruṣasya kiyanto vitarkā utpadyeran ? subhūtirāha- bahavo bhagavan divasasyātyayena tasya puruṣasya vitarkā utpadyeran| bhagavānāha-yāvantaḥ subhūte tasya puruṣasya divasasyātyayena vitarkā utpadyeran, iyataḥ subhūte kalpān bodhisattvo mahāsattvaśchorayati vipṛṣṭhīkaroti saṁsārādvyantīkaroti, ya iha prajñāpāramitāyāṁ yathājñaptaṁ yathākhyātaṁ yathopadiṣṭaṁ yathoddiṣṭaṁ yathānirdiṣṭaṁ tiṣṭhati śikṣate pratipadyate upanidhyāyati yogamāpadyate, tāṁśca doṣān vivarjayati, yairdoṣairbodhisattvo mahāsattvo vivartate'nuttarāyāḥ samyaksaṁbodheḥ| evaṁ hi subhūte yaśca bodhisattvo mahāsattvaḥ prajñāpāramitāyogamanuyuktaḥ, anena vihāreṇa viharan yaduta prajñāpāramitāpratisaṁyuktairmanasikāraiḥ, ekadivasena tāvatkarma karoti| yaśca prajñāpāramitāvirahito bodhisattvo gaṅgānadīvālukopamān kalpāṁstiṣṭhan dānaṁ dadyāt, ayameva tato viśiṣyate yo'yaṁ bodhisattvo mahāsattva evamekadivasamapi prajñāpāramitāyāṁ yogamāpadyate||
punaraparaṁ subhūte yaśca bodhisattvo mahāsattvo gaṅgānadīvālukopamān kalpāṁstiṣṭhan srotaāpannebhyo dānaṁ dadyāt, pratiṣṭhāpayet, evaṁ sakṛdāgāmiṣvanāgāmiṣvarhatsu dānaṁ dadyāt, pratiṣṭhāpayet| pratyekabuddheṣu dānaṁ dadyāt pratiṣṭhāpayet| tathāgateṣvarhatsu samyaksaṁbuddheṣu dānaṁ dadyāt pratiṣṭhāpayet, virahitaśca prajñāpāramitāyā| yaśca bodhisattvo mahāsattvo yathopadiṣṭaṁ yathoddiṣṭaṁ yathānirdiṣṭaṁ prajñāpāramitāyāṁ tathaiva yogamāpadyeta ekadivasamapi| ayaṁ bodhisattvo mahāsattvastataḥ paurvakādbodhisattvadbahutaraṁ puṇyaṁ prasavati||
punaraparaṁ subhūte yo bodhisattvo gaṅgānadīvālukopamān kalpāṁstiṣṭhan srotaāpanneṣu yāvatsamyaksaṁbuddheṣu dānaṁ dadyāt pratiṣṭhāpayet, śīleṣu ca paripūrṇakārī bhavet, virahitaśca prajñāpāramitayā bhavet| yaśca bodhisattvo mahāsattvaḥ prajñāpāramitāvihārī tato manasikārādvyutthāya dharmaṁ deśayet, ayameva subhūte bodhisattvo mahāsattvastataḥ paurvakādbodhisattvādbahutaraṁ puṇyaṁ prasavati||
punaraparaṁ subhūte yo bodhisattvo gaṅgānadīvālukopamān kalpāṁstiṣṭhan srotaāpanneṣu yāvatsamyaksaṁbuddheṣu dānaṁ dadyāt pratiṣṭhāpayet, śīleṣu ca paripūrṇakārī bhavet, kṣāntyā ca samanvāgato bhavet, virahitaśca prajñāpāramitayā| yaśca bodhisattvo mahāsattvaḥ prajñāpāramitāvihārī tato manasikāradvyutthāya dharmadānaṁ dadyāt, ayameva subhūte bodhisattvo mahāsattvo mahāsattvastataḥ paurvakādbodhisattvādbahutaraṁ puṇyaṁ prasavati||
punaraparaṁ subhūte yo bodhisattvo mahāsattvo gaṅgānadīvālukopamān kalpāṁstiṣṭhan srotaāpanneṣu yāvatsamyaksaṁbuddheṣu dānaṁ dadyāt pratiṣṭhāpayet, śīleṣu paripūrṇakārī kṣāntyā ca samanvāgataḥ, ārabdhavīryaḥ san dhyāneṣu bodhipakṣeṣu ca dharmeṣu yogamāpadyeta, virahitaśca prajñāpāramitayā| yaśca khalu punaḥ subhūte bodhisattvo mahāsattvastathā dharmadānaṁ datvā anuttarāyāṁ samyaksaṁbodhau pariṇāmayet, ayameva subhūte bodhisattvo mahāsattvastataḥ paurvakādbodhisattvādbahutaraṁ puṇyaṁ prasavati||
punaraparaṁ subhūte bodhisattvo mahāsattvastathā dharmadānaṁ datvā prajñāpāramitoktena pariṇāmena anuttarāyāṁ samyaksaṁbodhau pariṇāmayet, ayaṁ tato bahutaraṁ puṇyaṁ prasavati||
punaraparaṁ subhūte bodhisattvo mahāsattvastathā dharmadānaṁ datvā prajñāpāramitoktena pariṇāmena anuttarāyāṁ samyaksaṁbodhau pariṇāmayet, pariṇāmya ca pratisaṁlāne na punareva yogamāpadyeta| yaśca khalu punaḥ subhūte bodhisattvo mahāsattvastathā dharmadānameva dadyāt, na punaḥ pratisaṁlāne yogamāpadyeta, sa bodhisattvo mahāsattvo na tāvatpuṇyaṁ prasavati, yāvadya evaṁ dharmadānaṁ dadad bodhisattvo mahāsattvaḥ pratisaṁlāne ca punareva yogamāpadyamānaḥ prajñāpāramitayā ca parigṛhītastatpratisaṁlānamavirahitaṁ karoti prajñāpāramitayā, ayaṁ bodhisattvo mahāsattvo bahutaraṁ puṇyaṁ prasavati||
subhūtirāha-yadā bhagavan abhisaṁskāro vikalpa ityuktaṁ bhagavatā, tadā kathaṁ bahutaraṁ puṇyaṁ prasavatītyucyate? bhagavānāha-so'pīdānīṁ subhūte puṇyābhisaṁskāro bodhisattvasya mahāsattvasya prajñāpāramitāyāṁ carataḥ śūnyaka ityevākhyāyate, riktaka ityevākhyāyate, tucchaka ityevākhyāyate, asāraka ityevākhyāyate| yathā yathā khalu punaḥ subhūte bodhisattvo mahāsattva evaṁ sarvadharmān pratyavekṣate, tathā tathā subhūte bodhisattvo mahāsattvo'virahito bhavati prajñāpāramitayā| yathā yathā ca subhūte bodhisattvo mahāsattvo'virahito bhavati prajñāpāramitayā, tathā tathā aprameyamasaṁkhyeyaṁ puṇyaṁ prasavati||
subhūtirāha-aprameyasya ca bhagavan asaṁkhyeyasya ca kiṁ nānākaraṇaṁ vā, kaḥ prativiśeṣo vā? bhagavānāha-aprameyamiti subhūte yatra pramāṇānyuparamante| asaṁkhyeyamiti subhūte yanna śakyaṁ saṁkhyayāpi kṣapayitum||
subhūtirāha-syādbhagavan paryāyo yadrūpamaprameyaṁ bhavet, evaṁ vedanā saṁjñā saṁskārāḥ| syādbhagavan paryāyo yadvijñānamaprameyaṁ bhavet? bhagavānāha-yatsubhūtirevamāha-syādbhagavan paryāyo yadrūpamaprameyaṁ bhavet, evaṁ vedanā saṁjñā saṁskārāḥ| syādbhagavan paryāyo yadvijñānamaprameyaṁ bhavediti| syātsubhūte paryāyo yena rūpamevāprameyaṁ bhavet, evaṁ vedanaiva saṁjñaiva saṁskārā eva| syātsubhūte paryāyo yena vijñānamevāprameyaṁ bhavet| subhūtirāha-kasya punarbhagavan etadadhivacanamaprameyamiti? bhagavānāha-śūnyatāyāḥ subhūte etadadhivacanamaprameyamiti| ānimittasyaitadadhivacanam| apraṇihitasya subhūte etadadhivacanamaprameyamiti||
subhūtirāha-kiṁ śūnyatāyā eva bhagavan kevalametadadhivacanamaprameyamiti, ānimittasyaiva apraṇihitasyaiva bhagavan kevalametadadhivacanamaprameyamiti, nānyeṣāṁ dharmāṇām? bhagavānāha-tatkiṁ manyase subhūte nanu mayā sarvadharmāḥ śūnyā ityākhyātāḥ? subhūtirāha-śūnyā eva bhagavan sarvadharmāstathāgatenākhyātāḥ| bhagavānāha-ye ca subhūte śūnyāḥ, akṣayā api te| yā ca śūnyatā, aprameyatāpi sā| tasmāttarhi subhūte eṣāṁ dharmāṇāmarthato viśeṣo vā nānākaraṇaṁ vā nopalabhyate| abhilāpā ete subhūte tathāgatenākhyātāḥ abhilapitāḥ-aprameyamiti vā, asaṁkhyeyamiti vā, akṣayamiti vā, śūnyamiti vā, ānimittamiti vā, apraṇihitamiti vā, anabhisaṁskāra iti vā, anutpāda iti vā, ajātiriti vā abhāva iti vā, virāga iti vā, nirodha iti vā, nirvāṇamiti vā| deśanābhinirhāranirdeśa eṣa subhūte tathāgatenārhatā samyaksaṁbuddhenākhyātaḥ||
subhūtirāha-āścaryaṁ bhagavan yāvadyadiyaṁ tathāgatenārhatā samyaksaṁbuddhena sarvadharmāṇāṁ dharmatā deśitā, sā ca sarvadharmāṇāṁ dharmatā anabhilāpyā| yathāhaṁ bhagavan bhagavato bhāṣitasyārthamājānāmi, tathā sarvadharmā api bhagavan anabhilāpyāḥ| bhagavānāha-evametatsubhūte, evametat| sarvadharmā api subhūte anabhilāpyāḥ| tatkasya hetoḥ? yā ca subhūte sarvadharmāṇāṁ śūnyatā, na sā śakyā abhilapitum| subhūtirāha-kiṁ punarbhagavan anabhilapyasyārthasya vṛddhirvāsti, parihāṇirvā vidyate? bhagavānāha-no hīdaṁ subhūte| subhūtirāhasacedbhagavan anabhilapyasyārthasya na vṛddhirna parihāṇiḥ, dānapāramitāyā api bhagavan na vṛddhirna parihāṇirbhaviṣyati| evaṁ śīlapāramitāyā api, kṣāntipāramitāyā api, vīryapāramitāyā api, dhyānapāramitāyā api, prajñāpāramitāyā api bhagavan na vṛddhirna parihāṇirbhaviṣyati| sacedbhagavan āsāṁ ṣaṇṇāṁ pāramitānāṁ na vṛddhirna parihāṇiḥ, kathaṁ bhagavan vivardhamānānāṁ ṣaṇṇāṁ pāramitānāṁ balena bodhisattvo mahāsattvo'nuttarāṁ samyaksaṁbodhimabhisaṁbudhyate? kathaṁ ca anuttarāyāḥ samyaksaṁbodherabhyāsannībhavati? na ca bhagavan apratipūrayan pāramitāṁ bodhisattvo mahāsattvo'bhyāsannībhavatyanuttarāyāḥ samyaksaṁbodheḥ| bhagavānāha-evametatsubhūte, evametat| na khalu punaḥ subhūte pāramitārthasya kācidvṛddhirvāsti parihāṇirvā vidyate| api tu khalu punaḥ subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṁ carataḥ prajñāpāramitāṁ bhāvayata upāyakuśalasya naivaṁ bhavati-iyaṁ dānapāramitā vivardhate, iyaṁ dānapāramitā parihīyate iti| api tu khalu punarasyaivaṁ bhavati-nāmadheyamātrametadyaduta dānapāramiteti| sa dānaṁ dadat tān manasikārāṁstāṁścittotpādāṁstāni kuśalamūlāni anuttarāyāṁ samyaksaṁbodhau pariṇāmayati| yathā anuttarā samyaksaṁbodhistathā pariṇāmayati||
punaraparaṁ subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṁ carataḥ prajñāpāramitāṁ bhāvayataḥ upāyakuśalasya naivaṁ bhavati-iyaṁ śīlapāramitā vivardhate, iyaṁ śīlapāramitāparihīyate iti| api tu khalu punarasyaivaṁ bhavati-nāmadheyamātrametadyaduta śīlapāramiteti| sa śīlaṁ samādāya vartamānastān manasikārāṁstāṁścittotpādāṁstāni kuśalamūlāni anuttarāyāṁ samyaksaṁbodhau pariṇāmayati| yathā anuttarā samyaksaṁbodhistathā pariṇāmayati||
punaraparaṁ subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṁ carataḥ prajñāpāramitāṁ bhāvayataḥ upāyakuśalasya naivaṁ bhavati-iyaṁ kṣāntipāramitā vivardhate, iyaṁ kṣāntipāramitā parihīyate iti| api tu khalu punarasyaivaṁ bhavati-nāmadheyamātrametadyaduta kṣāntipāramiteti| sa kṣāntyā saṁpādayaṁstān manasikārāṁstāṁścittotpādāṁstāni ca kuśalamūlāni anuttarāyāṁ samyaksaṁbodhau pariṇāmayati| yathā anuttarā samyaksaṁbodhistathā pariṇāmayati||
punaraparaṁ subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṁ carataḥ prajñāpāramitāṁ bhāvayata upāyakuśalasya naivaṁ bhavati-iyaṁ vīryapāramitā vivardhate, iyaṁ vīryapāramitā parihīyate iti| api tu khalu punarasyaivaṁ bhavati-nāmadheyamātrametadyaduta vīryapāramiteti| sa vīryamārabhamāṇastān manasikārāṁstāṁścittotpādāṁstāni ca kuśalamūlāni anuttarāyai samyaksaṁbodhaye pariṇāmayati| yathā anuttarā samyaksaṁbodhistathā pariṇāmayati||
punaraparaṁ subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṁ carataḥ prajñāpāramitāṁ bhāvayataḥ upāyakuśalasya naivaṁ bhavati-iyaṁ dhyānapāramitā vivardhate, iyaṁ dhyānapāramitā parihīyate iti| api tu khalu punarasyaivaṁ bhavati-nāmadheyamātrametadyaduta dhyānapāramiteti| sa dhyānāni samāpadyamānastān manasikārāṁstāṁścittotpādāṁstāni ca kuśalamūlāni anuttarāyāṁ samyaksaṁbodhau pariṇāmayati| yathā anuttarā samyaksaṁbodhistathā pariṇāmayati||
punaraparaṁ subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṁ carataḥ prajñāpāramitāṁ bhāvayataḥ upāyakuśalasya naivaṁ bhavati-iyaṁ prajñāpāramitā vivardhate, iyaṁ prajñāpāramitā parihīyate iti| api tu khalu punarasyaivaṁ bhavati-nāmadheyamātrametadyaduta prajñāpāramiteti| sa prajñāpāramitāyāṁ caran prajñāpāramitāṁ bhāvayaṁstān manasikārāṁstāṁścittotpādāṁstāni ca kuśalamūlāni anuttarāyāṁ samyaksaṁbodhau pariṇāmayati| yathā anuttarā samyaksaṁbodhistathā pariṇāmayati||
atha khalvāyuṣmān subhūtirbhagavantametadavocat-kā punareṣā bhagavan anuttarā samyaksaṁbodhiḥ? bhagavānāha-tathataiṣā subhūte anuttarā samyaksaṁbodhiḥ| na ca subhūte tathatā vivardhate, vā, parihīyate vā| sacedbodhisattvo mahāsattvastatpratisaṁyuktairmanasikārairabhīkṣṇaṁ bahūlaṁ viharati, evaṁ sa āsannībhavatyanuttarāyāḥ samyaksaṁbodheḥ, taiśca manasikārairna parihīyate| evaṁ khalu subhūte anabhilapyasyārthasya na vṛddhirna parihāṇirbhavati| evaṁ pāramitānāṁ na vṛddhirna parihāṇirbhavati| evaṁ sarvadharmāṇāmapi subhūte na vṛddhirna parihāṇirbhavati| evaṁ hi subhūte bodhisattvo mahāsattva ebhirevaṁrūpairmanasikārairviharan āsannībhavatyanuttarāyāḥ samyaksaṁbodheriti||
āryāṣṭasāhasrikāyāṁ prajñāpāramitāyāṁ śūnyatāparivarto nāmāṣṭādaśaḥ||
19 gaṅgadevībhaginīparivarta ekonaviṁśaḥ|
atha khalvāyuṣmān subhūtirbhagavantametadavocat-kiṁ punarbhagavan prathamacittotpādena bodhisattvo mahāsattvo'nuttarāṁ samyaksaṁbodhimabhisaṁbudhyate, utāho paścimacittotpādena bodhisattvo mahāsattvo'nuttarāṁ samyaksaṁbodhimabhisaṁbudhyate? paurvako bhagavaṁścittotpādaḥ paścimakena cittotpādena asamavahitaḥ, paścimakaścittotpādaḥ paurvakeṇa cittotpādena asamavahitaḥ| kathaṁ bhagavan bodhisattvasya mahāsattvasya kuśalamūlānāmupacayo bhavati? evamukte bhagavānāyuṣmantaṁ subhūtimetadavocat-tatkiṁ manyase subhūte tailapradyotasya jvalato'rciṣā prathamābhinipātena sā vartirdagdhā, utāho paścimābhinipātenārciṣā sā vartirdagdhā? subhūtirāha-no hīdaṁ bhagavan| na hi bhagavan arciṣā prathamābhinipātena sā vartirdagdhā| na ca prathamābhinipātamanāgamya arciṣā sā vartirdagdhā| na ca bhagavan paścimābhinipātenārciṣā sā vartirdagdhā, na ca paścimābhinipātamanāgamya arciṣā sā vartirdagdhā| bhagavānāha-tatkiṁ manyase subhūte api nu sā vartirdagdhā? subhūtirāha-dagdhā bhagavan, dagdhā sugata| bhagavānāha-evameva subhūte na ca prathamacittotpādena bodhisattvo mahāsattvo'nuttarāṁ samyaksaṁbodhimabhisaṁbudhyate, na ca prathamacittotpādamanāgamya anuttarāṁ samyaksaṁbodhimabhisaṁbudhyate| na ca paścimacittotpādena anuttarāṁ samyaksaṁbodhimabhisaṁbudhyate, na ca paścimacittotpādamanāgamya anuttarāṁ samyaksaṁbodhimabhisaṁbudhyate| na ca taiścittopādairna cānyatra tebhyaścittotpādebhyo'bhisaṁbudhyate| abhisaṁbudhyate ca bodhisattvo mahāsattvo'nuttarāṁ samyaksaṁbodhim||
evamukte āyuṣmān subhūtirbhagavantametadavocat-gambhīro'yaṁ bhagavan pratītyasamutpādaḥ| na ca nāma bhagavan prathamacittotpādenaiva bodhisattvo mahāsattvo'nuttarāṁ samyaksaṁbodhimabhisaṁbudhyate, na ca nāma prathamacittotpādamanāgamya anuttarāṁ samyaksaṁbodhimabhisaṁbudhyate| na ca nāma paścimacittotpādenaiva bodhisattvo mahāsattvo'nuttarāṁ samyaksaṁbodhimabhisaṁbudhyate, na ca nāma paścimacittotpādamanāgamya anuttarāṁ samyaksaṁbodhimabhisaṁbudhyate, na ca nāma taiścittotpādairna cānyatra tebhyaścittotpādebhyo'bhisaṁbudhyate| abhisaṁbudhyate ca bodhisattvo mahāsattvo'nuttarāṁ samyaksaṁbodhim||
evamukte bhagavānāyuṣmantaṁ subhūtimetadavocat-tatkiṁ manyase subhūte yaccittaṁ niruddham, api nu tatpunarutpatsyate? subhūtirāha-no hīdaṁ bhagavan| bhagavānāha-taktiṁ manyase subhūte yaccittamanutpannam, api nu tannirodhadharmi? āha-nirodhadharmi bhagavan| bhagavānāha-tatkiṁ manyase subhūte yannirodhadharmi, api nu tannirotsyate? āha-no hīdaṁ bhagavan| bhagavānāha-tatkiṁ manyase subhūte yaccittamanutpannam, api nu tannirodhadharmi? āha-no hīdaṁ bhagavan| bhagavānāha-tatkiṁ manyase subhūte yannirodhadharmi, api nu tannirotsyate? āha-no hīdaṁ bhagavan| bhagavānāha-tatkiṁ manyase subhūte yaccittamanutpādānirodhadharmi, api nu tannirotsyate? āha-no hīdaṁ bhagavan| bhagavānāha-tatkiṁ manyase subhūte yo dharmaḥ prakṛtyā svabhāvaniruddha eva, sa dharmo nirotsyate? āha-no hīdaṁ bhagavan| bhagavānāha-tatkiṁ manyase subhūte yā dharmāṇāṁ dharmatā sā nirotsyate? āha-no hīdaṁ bhagavan| bhagavānāha-tatkiṁ manyase subhūte tathaiva sthāsyati yathā tathatā? āha-tathaiva bhagavan sthāsyati yathā tathatā| bhagavānāha-tatkiṁ manyase subhūte yadi tathaiva sthāsyati yathā tathatā, tadā mā kuṭasthā bhūt? āha-no hīdaṁ bhagavan| bhagavānāha-tatkiṁ manyase subhūte gambhīrā tathatā? āha-gambhīrā bhagavan| bhagavānāha-tatkiṁ manyase tathatāyāṁ cittam? āha-no hīdaṁ bhagavan| bhagavānāha-tatkiṁ manyase subhūte cittaṁ tathatā? āha-no hīdaṁ bhagavan|
bhagavānāha-tatkiṁ manyase subhūte anyattathatāyāścittam? āha-no hīdaṁ bhagavan| bhagavānāha-samanupaśyasi tvaṁ subhūte tathatām? āha-no hīdaṁ bhagavan| bhagavānāha-tatkiṁ manyase subhūte ya evaṁ carati sa gambhīre carati? āha-yo bhagavan evaṁ carati, sa na kvaciccarati| tatkasya hetoḥ? tathā hyasya te samudācārā na pravartante, na samudācaranti| bhagavānāha-yaḥ subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāṁ carati, sa kva carati? āha-carati bhagavan paramārthe| bhagavānāha-tatkiṁ manyase subhūte yo bodhisattvo mahāsattvaḥ paramārthe carati, sa nimitte carati? āha-no hīdaṁ bhagavan| bhagavānāha-tatkiṁ manyase subhūte api nu tasya nimittamavibhāvitam? āha-no hīdaṁ bhagavan| bhagavānāha-tatkiṁ manyase subhūte api nu bodhisattvasya mahāsattvasya prajñāpāramitāyāṁ carato nimittaṁ vibhāvitaṁ bhavati? subhūtirāha-na sa bhagavan bodhisattvo mahāsattva evaṁ prayujyate-kathamahaṁ bodhisattvacaryāṁ carannihaiva nimittaprahāṇamanuprāpnuyāmiti| sacetpunaranuprāpnuyāt, apratipūrṇaiḥ sarvabuddhadharmaiḥ śrāvako bhavet| etattadbhagavan bodhisattvasya mahāsattvasyopāyakauśalyaṁ yat, tacca nimittaṁ jānāti, yallakṣaṇaṁ yannimittamānimitte ca parijayaṁ karoti||
atha khalvāyuṣmān śāriputra āyuṣmantaṁ subhūtimetadavocat-ya āyuṣman subhūte bodhisattvo mahāsattvaḥ svapnāntaragatastrīṇi vimokṣamukhāni bhāvayati-śūnyatāmānimittamapraṇihitaṁ ca, api nu tasya prajñāpāramitā vivardhate? subhūtirāha-sacedāyuṣman śāriputra divasabhāvanayā vivardhate, evaṁ svapnāntaragatasyāpi vivardhate| tatkasya hetoḥ? avikalpo hi āyuṣman śāriputra svapnaśca divasaścokto bhagavatā| sacedāyuṣman śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitālābhī divase divase prajñāpāramitāyāṁ carati, tato'sya prajñāpāramitābhyāsataḥ svapnāntaragatasyāpi bodhisattvasya mahāsattvasya prajñāpāramitāvaipulyena bhavitavyam| śāriputra āha-yatpunarayuṣman subhūte strī vā puruṣo vā svapnāntaragataḥ karma śubhamaśubhaṁ vā karoti, kiṁ bhavati tasya karmaṇa ācayo vā upacayo vā? subhūtirāha-yathā svapnopamāḥ sarvadharmā uktā bhagavatā, tathā na tasya karmaṇo bhavatyācayo vā upacayo vā| atha punarāyuṣman śāriputra sa puruṣaḥ prativibuddhaḥ san vikalpayan hatasaṁjñāmutpādayati, bhavati tasya karmaṇa ācayo vā upacayo vā| kathaṁ ca āyuṣman śāriputra vikalpayan hatasaṁjñāmutpādayati? sacetsvapnāntaragataḥ prāṇātipātaṁ kṛtvā prativibuddhaḥ sannevaṁ vikalpayati-aho hataḥ, sādhu hataḥ, suṣṭhu hataḥ, mayā hataḥ, ityevaṁ vikalpayan hatasaṁjñāmutpādayati| śāriputra āha-sacedāyuṣman subhūte sa puruṣaḥ prativibuddhaḥ san vikalpayan hatasaṁjñāmutpādayati-aho hataḥ, sādhu hataḥ,
suṣṭhu hataḥ, mayā hata iti, bhavati tasya karmaṇa ācayo vā upacayo vā? buddho bhagavānapi vikalpayan kṣayasaṁjñāmutpādayati| tasyāpi karmaṇa ācayo vā upacayo vā bhavet? subhūtirāha-no hīdamāyuṣman śāriputra| tatkasya hetoḥ? sarvakalpavikalpaprahīṇo hi tathāgataḥ| tadyathāpi nāma ākāśameva āyuṣman śāriputra nānārambaṇaṁ karmotpadyate, nānārambaṇaṁ cittamutpadyate| tasmāttarhyāyuṣman śāriputra sārambaṇameva karmotpadyate, na anārambaṇam| sārambaṇameva cittamutpadyate, na anārambaṇam| dṛṣṭaśrutamatavijñāteṣvāyuṣman śāriputra dharmeṣu buddhiḥ pravartate| tatra kācidbuddhiḥ saṁkleśaṁ parigṛhṇāti, kācidbuddhirvyavadānaṁ parigṛhṇāti| tasmāttarhi āyuṣman śāriputra sārambaṇaiva cetanotpadyate na anārambaṇā, sārambaṇameva karmotpadyate na anārambaṇam| śāriputra āha-yadāyuṣman subhūte sarvārambaṇāni viviktāni ākhyātāni bhagavatā, tadā kasmādāyuṣman subhūte sārambaṇaiva cetanotpadyate na anārambaṇā? subhūtirāha-nimittīkṛtya āyuṣman śāriputra vidyamānamevārambaṇamārambaṇīkṛtya sārambaṇaiva cetanotpadyate, na anārambaṇā| cetanāpyāyuṣman śāriputra viviktā, nimittamapi viviktam| evamavidyāpratyayāḥ saṁskārā api viviktāḥ, saṁskārapratyayaṁ vijñānamapi, yāvajjātipratyayaṁ jarāmaraṇamapi viviktam| evameva āyuṣman śāriputra sarvārambaṇāni viviktāni| nimittena viviktā cetanā lokavyavahāramupādāyotpadyata iti||
śāriputra āha-yadāyuṣman subhūte bodhisattvo mahāsattvaḥ svapnāntaragato dānaṁ dadyāt, tacca dānamanuttarāyāṁ samyaksaṁbodhau pariṇāmayati| pariṇāmitaṁ kiṁ taddānaṁ vaktavyam? subhūtirāha-ayamāyuṣman śāriputra maitreyo bodhisattvo mahāsattvaḥ saṁmukhībhūtaḥ| eṣa tathāgatena vyākṛto'nuttarāyāṁ samyaksaṁbodhau| eṣo'trārthe kāyasākṣī| eṣa praṣṭavyaḥ| eṣa enamarthaṁ visarjayiṣyati| atha khalvāyuṣmān śāriputro maitreyaṁ bodhisattvaṁ mahāsattvametadavocat-ayamāyuṣman maitreya subhūtiḥ sthavira evamāha-mayaṁ maitreyo bodhisattvo mahāsattvaḥ| eṣa enamarthaṁ visarjayiṣyatīti| visarjaya āyuṣmannajita enamartham| atha khalu maitreyo bodhisattvo mahāsattva āyuṣmantaṁ subhūtimetadavocat-yadāyuṣmān subhūtirevamāha-ayaṁ maitreyo bodhisattvo mahāsattvaḥ| eṣa enamarthaṁ visarjayiṣyatīti| kiṁ punarāyuṣman subhūte yadetannāmadheyaṁ maitreya iti? etadenamarthaṁ visarjayiṣyati, uta rūpaṁ visarjayiṣyati, uta vedanā saṁjñā saṁskārāḥ, atha vijñānaṁ visarjayiṣyati, utāho varṇo visarjayiṣyati, atha saṁsthānaṁ visarjayiṣyati, utāho yā rūpasya śūnyatā, sā visarjayiṣyati? evaṁ yā vedanāyāḥ saṁjñāyāḥ saṁskārāṇām, yā vijñānasya śūnyatā, sā visarjayiṣyati? yā khalu punarāyuṣman subhūte rūpasya śūnyatā, na sā pratibalā visarjayitum| evaṁ vedanāyāḥ saṁjñāyāḥ saṁskārāṇām| yā khalu punarāyuṣman subhūte vijñānasya śūnyatā, na sā pratibalā visarjayitum| tamapyahamāyuṣman subhūte dharmaṁ na samanupaśyāmi, yo dharmo visarjayet| tamapyahaṁ dharmaṁ na samanupaśyāmi, yo dharmo visarjayitavyaḥ| tamapyahaṁ dharmaṁ na samanupaśyāmi, yena dharmeṇa visarjayet| tamapyahaṁ dharmaṁ na samanupaśyāmi, yo dharmo vyākṛto'nuttarāyāṁ samyaksaṁbodhau|
atha khalvāyuṣmān śāriputro maitreyaṁ bodhisattvaṁ mahāsattvametadavocat-kaccitpunarāyuṣman maitreya tvayā ete dharmā evaṁ sākṣātkṛtāḥ, yathainān vācā bhāṣase? maitreya āha-na mayā āyuṣman śāriputra ete dharmā evaṁ sākṣātkṛtāḥ, yathainān vācā bhāṣe| evamapyahamenānāyuṣman śāriputra dharmānna vedmi, nopalabhe, na samanupaśyāmi, yathā vācā bhāṣe, cittena vā cintayāmi| api tu khalu punarāyuṣman śāriputra na kāyena spṛśyeta, na vācā bhāṣyeta, na manasā samanvāhriyeta| evaṁsvabhāvāḥ sarve dharmā asvabhāvatvāt| atha khalvāyuṣmataḥ śāriputrasyaitadabhūt-gambhīraprajño batāyaṁ maitreyo bodhisattvo mahāsattvaḥ, yathāpi nāma dīrgharātraṁ prajñāpāramitāyāṁ caritāvī nirdiśati||
atha khalu bhagavānāyuṣmantaṁ śāriputramāmantrayate sma-kutaste śāriputra etadabhūt-gambhīraprajño batāyaṁ maitreyo bodhisattvo mahāsattva iti? samanupaśyasi tvaṁ śāriputra taṁ dharmaṁ yena dharmeṇa samanvāgato'rhanniti prabhāvyate? śāriputra āha-na hyetadbhagavan| bhagavānāha-evameva śāriputra bodhisattvasya mahāsattvasya prajñāpāramitāyāṁ carato naivaṁ bhavati-ayaṁ dharmo vyākṛto'nuttarāyāṁ samyaksaṁbodhau, ayaṁ dharmo vyākariṣyate'nuttarāyāṁ samyaksaṁbodhau, ayaṁ dharmo vyākriyate'nuttarāyāṁ samyaksaṁbodhau, ayaṁ dharmo'nuttarāṁ samyaksaṁbodhimabhisaṁbhotsyate| evaṁ caran bodhisattvo mahāsattvaścarati prajñāpāramitāyām| sa carannotrasyati, na saṁtrasyati, na saṁtrāsamāpadyate| labdhabalādhānatvānnāhaṁ nābhisaṁbhotsya ityevaṁ yogamāpadyate| sacedevaṁ carati, carati prajñāpāramitāyām||
punaraparaṁ śāriputra vyālakāntāramadhyagatena bodhisattvena mahāsattvena notrasitavyam, na saṁtrasitavyam, na saṁtrāsamāpattavyam| tatkasya hetoḥ? tathā hi tena bodhisattvena mahāsattvena sarvaṁ parityaktavyaṁ sarvasattvānāmarthāya| tenaivaṁ cittamutpādayitavyam-yadi cenmāṁ vyālā bhakṣayeyuḥ, tebhya eva taddānaṁ dattaṁ bhavatu| mama ca dānapāramitāparipūrirbhaviṣyati| anuttarā ca me samyaksaṁbodhirāsannībhaviṣyati| tathā ca kariṣyāmi, yathā me anuttarāṁ samyaksaṁbodhimabhisaṁbuddhasya sataḥ tiryagyonigatāḥ sattvāḥ sarveṇa sarvaṁ sarvathā sarvaṁ sarvatra me buddhakṣetre na bhaviṣyanti, na prajñāsyante, divyopabhogaparibhogāśca bhaviṣyantīti||
punaraparaṁ śāriputra corakāntāramadhyagatena bodhisattvena mahāsattvena notrasitavyam, na saṁtrasitavyam, na saṁtrāsamāpattavyam| tatkasya hetoḥ? sarvasvaparityāgakuśalābhiratā hi bodhisattvā mahāsattvā bhavanti| utsṛṣṭakāyenāpi ca bodhisattvena mahāsattvena bhavitavyaṁ parityaktasarvapariṣkāropakaraṇena| tenaivaṁ cittamutpādayitavyam-sacenmama sattvāḥ sarvapariṣkāropakaraṇāni hareyuḥ, tebhya eva taddānaṁ dattaṁ bhavatu| yadi cenmāṁ kecijjīvitādvyaparopayeyuḥ, tatra na mayā vyāpādakrodharoṣā utpādayitavyāḥ| teṣāmapi ca mayā na kāyena na vācā na manasā aparāddhavyam| evaṁ ca me tasmin samaye dānapāramitā ca śīlapāramitā ca kṣāntipāramitā ca paripūriṁ gamiṣyati| anuttarā ca me samyaksaṁbodhirabhyāsannībhaviṣyati| tathā ca kariṣyāmi, tathā ca pratipatsye, yathā anuttarāṁ samyaksaṁbodhimabhisaṁbuddhasya sataścorakāntārāṇyapi tasmin buddhakṣetre sarveṇa sarvaṁ sarvathā sarvaṁ na bhaviṣyanti, na prajñāsyante| tathā ca buddhakṣetrapariśuddhaye vyāpatsye, yathā me anuttarāṁ samyaksaṁbodhimabhisaṁbuddhasya satastasmin buddhakṣetre ete cānye ca doṣāḥ sarveṇa sarvaṁ sarvathā sarvaṁ na bhaviṣyanti, na prajñāsyante||
punaraparaṁ śāriputraṁ pānīyakāntāramadhyagatena bodhisattvena mahāsattvena notrasitavyaṁ na saṁtrasitavyaṁ na saṁtrāsamāpattavyam| tatkasya hetoḥ? asaṁtrastānutrastadharmāṇo hi bodhisattvā mahāsattvā bhavanti| evaṁ cānena cittamutpādayitavyam-sarvasattvānāṁ mayā sarvatṛṣṇācchedāya śikṣitavyam| na ca bodhisattvena mahāsattvenotrasitavyam, na saṁtrasitavyam, na saṁtrāsamāpattavyam| sacedahaṁ tṛṣṇayā kālaṁ kariṣyāmi, pretaloke mamopapattirbhaviṣyatīti| api tu khalu punaḥ sarvasattvānāmantike mahākaruṇācittamutpādayitavyam-aho bata alpapuṇyā amī sattvāḥ, yadeteṣāṁ loke evaṁrūpāṇi pānīyakāntārāṇi prajñāyante| tathā punarahaṁ kariṣyāmi, tathā pratipatsye, yathā me anuttarāṁ samyaksaṁbodhimabhisaṁbuddhasya satastasmin buddhakṣetre sarveṇa sarvaṁ sarvathā sarvaṁ pānīyakāntārāṇi na bhaviṣyanti, na prajñāsyante| tathā ca sarvasattvān puṇyaiḥ saṁniyokṣye, yathā aṣṭāṅgopetapānīyalābhino'mī bhaviṣyanti| tathā ca dṛḍhaṁ vīryamārapsye sarvasattvānāṁ kṛtaśaḥ, yathā vīryapāramitā ca me tasmin samaye paripūriṁ gamiṣyatīti||
punaraparaṁ śāriputra bubhukṣākāntāramadhyagatena bodhisattvena mahāsattvena notrasitavyaṁ na saṁtrasitavyaṁ na saṁtrāsamāpattavyam| evaṁ cānena saṁnāhaḥ saṁnāhyaḥ-tathā dṛḍhaṁ vīryamārapsye, tathā ca svaṁ buddhakṣetraṁ pariśodhayiṣyāmi, yathā me anuttarāṁ samyaksaṁbodhimabhisaṁbuddhasya satastasmin buddhakṣetre evaṁrūpāṇi bubhukṣākāntārāṇi sarveṇa sarvaṁ sarvathā sarvaṁ na bhaviṣyanti, na prajñāsyante| sukhitā eva te sattvā bhaviṣyanti sukhasamaṅginaḥ sarvasukhasamarpitāḥ| tathā ca kariṣyāmi, yathā teṣāṁ sattvānāṁ yo ya evābhiprāyo bhaviṣyati, yadyadevākāṅkṣiṣyanti manasā, tattadeva prādurbhaviṣyati tadyathāpi nāma devānāṁ trāyastriṁśānāṁ manasaiva sarvamutpadyate, yathā teṣāṁ sattvānāṁ manasaiva sarvaṁ prādurbhaviṣyati, manasā sarvamutpatsyate, tathā dṛḍhaṁ vīryamārapsye| yathā teṣāṁ sattvānāṁ dhārmikā abhiprāyāḥ paripūriṁ gamiṣyanti, avaikalyaṁ ca jīvitapariṣkāraiḥ sarvasattvānāṁ bhaviṣyati sarvathā sarvataḥ sarvadā, tathā ca svacittapariśuddhaye vyāyaṁsye sarvasattvānāṁ kṛtaśaḥ, yathā dhyānapāramitā ca me tasmin samaye paripūriṁ gamiṣyatīti||
punaraparaṁ śāriputra vyādhikāntāramadhyagatena bodhisattvena mahāsattvena notrasitavyaṁ na saṁtrasitavyaṁ na saṁtrāsamāpattavyam| evaṁ cānenopaparīkṣitavyaṁ cintayitavyaṁ tulayitavyam-neha sa kaściddharmo yo vyādhyā bādhyate, nāpi sa kaściddharmo yo vyādhirnāma| evaṁ tena śūnyatā pratyavekṣitavyā| na cotrasitavyaṁ na saṁtrasitavyaṁ na saṁtrāsamāpattavyam| na ca śāriputra bodhisattvena mahāsattvenaivaṁ cittamutpādayitavyam-cireṇānuttarāṁ samyaksaṁbodhimabhisaṁbhotsye iti notrasitavyaṁ na saṁtrasitavyaṁ na saṁtrāsamāpattavyam| tatkasya hetoḥ? yo hi cittakṣaṇaḥ, iyatī saiṣā apūrvā koṭiryaduta akoṭiḥ| evaṁ tena bodhisattvena mahāsattvena [na] duṣkarasaṁjñotpādayitavyā-bahvī dīrghā caiṣā apūrvā koṭiriti, ekacittakṣaṇasamāyuktā hyeṣā apūrvā koṭiryaduta akoṭiḥ| evaṁ śāriputra bodhisattvena mahāsattvena cireṇānuttarāṁ samyaksaṁbodhimabhisaṁbhotsye iti notrasitavyaṁ na saṁtrasitavyaṁ na saṁtrāsamāpattavyam| yaḥ khalu punaḥ śāriputra bodhisattvo mahāsattva ebhyaścānyebhyaśca dṛṣṭaśrutamatavijñātebhyo bhayabhairavebhyo notrasyati na saṁtrasyati na saṁtrāsamāpadyate, jñātavyamidaṁ śāriputra bhavyo'yaṁ kulaputro vā kuladuhitā vā anuttarāṁ samyaksaṁbodhimabhisaṁboddhumiti| evaṁ ca śāriputra bodhisattvena mahāsattvena mahāsaṁnāhaḥ saṁnaddhavyaḥ-tathā kariṣyāmi, tathā dṛḍhaṁ vīryamārapsye, yathā me anuttarāṁ samyaksaṁbodhimabhisaṁbuddhasya satastasmin buddhakṣetre sarvasattvānāṁ sarveṇa sarvaṁ sarvathā sarvaṁ sarvavyādhayo na bhaviṣyanti, na prajñāsyante| tathā kariṣyāmi, yathā tathāgatānāmuktavādī yathoktakārī ca bhaviṣyāmi| tathā ca prajñāpāramitāyāṁ parijayaṁ kariṣyāmi sarvasattvānāṁ kṛtaśaḥ, yathā prajñāpāramitāpi me tasmin samaye paripūriṁ gamiṣyatīti||
atha khalu tatra parṣadi anyatarā strī saṁnipatitā saṁniṣaṇṇābhūt| sā utthāyāsanādekāṁsamuttarāsaṅgaṁ kṛtvā dakṣiṇaṁ jānumaṇḍalaṁ pṛthivyāṁ pratiṣṭhāpya yena bhagavāṁstenāñjaliṁ praṇamya bhagavantametadavocat-ahaṁ bhagavan atra sthāne notrasiṣyāmi, na saṁtrasiṣyāmi, na saṁtrāsamāpatsye| anutrastā ca asaṁtrastā ca sarvasattvebhyo dharmaṁ deśayiṣyāmīti| atha khalu bhagavāṁstasyāṁ velāyāṁ suvarṇavarṇasmitaṁ prādurakarot| tadanantāparyantān lokadhātūnābhayā spharitvā yāvadbrahmalokamabhyudgamya punareva pratyudāvṛtya bhagavantaṁ triḥ pradakṣiṇīkṛtya bhagavata eva mūrdhni antaradhīyata| samanantaraṁ prāduṣkṛte ca bhagavatā tasmin smite atha khalu sā strī suvarṇapuṣpāṇi gṛhītvā bhagavantaṁ suvarṇapuṣpairabhyavākiradabhiprākirat| atha khalu tāni suvarṇapuṣpāṇyasaktāni antarīkṣe vihāyasi sthitānyabhūvan||
atha khalvāyuṣmānānanda utthāyāsanādekāṁsamuttarāsaṅgaṁ kṛtvā dakṣiṇaṁ jānumaṇḍalaṁ pṛthivyāṁ pratiṣṭhāpya yena bhagavāṁstenāñjaliṁ praṇamya bhagavantametadavocat-ko bhagavan hetuḥ, kaḥ pratyayaḥ smitasya prāduṣkaraṇāya? nāhetukaṁ nāpratyayaṁ tathāgatā arhantaḥ samyaksaṁbuddhāḥ smitaṁ prāduṣkurvanti| evamukte bhagavānāyuṣmantamānandametadavocat-iyamānanda gaṅgadevā bhaginī anāgate'dhvani suvarṇapuṣpo nāma tathāgato bhaviṣyati arhan samyaksaṁbuddho vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṁ ca manuṣyāṇāṁ ca| buddho bhagavālloka utpatsyate, tārakopame kalpe'nuttarāṁ samyaksaṁbodhimabhisaṁbhotsyate| seyamānanda gaṅgadevā bhaginī strībhāvaṁ vivartya puruṣabhāvaṁ pratilabhya itaścyutvā akṣobhyasya tathāgatasyārhataḥ samyaksaṁbuddhasya buddhakṣetre abhiratyāṁ lokadhātāvupapatsyate| tatra copapannā akṣobhyasya tathāgatāsyārhataḥ samyaksaṁbuddhasyāntike brahmacaryaṁ cariṣyati| tataścyutā satī buddhakṣetrādbuddhakṣetraṁ saṁkramiṣyati avirahitā tathāgatadarśanena| tato'pi buddhakṣetrādbuddhakṣetrāṇi saṁkramiṣyati| yānyavirahitāni bhaviṣyanti buddhairbhagavadbhistatra tatra saṁkramiṣyati| tadyathāpi nāma ānanda rājā cakravartīṁ prāsādātprāsādaṁ saṁkrāmet, sa yāvajjīvaṁ pādatalābhyāṁ dharaṇītalaṁ nākrāmet, sa yāvanmaraṇāvasthāyāṁ bhūmitalaṁ pabhdyāmanākramya kālaṁ kuryāt, evameva ānanda iyaṁ gaṅgadevā bhaginī buddhakṣetraṁ saṁkramiṣyati| tatra ca avirahitā bhaviṣyati buddharbhagavadbhiryāvannānuttarāṁ samyaksaṁbodhimabhisaṁbudhyate||
atha khalvāyuṣmata ānandasyaitadabhūt-ye tatrākṣobhyasya tathāgatāsyārhataḥ samyaksaṁbuddhasyāntike bodhisattvā mahāsattvā bhaviṣyanti, tathāgatasaṁnipāta eva sa veditavyaḥ| atha khalu bhagavānāyuṣmata ānandasya imamevaṁrūpaṁ cetasaiva cetaḥparivitarkamājñāya āyuṣmantamānandametadavocat-evametadānanda, evametat| uttīrṇapaṅkāste bodhisattvā mahāsattvāḥ, ye akṣobhyasya tathāgatasyārhataḥ samyaksaṁbuddhasya buddhakṣetre brahmacaryaṁ caranti| bodhipariniṣpatyupagatāste ānanda bodhisattvā mahāsattvā veditavyāḥ| tasya khalu punarānanda suvarṇapuṣpasya tathāgatasyārhataḥ samyaksaṁbuddhasya na pramāṇabaddhaḥ śrāvakasaṁgho bhaviṣyati| tatkasya hetoḥ? tāvanto hyānanda tatra śrāvakā bhaviṣyanti yeṣāṁ nāsti pramāṇam| api tvaprameyā asaṁkhyeyā ityevaṁ saṁkhyāṁ gamiṣyanti| tena khalu punarānanda kālena tena samayena tasmin buddhakṣetre na vyālakāntārāṇi bhaviṣyanti, na caurakāntārāṇi na pānīyakāntārāṇi na vyādhikāntārāṇi na durbhikṣakāntārāṇi bhaviṣyanti| etāni cānyāni ca ānanda asātakāntārāṇi tasmin buddhakṣetre sarveṇa sarvaṁ sarvathā sarvaṁ na bhaviṣyanti, na prajñāsyante| suvarṇapuṣpasya khalu punarānanda tathāgatasyārhataḥ samyaksaṁbuddhasya anuttarāṁ samyaksaṁbodhimabhisaṁbuddhasya imānyevaṁrūpāṇi bhayabhairavakāntārāṇi sarveṇa sarvaṁ sarvathā sarvaṁ tadānīṁ na bhaviṣyanti, na prajñāsyante||
evamukte āyuṣmānānando bhagavantametadavocat-anayā bhagavan gaṅgadevayā bhaginyā katamasya tathāgatasyāntike prathamacittotpādakuśalamūlamavaropitamanuttarāyāṁ samyaksaṁbodhau? evamukte bhagavānāyuṣmantamānandametadavocat-anayā ānanda gaṅgadevayā bhaginyā dīpaṁkarasya tathāgatasyārhataḥ samyaksaṁbuddhasyāntike prathamacittotpādakuśalamūlamavaropitam, anuttarāyāṁ samyaksaṁbodhau pariṇāmitaṁ ca| sa ca dīpaṁkarastathāgato'rhan samyaksaṁbuddhaḥ suvarṇapuṣpairevāvakīrṇo'nuttarāṁ samyaksaṁbodhiṁ prārthayamānayā| yadā mayā pañcabhirutpalairdīpaṁkarastathāgato'rhan samyaksaṁbuddho'vakīrṇaḥ, anutpattikeṣu ca mayā dharmeṣu kṣāntiḥ pratilabdhā, tato'haṁ dīpaṁkareṇa tathāgatenārhatā samyaksaṁbuddhena vyākṛto'nuttarāyāṁ samyaksaṁbodhau-bhaviṣyasi tvaṁ māṇavaka anāgate'dhvani śākyamunirnāma tathāgato'rhan samyaksaṁbuddho vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṁ ca manuṣyāṇāṁ ca buddho bhagavāniti| tadā etasyā bhaginyā mama vyākaraṇaṁ śrutvā evaṁ cittamudapādi-aho bata ahamapyevaṁ vyākriyeya anuttarāyāṁ samyaksaṁbodhau yathāyaṁ māṇavako vyākṛto'nuttarāyāṁ samyaksaṁbodhau| evaṁ ca ānanda etasyā bhaginyā dīpaṁkarasya tathāgatasyārhataḥ samyaksaṁbuddhasyāntike prathamacittotpādakuśalamūlamavaropitamabhūdanuttarāyāṁ samyaksaṁbodhau| evamukte āyuṣmānānando bhagavantametadavocat-kṛtaparikarmā bateyaṁ bhagavan kṛtaparyantā gaṅgadevā bhaginī vyākṛtā anuttarāyāṁ samyaksaṁbodhau| evamukte bhagavānāyuṣmantamānandametadavocat-evametadānanda, evametat yathā vadasi-kṛtaparikarmā bateyaṁ kṛtaparyantā gaṅgadevā bhaginī vyākṛtā anuttarāyāṁ samyaksaṁbodhāviti||
āryāṣṭasāhasrikāyāṁ prajñāpāramitāyāṁ gaṅgadevībhaginīparivarto nāma ekonaviṁśatitamaḥ||
20 upāyakauśalyamīmāṁsāparivarto viṁśatitamaḥ|
atha khalvāyuṣmān subhūtirbhagavantametadavocat-prajñāpāramitāyāṁ bhagavaṁścaratā bodhisattvena mahāsattvena kathaṁ śūnyatāyāṁ parijayaḥ kartavyaḥ, kathaṁ vā śūnyatāsamādhiḥ samāpattavyaḥ? bhagavānāha-iha subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṁ caratā rūpaṁ śūnyamiti pratyavekṣitavyam| evaṁ vedanā saṁjñā saṁskārāḥ| vijñānaṁ śūnyamiti pratyavekṣitavyam| tathā ca pratyavekṣitavyamavikṣiptayā cittasaṁtatyā yathā pratyavekṣamāṇo rūpamiti tāṁ dharmatāṁ dharmatayā na samanupaśyet| tāṁ ca asamanupaśyan dharmatāṁ na sākṣātkuryādbhūtakoṭim| evamukte āyuṣmān subhūtirbhagavantametadavocat-yadbhagavānevamāha-na bodhisattvena mahāsattvena śūnyatā sākṣātkartavyeti| kathaṁ bhagavan tasmin samādhau sthito bodhisattvo mahāsattvaḥ śūnyatāṁ na sākṣātkaroti? bhagavānāha-yataḥ subhūte bodhisattvo mahāsattvaḥ sarvākāravaropetāṁ śūnyatāṁ pratyavekṣate, na ca sākṣātkariṣyāmīti pratyavekṣate, na ca sākṣātkartavyeti pratyavekṣate, parijayaṁ kariṣyāmīti pratyavekṣate, parijayasyāyaṁ kālaḥ, nāyaṁ kālaḥ sākṣātkriyāyā iti pratyavekṣate, asamāhita evārambaṇe cittamupanibadhnāti-prajñāpāramitā ca me parigṛhītā bhaviṣyati, na ca sākṣātkṛteti|
atrāntarā bodhisattvo mahāsattvo na parihīyate bodhipakṣairdharmaiḥ, na ca āsravakṣayaṁ karoti, atra ca parijayaṁ karoti| yasmin samaye bodhisattvo mahāsattvaḥ śūnyatāsamādhivimokṣamukhena viharati, tasmin samaye bodhisattvena mahāsattvena ānimittena ca samādhinā vihartavyam, na ca ānimittaṁ sākṣātkartavyam| tatkasya hetoḥ? evamārūḍhakuśalamūladharmasamanvāgato hi bodhisattvo mahāsattvaḥ-paripākasyāyaṁ kālaḥ, nāyaṁ kālaḥ sākṣātkriyāyā iti pratyavekṣate| prajñāpāramitayā ca parigṛhīto bhūtakoṭiṁ na sākṣātkaroti| tadyathāpi nāma subhūte kaścideva puruṣaḥ paramaśūraśca bhavet, paramavīryasamanvāgataśca bhavet, dṛḍhapratiṣṭhānaśca bhavet, abhirūpaśca bhavet, prāsādikaśca bhavet, paramadarśanīyaśca bhavet, bahuguṇasamanvāgataśca bhavet, paramaguṇasamanvāgataśca bhavet, paramaiśvaryaśīlaśrutatyāgādiguṇaiśca samanvāgato bhavet, medhāvī ca bhavet, vacanasamarthaśca bhavet, pratibhānasaṁpannaśca bhavet, pratipattisaṁpannaśca bhavet, kālajñaśca bhavet, deśajñaśca bhavet, sthānajñaśca bhavet, iṣvastre ca paramagatiṁ gato bhavet, bahupraharaṇāvaraṇaśca bhavet, sarvāsu ca kalāsu paramakuśalo bhavet, supariniṣpannatayā sarveṣveva ca śilpasthāneṣu paramagatiko bhavet, smṛtimāṁśca bhavet, matimāṁśca bhavet, gatimāṁśca bhavet, dhṛtimāṁśca bhavet, nītimāṁśca bhavet, sarvaśāstraviśāradaśca bhavet, mitravāṁśca bhavet, arthavāṁśca bhavet, balavāṁśca bhavet, ahīnāṅgaśca bhavet, paripūrṇendriyaśca bhavet, sarvopakaraṇasaṁpannaśca bhavet, bahujanasya ca priyo manaāpaśca bhavet|
sa yadyadeva kiṁcitkāryamārabheta, tatra tatra sarvatra nistaraṇasamartho bhavet, nayena ca vyavaharet, sarvatra cāsya mahālābho bhavet| tena mahālābhena samanvāgataḥ san bahujanaṁ saṁvibhajet, satkartavyaṁ ca satkuryāt, gurukartavyaṁ ca gurukuryāt, mānayitavyaṁ ca mānayet, pūjayitavyaṁ ca pūjayet| tatkiṁ manyase subhūte api nu sa puruṣastatonidānaṁ bhūyasyā mātrayā āttamanasko bhavet, pramuditaśca bhavet, prītisaumanasyajātaśca bhavet? subhūtirāha evametadbhagavan, evametatsugata| bhagavānāha-sa khalu punaḥ subhūte puruṣastayā mahāsaṁpattyā samanvāgato mātāpitṛputradārān gṛhītvā kenacideva kāraṇasāmagrīyogena mahāṭavīkāntāraṁ pratipanno bhavet mahāpratibhayaṁ bālānāṁ bhīṣaṇaṁ romaharṣaṇam| sa tatra praviṣṭaḥ saṁstān mātāpitṛputradārānabhayenābhinimantrayet-mā bhaiṣṭa, mā bhaiṣṭa, ahamito yuṣmān mahābhayabhairavādaṭavīkāntārātkṣemeṇa svastinā śīghramapakrāmayiṣyāmi, śīghraṁ parimocayiṣyāmīti| tatra khalu punaḥ subhūte aṭavīkāntāre tasya puruṣasya bahavaḥ pratyarthikāḥ bahavaḥ pratyamitrāḥ pratyupasthitā bhaveyuḥ| tatkiṁ manyase subhūte api nu sa śūraḥ puruṣastaiḥ pratyarthikaiḥ pratyamitrairabhyutthitairavinivartyo dṛḍhavīryabalasamanvāgataḥ prajñāvānatisnigdhaḥ sānukrośo dhīro mahāsaṁbhārasamanvāgatastān mātāpitṛputradārān parityajya tato mahābhayabhairavādaṭavīkāntārādātmānamekamapakrāmayitavyaṁ manyeta? subhūtirāha-no hīdaṁ bhagavan| tatkasya hetoḥ? tathā hi bhagavaṁstasya puruṣasya tanmātāpitṛputradāramaparityaktam, ādhyātmikaśca bāhyaśca balavān saṁbhāraḥ| tasya tatra aṭavīkāntāre bahutarakāśca śūratarakarāśca dṛḍhapraharaṇatarakarāśca teṣāṁ pratyarthikānāṁ pratyamitrāṇāmanye udāratarakāḥ pratyarthikāḥ pratyamitrāstiṣṭhanti rakṣanti| te tasya pratyarthikāḥ pratyamitrā avatāraprekṣiṇo'vatāragaveṣiṇo'vatāraṁ na lapsyante| tena sa bhagavan pratibalaḥ puruṣo'kṣato'nupahatastanmātāpitṛputradāramātmānaṁ ca tato mahābhayabhairavādaṭavīkāntārācchaktaḥ kṣemeṇa svastinā śīghramapakrāmayituṁ yāvadgrāmaṁ vā nagaraṁ vā nigamaṁ vā anuprāptaḥ syāt||
evamukte bhagavānāyuṣmantaṁ subhūtimetadavocat-evameva subhūte bodhisattvo mahāsattvaḥ sarvasattvahitānukampī maitrīvihārī karuṇāvihārī muditāvihārī upekṣāvihārī upāyakauśalyena prajñāpāramitayā ca parigṛhītaḥ kuśalamūlāni samyagbuddhānujñātayā pariṇāmanayā pariṇāmya kiṁcāpi śūnyatāmānimittamapraṇihitaṁ ca samādhivimokṣamukhānyavatarati, na tveva bhūtakoṭiṁ sākṣātkaroti, yaduta śrāvakabhūmau vā pratyekabuddhabhūmau vā| tatkasya hetoḥ? tathā hyasya balavattamā dṛḍhatamāśca parigrāhakāḥ, yaduta prajñāpāramitā upāyakauśalyaṁ ca| tena asyāparityaktāḥ sarvasattvāḥ, tenaiṣa pratibalaḥ svastinā kṣemeṇa anuttarāṁ samyaksaṁbodhimabhisaṁboddhum| yasmin samaye subhūte bodhisattvo mahāsattvaḥ sarvasattvānāmantike maitrīcittamārambaṇīkṛtya tān paramayā maitryā paribadhnāti, atrāntare bodhisattvo mahāsattvaḥ kleśapakṣaṁ mārapakṣaṁ cātikramya śrāvakabhūmiṁ pratyekabuddhabhūmiṁ cātikramya tatra samādhāvavatiṣṭhate| aprāptaśca sa subhūte āsravakṣayaṁ paramapāramitāyāṁ śūnyatāyāṁ parijayaṁ karoti| yasmin samaye subhūte bodhisattvo mahāsattvaḥ śūnyatāsamādhivimokṣamukhena viharati, atrāntare bodhisattvo mahāsattvo na cedānīṁ nānimittena samādhinā viharati|
na cānena ānimittaḥ samādhiḥ sākṣātkṛto bhavati| tadyathāpi nāma subhūte pakṣī śakunirākāśe'ntarīkṣe carati, na ca bhūmau patati, na ca kaṁcinniśrayaṁ niśritya tiṣṭhati, ākāśa evāntarīkṣe viharati, na ca tatrāpi niśrito na pratiṣṭhitaḥ| evameva subhūte bodhisattvo mahāsattvaḥ śūnyatāvihāreṇa viharati, śūnyatāyāṁ parijayaṁ karoti, ānimittavihāreṇa ca viharati, ānimitte ca parijayaṁ karoti, apraṇihitavihāreṇa ca viharati, apraṇihite ca parijayaṁ karoti| na ca śūnyatāyāṁ vā ānimitte vā apraṇihite vā patatyaparipūrṇairbuddhadharmaiḥ| tadyathāpi nāma subhūte balavāniṣvastrācārya iṣvastraśikṣāyāṁ suśikṣitaḥ supariniṣṭhitaḥ| sa ūrdhvaṁ kāṇḍaṁ kṣipet| ūrdhvaṁ kāṇḍaṁ kṣiptvā tadanyaiḥ kāṇḍaistatkāṇḍaṁ bhūmau patat pratinivārayet, vārayet, tasya paurvakasya kāṇḍasya kāṇḍaparaṁparayā bhūmau patanaṁ na dadyāt, tāvattatkāṇḍaṁ bhūmau na patat, yāvannākāṅkṣet-aho batedaṁ kāṇḍaṁ bhūmau patediti| evameva subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṁ caran upāyakauśalyaparigṛhītaḥ tāvattāṁ paramāṁ bhūtakoṭiṁ na sākṣātkaroti, yāvanna tāni kuśalamūlānyanuttarāyāṁ samyaksaṁbodhau paripakvāni suparipakvāni| yadā tāni kuśalamūlānyanuttarāyāṁ samyaksaṁbodhau paripakvāni bhavanti suparipakvāni, tadā tāṁ paramāṁ bhūtakoṭiṁ sākṣātkaroti| tasmāttarhi subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṁ caratā prajñāpāramitāṁ bhāvayatā evameteṣāṁ dharmāṇāṁ gambhīradharmatā pratyavekṣitavyā upanidhyātavyā, na ca sākṣātkartavyā||
evamukte āyuṣmān subhūtirbhagavantametadavocat-duṣkarakārako bhagavan bodhisattvo mahāsattvaḥ| paramaduṣkarakārako bhagavan bodhisattvo mahāsattvaḥ, yaḥ śūnyatāyāṁ carati, śūnyatayā ca viharati, śūnyatāṁ ca samādhiṁ samāpadyate, na ca bhūtakoṭiṁ sākṣātkaroti| atyāścaryamidaṁ bhagavan, paramāścaryamidaṁ sugata| evamukte bhagavānāyuṣmantaṁ subhūtimetadavocat-evametatsubhūte, evametat| duṣkarakārako bodhisattvo mahāsattvaḥ| paramaduṣkarakārako bodhisattvo mahāsattvaḥ yaḥ śūnyatāyāṁ carati, śūnyatāyāṁ ca viharati, śūnyatāṁ ca samādhiṁ samāpadyate, na ca bhūtakoṭiṁ sākṣātkaroti| tatkasya hetoḥ? tathā hi subhūte bodhisattvasya mahāsattvasya sarvasattvā aparityaktāḥ| tasyeme evaṁrūpāḥ praṇidhānaviśeṣā bhavanti-mayaite sarvasattvāḥ parimocayitavyā iti| yadā bodhisattvo mahāsattva evaṁ cittamabhinirharati-sarvasattvā mamāparityaktāḥ, mayaite parimocayitavyā iti, śūnyatāṁ ca samādhivimokṣamukhamabhinirharati, ānimittaṁ ca samādhivimokṣamukhamabhinirharati, apraṇihitaṁ ca samādhivimokṣamukhamabhinirharati, tadā upāyakauśalyasamanvāgato bodhisattvo mahāsattvo veditavyaḥ-nāyamantarā bhūtakoṭiṁ sākṣātkariṣyatyaparipūrṇairbuddhadharmaiḥ| tatkasya hetoḥ? tathā hi asyopāyakauśalyaṁ rakṣāṁ karoti| sa caivāsya cittotpādo yattasya sarvasattvā aparityaktāḥ| sa evamanena cittotpādenopāyakauśalyena samanvāgato'ntarā bhūtakoṭiṁ na sākṣātkaroti||
punaraparaṁ subhūte yadā bodhisattvo mahāsattva imāni gambhīrāṇi sthānāni pratyavekṣate, pratyavekṣitukāmo vā bhavati-tadyathā śūnyatāṁ samādhivimokṣamukham, ānimittaṁ samādhivimokṣamukham, apraṇihitaṁ samādhivimokṣamukham, tenaivaṁ cittamabhinirhartavyam-dīrgharātramamī sattvāḥ sattvasaṁjñayā upalambhe caranti| teṣāṁ sattvānāmupalambhadṛṣṭikānāmupalambhadṛṣṭiprahāṇāya anuttarāṁ samyaksaṁbodhimabhisaṁbudhya dharmaṁ deśayiṣyāmi| iti saṁcintya śūnyatāṁ samādhivimokṣamukhaṁ samāpadyate, na ca bhūtakoṭiṁ sākṣātkaroti| ānimittaṁ samādhivimokṣamukhaṁ samāpadyate, na ca bhūtakoṭiṁ sākṣātkaroti| apraṇihitaṁ samādhivimokṣamukhaṁ samāpadyate, na ca bhūtakoṭiṁ sākṣātkaroti| evaṁ bodhisattvo mahāsattvo'nena cittotpādena anena copāyakauśalyena samanvāgato nāntarā bhūtakoṭiṁ sākṣātkaroti, na ca parihīyate maitrīsamādhito na karuṇāmuditopekṣāsamādhitaḥ| tatkasya hetoḥ? upāyakauśalyaparigṛhīto hi bodhisattvo mahāsattvo bhūyasyā mātrayā vivardhate śuklairdharmaiḥ| tīkṣṇatarāṇi cāsya śraddhādīnīndriyāṇi bhavanti, balabodhyamārgaṁ ca pratilabhate||
punaraparaṁ subhūte bodhisattvasya mahāsattvasyaivaṁ bhavati-dīrgharātramamī sattvā dharmasaṁjñayā upalambhe caranti| teṣāmupalambhadṛṣṭikānāmupalambhadṛṣṭiprahāṇāya anuttarāṁ samyaksaṁbodhimabhisaṁbudhya dharmaṁ deśayiṣyāmīti| so'nena cittotpādena paurvakeṇa copāyakauśalyena samanvāgataḥ śūnyatāṁ samādhivimokṣamukhaṁ samāpadyate| na ca bhūtakoṭiṁ sākṣātkaroti| na ca parihīyate maitrīkaruṇāmuditopekṣāsamādhitaḥ| tatkasya hetoḥ? upāyakauśalyaparigṛhīto bodhisattvo mahāsattvo bhūyasyā mātrayā vivardhate śūklairdharmaiḥ| tīkṣṇatarāṇi cāsya śraddhādīnīndriyāṇi bhavanti| balabodhyaṅgāni mārgaṁ ca pratilabhate||
punaraparaṁ subhūte bodhisattvasya mahāsattvasyaivaṁ bhavati-dīrgharātramamī sattvā nimittasaṁjñayā nimitte caranti| teṣāṁ nimittasaṁjñāprahāṇāya anuttarāṁ samyaksaṁbodhimabhisaṁbudhya dharmaṁ deśayiṣyāmīti| sa ānimittaṁ samādhivimokṣamukhaṁ samāpadyate sattvānāṁ kṛtaśaḥ| so'nena cittotpādena paurvakeṇa copāyakauśalyena samanvāgataḥ ānimittaṁ samādhivimokṣamukhaṁ samāpadyate, na ca bhūtakoṭiṁ sākṣātkaroti| na ca parihīyate maitryāḥ karuṇāyā muditāyā upekṣāyāḥ sarvasamādhitaḥ| tatkasya hetoḥ? upāyakauśalyaparigṛhīto hi bodhisattvo mahāsattvo bhūyasyā mātrayā vivardhate śūklairdharmaiḥ| tīkṣṇatarāṇi cāsya śraddhādīnīndriyāṇi bhavanti| balāni bodhyaṅgāni mārgaṁ ca pratilabhate||
punaraparaṁ subhūte bodhisattvasya mahāsattvasyaivaṁ bhavati-dīrgharātramamī sattvā nityasaṁjñayā sukhasaṁjñayā ātmasaṁjñayā śubhasaṁjñayā ca viparyastāḥ| tathā kariṣyāmi yathā anuttarāṁ samyaksaṁbodhimabhisaṁbudhya nityasaṁjñāyāḥ sukhasaṁjñāyāḥ ātmasaṁjñāyāḥ śubhasaṁjñāyā viparyāsasya prahāṇāya dharmaṁ deśayiṣyāmi-anityametatsarvaṁ na nityamiti| duḥkhametatsarvaṁ na sukhamiti| anātmakametatsarvaṁ naitatsātmakamiti| aśubhametatsarvaṁ naitacchubhamiti| so'nena cittotpādena samanvāgataḥ paurvakeṇa copāyakauśalyena prajñāpāramitayā ca parigṛhīto nāntarā bhūtakoṭiṁ sākṣātkaroti aparipūrṇeṣu buddhadharmeṣu| evamapraṇihitaṁ samādhivimokṣamukhamupasaṁpadya viharati| na ca bhūtakoṭiṁ sākṣātkaroti| na ca parihīyate maitrīto vā karuṇāto vā muditāto vā upekṣāto vā| tatkasya hetoḥ? upāyakauśalyaparigṛhīto bodhisattvo mahāsattvo bhūyasyā mātrayā vivardhate śūklairdharmaiḥ| tīkṣṇatarāṇi cāsya śraddhādīnīndriyāṇi bhavanti| balāni bodhyaṅgāni mārgaṁ ca pratilabhate| yo hi kaścitsubhūte bodhisattvo mahāsattva imaṁ cittotpādamutpādayati, ityapīme sattvā dīrgharātramupalambhe caritāvinaḥ etarhyupalambhe caranti|
nimittasaṁjñāyāṁ caritāvinaḥ etarhyapi nimittasaṁjñāyāṁ caranti| viparyāse caritāvinaḥ etarhyapi viparyāse caranti| piṇḍasaṁjñāyāṁ caritāvinaḥ etarhyapi piṇḍasaṁjñāyāṁ caranti| abhūtasaṁjñāyāṁ caritāvinaḥ etarhyapi abhūtasaṁjñāyāṁ caranti| mithyādṛṣṭau caritāvinaḥ etarhyapi mithyādṛṣṭau caranti| tathā kariṣyāmi yathaiṣāmete doṣāḥ sarveṇa sarvaṁ sarvathā sarvaṁ na bhaviṣyanti, na prajñāsyante| ityevaṁ sarvasattvān samanvāharati| evaṁ ca bodhisattvo mahāsattvo'nena smṛtisamanvāhāreṇa anena cittotpādena samanvāgataḥ upāyakauśalyena ca samanvāgataḥ prajñāpāramitayā ca parigṛhītaḥ evameteṣāṁ gambhīrāṇāṁ dharmāṇāṁ dharmatāṁ pratyavekṣamāṇaḥ śūnyatāto vā ānimittato vā apraṇihitato vā anabhisaṁskārato vā anutpādato vā ajātito vā abhāvato vā| asthānametatsubhūte'navakāśaḥ, yatsa bodhisattvo mahāsattva evaṁ jñānasamanvāgato'nabhisaṁskāre vā patet, traidhātukena vā sārdhaṁ saṁvaset, naitatsthānaṁ vidyate||
evaṁ hi subhūte bodhisattvo mahāsattvaḥ paripraṣṭavyo bodhisattvena mahāsattvena anuttarāṁ samyaksaṁbodhimabhisaṁboddhukāmena-katameṣāṁ dharmāṇāṁ parijayaḥ kartavyaḥ? kiyadrūpāṇi ca cittānyabhinirhartavyāni? yāni cittānyabhinirharan bodhisattvo mahāsattvo na śūnyatāṁ sākṣātkaroti, na ānimittaṁ sākṣātkaroti, na apraṇihitaṁ sākṣātkaroti, na anabhisaṁskāraṁ sākṣātkaroti, na anutpādaṁ sākṣātkaroti, na ajātiṁ sākṣātkaroti, na abhāvaṁ sākṣātkaroti, prajñāpāramitāṁ ca bhāvayati| sacetsubhūte bodhisattvo mahāsattvo bodhisattvena mahāsattvenaivaṁ pṛṣṭa evaṁ vyākaroti-śūnyataiva bodhisattvena mahāsattvena manasi kartavyā| ānimittameva apraṇihitameva anabhisaṁskāra eva anutpāda eva ajātireva abhāva eva bodhisattvena mahāsattvena manasi kartavya iti| sacettaṁ sarvasattvāparityāgacittotpādaṁ nopadarśayet, upāyakauśalyaṁ vā na vyākuryāt, veditavyametatsubhūte nāyaṁ vyākṛto bodhisattvo mahāsattvo'nuttarāyāṁ samyaksaṁbodhāvavinivartanīyatve taiḥ paurvakaistathāgatairarhadbhiḥ samyaksaṁbuddhaiḥ| tatkasya hetoḥ? yo hyasāvavinivartanīyasya bodhisattvasya mahāsattvasyāveṇiko dharmaḥ, taṁ dharmaṁ na sūcayati, na prabhāvayati, nopadarśayati, na prajānāti, paripṛṣṭo na vyākaroti, na visarjayati, na tāṁ bhūmimavakrāmayati, yo'vinivartanīyasya bodhisattvasya mahāsattvasya bhūmiriti||
subhūtirāha-syātpunarbhagavan paryāyo yena paryāyeṇa bodhisattvo mahāsattvo'vinivartanīyo bhavet? bhagavānāha-syātsubhūte sa paryāyo yena paryāyeṇa sa bodhisattvo mahāsattvo'vinivartanīyo bhavet| sacedbodhisattvo mahāsattva imāṁ prajñāpāramitāṁ śrutvā vā aśrutvā va evaṁ pratipadyeta, evaṁ visarjayet-avinivartanīyo bodhisattvo mahāsattvo veditavyaḥ| subhūtirāha-tena hi bhagavan bahavo bodhāya caranti| alpakāḥ punarya evaṁ visarjayanti| bhagavānāha-tathā hi subhūte alpakāste bodhisattvā mahāsattvā ye vyākṛtā avinivartanīyāyāṁ jñānabhūmau| ye punaste vyākṛtā bhaviṣyanti, te evaṁ visarjayiṣyanti| te te bodhisattvā mahāsattvā uttaptāvaropitakuśalamūlā veditavyāḥ| te te bodhisattvā mahāsattvā asaṁhāryāḥ sadevamānuṣāsureṇa lokena| sacetpunaḥ subhūte bodhisattvo mahāsattvaḥ svapnāntaragato'pi svapnopamāḥ sarvadharmā iti vyavalokayati, na ca sākṣātkaroti, idamapi subhūte avinivartanīyasya bodhisattvasya mahāsattvasya avinivartanīyalakṣaṇaṁ veditavyam||
punaraparaṁ subhūte bodhisattvo mahāsattvaḥ svapnāntaragato'pi śrāvakabhūmau vā pratyekabuddhabhūmau vā traidhātukāya ca spṛhāmanuśaṁsācittaṁ notpādayati, idamapi subhūte avinivartanīyasya bodhisattvasya mahāsattvasya avinivartanīyalakṣaṇaṁ veditavyam||
punaraparaṁ subhūte bodhisattvo mahāsattvaḥ svapnāntaragato'pyanekaśatāyāḥ parṣado'nekasahasrāyā yāvadanekakoṭīniyutaśatasahasrāyāḥ parṣado madhyagataṁ maṇḍalamāle niṣaṇṇaṁ bhikṣusaṁghaparivṛtaṁ bodhisattvasaṁghapuraskṛtaṁ dharmaṁ deśayantaṁ tathāgatamarhantaṁ samyaksaṁbuddhamātmānaṁ paśyati| idamapi subhūte avinivartanīyasya bodhisattvasya mahāsattvasyāvinivartanīyalakṣaṇaṁ veditavyam||
punaraparaṁ subhūte bodhisattvo mahāsattvaḥ svapnāntaragato'pi vaihāyasamabhyudgamya sattvebhyo dharmaṁ deśayati, tāṁ ca vyāmaprabhāṁ saṁjānīte, tāṁśca bhikṣūnabhinirmimīte, ye'nyāsu dikṣu gatvā anyeṣu lokadhātuṣu buddhakṛtyaṁ kurvanti, dharmaṁ ca deśayanti| evamapi subhūte svapnāntaragatoa'vinivartanīyo bodhisattvo mahāsattvaḥ saṁjānīte| idamapi subhūte avinivartanīyasya bodhisattvasya mahāsattvasya avinivartanīyalakṣaṇaṁ veditavyam||
punaraparaṁ subhūte svapnāntaragato bodhisattvo mahāsattvo notrasyati, na saṁtrasyati, na saṁtrāsamāpadyate| grāmaghāte vā nagaraghāte vā nigamaghāte vā janapadaghāte vā rāṣṭraghāte vā agnidāhe vā vartamāne vyālamṛgān vā tato'nyānapi vā kṣudramṛgajātīn dṛṣṭvā śiraśchede vā pratyupasthite tato'nyānyapi vā mahābhayabhairavāṇi duḥkhadaurmanasyāni vā prāpya tato'nyeṣāmapi vā sattvānāṁ mahābhayabhairavāṇi duḥkhāni dṛṣṭvā nāsya bhayabhairavamutpadyate, notrasyati na saṁtrasyati na saṁtrāsamāpadyate| tataśca svapnāntarātprativibuddhasya samanantaravyutthitasyaivaṁ bhavati-svapnopamamidaṁ sarvaṁ traidhātukam| evaṁ ca mayā anuttarāṁ samyaksaṁbodhimabhisaṁbudhya samyagdeśayatā dharmo deśayitavya iti| idamapi subhūte avinivartanīyasya bodhisattvasya mahāsattvasya avinivartanīyalakṣaṇaṁ veditavyam||
punaraparaṁ subhūte avinivartanīyasya bodhisattvasya mahāsattvasya svapnāntaragatasya nairayikān sattvān dṛṣṭvā evaṁ bhavati-tathā kariṣyāmi yathā me'nuttarāṁ samyaksaṁbodhimabhisaṁbuddhasya buddhakṣetre sarveṇa sarvaṁ sarvathā sarvaṁ sarve'pyapāyā na bhaviṣyantīti| idamapi subhūte avinivartanīyasya bodhisattvasya mahāsattvasya apāyapariśuddhilakṣaṇaṁ veditavyam||
tatra subhūte kathaṁ vijñāyeta asyāvinivartanīyasya bodhisattvasya mahāsattvasya anuttarāṁ samyaksaṁbodhimabhisaṁbuddhasya buddhakṣetre sarveṇa sarvaṁ sarvathā sarvaṁ sarve'pyapāyā na bhaviṣyantīti? sacetsubhūte bodhisattvo mahāsattvaḥ svapnāntaragato'pi nirayagatāṁstiryakpretagatān vā sattvān dṛṣṭvā smṛtiṁ pratilabhate| sa tāṁ smṛtiṁ pratilabhya evaṁ cintayati-tathā kariṣyāmi yathā me'nuttarāṁ samyaksaṁbodhimabhisaṁbuddhasya buddhakṣetre sarveṇa sarvaṁ sarvathā sarvaṁ sarve'pyapāyā na bhaviṣyantīti| evaṁ subhūte bodhisattvasya mahāsattvasya apāyapariśuddhilakṣaṇaṁ veditavyam| idamapi subhūte avivartanīyasya bodhisattvasya mahāsattvasya avinivartanīyalakṣaṇaṁ veditavyam||
punaraparaṁ subhūte svapnāntaragato bodhisattvo mahāsattvo nagaradāhe vā grāmadāhe vā vartamāne prativibuddhaḥ saṁstataḥ svapnādevaṁ samanvāharati yathā-mayā svapnāntaragatena ye ākārāḥ yāni liṅgāni yāni nimittāni dṛṣṭāni, yairākārairyairliṅgairyairnimittairavivartanīyo bodhisattvo mahāsattvo dhārayitavyaḥ, te ākārāstāni liṅgāni tāni nimittāni mama saṁvidyante| etena satyena satyavacanena ayaṁ nagaradāho vā grāmadāho vā vartamāna upaśāmyatu, śītibhavatu, astaṁ gacchatu| sacetsubhūte grāmadāho vā nagaradāho vā upaśāmyati, śītībhavati, astaṁ gacchati, veditavyametatsubhūte vyākṛto'yaṁ bodhisattvo mahāsattvastaiḥ paurvakaistathāgatairarhadbhiḥ samyaksaṁbuddhairavinivartanīyo'nuttarāyāḥ samyaksaṁbodheriti| sacennopaśāmyati, na śītībhavati, nāstaḥ gacchati, veditavyametatsubhūte nāyaṁ vyākṛto bodhisattvo mahāsattvo'nuttarāyāṁ samyaksaṁbodhāviti| sacetpunaḥ subhūte so'gnidāho'tikramya gṛhādgṛhaṁ rathyāyā rathyāmanyatarānyatarāṁ rathyāṁ vā gṛhaṁ vā gacchati, dahati, nopaśāmyati, na śītībhavati, nāstaṁ gacchati, veditavyametatsubhūte dharmapratyākhyānaṁ duṣprajñasaṁvartanīyaṁ tena bodhisattvena mahāsattvena karmopacitam| tato'syaitaddṛṣṭadharmasaṁvartanīyameva karma vipacyate| tata eva dharmapratyākhyānātsāvaśeṣaṁ karmaivaṁ vipacyate| ityayaṁ subhūte heturayaṁ pratyayo'sya bodhisattvasya mahāsattvasya avinivartanīyalakṣaṇatāyā iti| ayamapi subhūte bodhisattvo mahāsattvo'vinivartanīyo'nuttarāyāḥ samyaksaṁbodherdhārayitavyaḥ||
punaraparaṁ subhūte yairākārairyairliṅgairyairnimittairavinivartanīyo bodhisattvo mahāsattvo dhārayitavyaḥ, tānākārāṁstāni liṅgāni tāni nimittāni deśayiṣyāmi| tatsādhu ca suṣṭhu ca śṛṇu, manasi kuru, bhāṣiṣye'haṁ te| sādhu bhagavannityāyuṣmān subhūtirbhagavataḥ pratyaśrauṣīt| bhagavānetadavocat-sacetsubhūte kaścideva puruṣo vā strī vā dārako vā dārikā vā amanuṣyeṇa gṛhīto bhavedāviṣṭaḥ| tatra bodhisattvena mahāsattvena upasaṁkramya evamadhiṣṭhānaṁ samanvāhartavyam| sacedahaṁ haiḥ paurvakaistathāgatairarhadbhiḥ samyaksaṁbuddhairvyākṛto'nuttarāyāṁ samyaksaṁbodhau, pariśuddho me'dhyāśayaḥ anuttarāṁ samyaksaṁbodhimabhisaṁboddhum| yathāhamanuttarāṁ samyaksaṁbodhimabhisaṁboddhukāmaḥ, pariśuddho me manasikāro'nuttarāyāṁ samyaksaṁbodhau| apagataṁ me śrāvakacittaṁ pratyekabuddhacittaṁ ca, tena mayā anuttarā samyaksaṁbodhirabhisaṁboddhavyā| nāhaṁ nānuttarāṁ samyaksaṁbodhimabhisaṁbhotsye| abhisaṁbhotsya evāhamanuttarāṁ samyaksaṁbodhim| ye'pi te aprameyeṣvasaṁkhyeyeṣu lokadhātuṣu buddhā bhagavantastiṣṭhanti dhriyante yāpayanti, na teṣāṁ tathāgatānāmarhatāṁ samyaksaṁbuddhānāṁ kiṁcidajñātaṁ vā adṛṣṭaṁ vā aviditaṁ vā asākṣātkṛtaṁ vā anabhisaṁbuddhaṁ vā| yathā te buddhā bhagavanto jānanto mamādhyāśayam-ityapyahamanuttarāṁ samyaksaṁbodhimabhisaṁbhotsye iti| anena satyena satyavacanena iyaṁ strī vā puruṣo vā dārako vā dārikā vā yena amanuṣyagraheṇa gṛhīto vā āviṣṭo vā, so'pakrāmatu| sacetso'manuṣyaḥ evaṁ bhāṣamāṇena bodhisattvena mahāsattvena nāpakrāmati, veditavyametatsubhūte nāyaṁ vyākṛto bodhisattvo mahāsattvastaiḥ paurvakaistathāgatairarhadbhiḥ samyaksaṁbuddhairanuttarāyāṁ samyaksaṁbodhāviti| sacetpunaḥ subhūte evaṁ bhāṣamāṇasya bodhisattvasya mahāsattvasya so'manuṣyo'pakrāmati, vediṁtavyametatsubhūte vyākṛto'yaṁ bodhisattvo mahāsattvastaiḥ paurvakaistathāgatairarhadbhiḥ samyaksaṁbuddhairanuttarāyāṁ samyaksaṁbodhāviti||
āryāṣṭasāhasrikāyāṁ prajñāpāramitāyāmupāyakauśalyamīmāṁsāparivarto nāma viṁśatitamaḥ||
21 mārakarmaparivarta ekaviṁśatitamaḥ|
tatra khalu punaḥ subhūte bodhisattvo mahāsattva evaṁ bhāṣiṣyate-yena satyena satyavacanena ahaṁ vyākṛtaḥ taiḥ paurvakaistathāgatairarhadbhiḥ samyaksaṁbuddhairanuttarāyāṁ samyaksaṁbodhau, tena satyena satyavacena ayamamanuṣyo'pakrāmatviti| tatra subhūte māraḥ pāpīyānautsukyamāpatsyate tasya amanuṣyasyāpakramaṇāya| tatkasya hetoḥ? māro hyatra pāpīyāṁstasya bodhisattvasya mahāsattvasya cirayānasaṁprasthitasyāntike balavattaraṁ tejovattaraṁ codyogamāpatsyate-kathamayamamanuṣyo'pakrāmediti| evaṁ so'manuṣyo mārādhiṣṭhānenāpakramiṣyati| evaṁ ca tasya bodhisattvasya mahāsattvasya bhaviṣyati-mamaiṣo'nubhāvena amanuṣyo'pakrānta iti| na punaḥ sa evaṁ jñāsyati-mārasyaiṣo'nubhāvena amanuṣyo'pakrānta iti| sa tena tāvanmātrakeṇautsukyamāpatsyate| sa tenautsukyena tato'nyān bodhisattvān mahāsattvānavamaṁsyate uccagdhayiṣyati ullāpayiṣyati kutsayiṣyati paṁsayiṣyati-ahaṁ vyākṛtastaiḥ paurvakaistathāgatairarhadbhiḥ samyaksaṁbuddhairanuttarāyāṁ samyaksaṁbodhāviti| sa tena tāvanmātrakeṇa bhūyo mānaṁ janayiṣyati, mānaṁ saṁjanayiṣyati, mānaṁ vardhayiṣyati, mānaṁ saṁvardhayiṣyati, mānaṁ stambhayiṣyati, mānamupastambhayiṣyati, mānaṁ bṛṁhayiṣyati, mānamupabṛṁhayiṣyati, mānamutpādayiṣyati| sa tena mānena atimānena mānātimānena mithyāmānena abhimānena dūrīkariṣyati sarvajñatām, dūrīkariṣyatyanuttaraṁ buddhajñānam, svayaṁbhūjñānam, sarvajñajñānam| dūrīkariṣyatyanuttarāṁ samyaksaṁbodhim| sa tathārūpāṇi kalyāṇamitrāṇi kalyāṇadharmaṇa udārādhimuktikānadhyāśayasaṁpannānupāyakuśalānavinivartanīyadharmasamanvāgatāṁśca bodhisattvān mahāsattvān dṛṣṭvā abhimānamutpādya avamanyamānastathārūpāṇi kalyāṇamitrāṇi na seviṣyate, na bhajiṣyate, na paryupāsiṣyate, na pariprakṣyati| tadeva mārabandhanaṁ gāḍhīkariṣyati| tasya dve bhūmī pratikāṅkṣitavye-śrāvakabhūmirvā pratyekabuddhabhūmirvā| evaṁ subhūte satyādhiṣṭhānena māraḥ pāpīyānacirayānasaṁprasthitasya bodhisattvasya mahāsattvasya alpaśraddhasya alpaśrutasya kalyāṇamitravirahitasya prajñāpāramitayā aparigṛhītasya upāyakauśalyavirahitasya antarāyaṁ kariṣyatyanuttarāyāḥ samyaksaṁbodheḥ| idamapi subhūte bodhisattvasya mahāsattvasya mārakarma veditavyam||
punaraparaṁ subhūte bodhisattvasya mahāsattvasya nāmāpadeśenāpi mārakarma bhaviṣyati| kathaṁ ca subhūte bodhisattvasya mahāsattvasya nāmāpedeśenāpi mārakarma bhaviṣyati? iha subhūte bodhisattvaṁ mahāsattvaṁ nāmāpadeśenāpi nāmādhiṣṭhānenāpi māraḥ pāpīyānupasaṁkramiṣyati| anyatarānyatareṇa veṣeṇopasaṁkramya evaṁ vakṣyati-tairvyākṛtastvaṁ paurvakaistathāgatairarhadbhiḥ samyaksaṁbuddhairanuttarāyāṁ samyaksaṁbodhau| tatkasya hetoḥ? tava hīdaṁ nāmadheyam| idaṁ te māturnāmadheyam| idaṁ te piturnāmadheyam| idaṁ te bhrāturnāmadheyam| idaṁ te bhaginyā nāmadheyam| idaṁ te mitrāmātyajñātisālohitānāṁ nāmadheyam| yāvadāsaptamaṁ mātāmahapitāmahayugasya nāmadheyamudīrayiṣyati-amuṣyāṁ diśi tvaṁ jātaḥ, amuṣmin janapade amuṣmin grāme vā nagare vā nigame vā jāta iti| sacetprakṛtvā mṛduko bhaviṣyati, tamenamevaṁ vakṣyati-pūrvamapi tvameva mṛduko'bhūḥ| sacetprakṛtyā tīkṣṇendriyo bhaviṣyati, tatastamevaṁ vakṣyati-pūrvamapi tvaṁ tīkṣṇendriyo'bhūḥ| sacedāraṇyako bhaviṣyati, sacetpiṇḍapātiko bhaviṣyati, sacetpāṁsukūliko bhaviṣyati, sacetkhalupaścādbhaktiko bhaviṣyati, sacedekāsaniko bhaviṣyati, sacedyāthāsaṁstariko bhaviṣyati, sacetraicīvariko bhaviṣyati, sacet śmaśāniko bhaviṣyati, sacedvṛkṣamūliko bhaviṣyati, sacennaiṣadyiko bhaviṣyati, sacedabhyavakāśiko bhaviṣyati, sacennāmantiko bhaviṣyati, sacedalpecchaḥ saṁtuṣṭaḥ pravivikto bhaviṣyati, sacedapagatapādamrakṣaṇo bhaviṣyati, sacenmṛdubhāṣī alpavāg bhaviṣyati, tamenaṁ māraḥ pāpīyāṁstena tena dṛṣṭadhārmikeṇa guṇenādekṣyati-pūrvamapi tvamanena cānena ca guṇena samanvāgato'bhūḥ| niyatastaṁ vyākṛtastaiḥ paurvakaistathāgatairarhadbhiḥ samyaksaṁbuddhairanuttarāyāṁ samyaksaṁbodhau avinivartanīyāyāṁ bodhisattvabhūmau| tatkasya hetoḥ? tathā hi te amī evaṁrūpā dhutaguṇāḥ saṁvidyante|
niścayena tvaṁ pūrvamapyetaireva dhutaguṇaiḥ samanvāgato'bhūḥ| evaṁ sa tena paurvakeṇa nāmāpadeśena nāmādhiṣṭhānena pratyutpannadhutaguṇasaṁlekhena ca manyanāmutpādayiṣyati| tasyaivaṁ bhaviṣyati-vyākṛto'haṁ taiḥ paurvakaistathāgatairarhadbhiḥ samyaksaṁbuddhairanuttarāyāṁ samyaksaṁbodhau, yathā me amī guṇāḥ saṁvidyante| taṁ ca māraḥ pāpīyānevaṁ vakṣyati-avinivartanīyastvaṁ vyākṛtastathāgatenārhatā samyaksaṁbuddhena anuttarāyāṁ samyaksaṁbodhau| tatkasya hetoḥ? tathā hi tava ete evaṁrūpā dhutaguṇā saṁvidyante| tasya khalu punaḥ subhūte māraḥ pāyīyān kadācidbhikṣuveṣeṇopasaṁkramiṣyati, kadācidbhikṣuṇīveṣeṇa, kadācidupāsakaveṣeṇa, kadācidupāsikāveṣeṇa, kadācidbrāhmaṇaveṣeṇa, kadācidgṛhapativeṣeṇa, kadācinmātṛveṣeṇa, kadācitpitṛveṣeṇa, kadācidbhrātṛveṣeṇa, kadācidbhaginīveṣeṇa, kadācinmitrāmātyajñātisālohitaveṣeṇa upasaṁkramiṣyati| upasaṁkramyaivaṁ vakṣyati-vyākṛtastvaṁ paurvakaistathāgatairarhadbhiḥ samyaksaṁbuddhairanuttarāyāṁ samyaksaṁbodhau avinivartanīyāyāṁ bodhisattvabhūmau| tatkasya hetoḥ? tathā hi te evaṁrūpā dhutaguṇāḥ saṁvidyante, ye'vinivartanīyānāṁ bodhisattvānāṁ mahāsattvānāṁ guṇāḥ| ye khalu punaḥ subhūte mayā avinivartanīyānāṁ bodhisattvānāṁ mahāsattvānāṁ guṇā ākhyātāḥ ākārā liṅgāni nimittāni cākhyātāni, tāni tasya na bhaviṣyanti| veditavyametatsubhūte tato'nyairbodhisattvairmahāsattvaiḥ-mārādhiṣṭhito batāyaṁ bodhisattvo mahāsattva iti| tatkasya hetoḥ? ye ākārā yāni liṅgāni yāni nimittāni avinivartanīyānāṁ bodhisattvānāṁ mahāsattvānām, tāni tasya na bhaviṣyanti| sa khalu punaḥ subhūte bodhisattvo mahāsattvo'nena nāmādhiṣṭhānena abhimānamutpādayiṣyati| abhimānamutpādya mānābhibhūtaḥ stambhābhibhūto mārādhiṣṭhānenābhibhūtastadanyān bodhisattvān mahāsattvānavamaṁsyate uccagghayiṣyati ullāpayiṣyati kutsayiṣyati paṁsayiṣyati| idamapi subhūte bodhisattvena mahāsattvena nāmādhiṣṭhānena mārakarma veditavyam||
punaraparaṁ subhūte bodhisattvena mahāsattvena nāmāpadeśena nāmavyākaraṇena mārakarma veditavyam| kathaṁ ca subhūte bodhisattvena mahāsattvena nāmāpadeśena nāmavyākaraṇena mārakarma veditavyam? iha subhūte māraḥ pāpīyān bhikṣuveṣeṇopasaṁkramya bodhisattvaṁ mahāsattvamevaṁ vyākariṣyati-tavānuttarāṁ samyaksaṁbodhimabhisaṁbuddhasya sataḥ idaṁ nāmadheyaṁ bhaviṣyatīti yadeva tena cittenānuvartitamanuvitarkitamanuvicāritaṁ bhavati-aho bata me'nuttarāṁ samyaksaṁbodhimabhisaṁbuddhasya sataḥ idamevaṁrūpaṁ nāmadheyaṁ bhavediti, tadeva nāmadheyaṁ vyākariṣyati| tatra duṣprajñajātīyasya anupāyakuśalasya bodhisattvasyaivaṁ bhaviṣyati-yathā mayā nāmadheyamanuvartitamanuvitarkitamanuvicāritam, aho bata me'nuttarāṁ samyaksaṁbodhimabhisaṁbuddhasya sataḥ idaṁ nāmadheyaṁ bhavediti, tathā tena bhikṣuṇā nirdiṣṭamiti| sa evaṁ yacca nāmadheyaṁ svayamanuvicintitam, yacca tena māreṇa pāpīyasā mārakāyikābhirvā devatābhirabhinirmitena mārādhiṣṭhitena vā bhikṣuṇā nāmadheyamudīritam, tadubhayaṁ tulayitvā yathā ca mama cittotpāda utpannaḥ, yathā ca anena bhikṣuṇā nirdiṣṭaṁ mama nāmadheyaṁ sameti nāmnā, nāmavyākṛto'haṁ taiḥ paurvakaistathāgatairarhadbhiḥ samyaksaṁbuddhairanuttarāyāṁ samyaksaṁbodhāviti maṁsyate| yāni ca mayā subhūte avinivartanīyānāṁ bodhisattvānāṁ mahāsattvānāmākārā liṅgāni nimittāni ākhyātāni, tāni tasya na bhaviṣyanti| sa tairvirahito'nena nāmāpadeśena nāmavyākaraṇena manyanāmutpādayiṣyati| sa manyanāmutpādya tato'nyān bodhisattvān mahāsattvānavamaṁsyate-ahaṁ vyākṛto'nuttarāyāṁ samyaksaṁbodhau, naite vyākṛtā anuttarāyāṁ samyaksaṁbodhāviti| evaṁ sa tena mānena atimānena mānātimānena abhimānena mithyāmānena ca tadanyān bodhisattvān mahāsattvānavamanyamāno dūrīkariṣyati sarvajñatām, dūrīkariṣyati buddhajñānam| tasya prajñāpāramitayā aparigṛhītasya upāyakauśalyavirahitasya kalyāṇamitravirahitasya pāpamitraparigṛhītasya dvayorbhūmyoranyatarā bhūmiḥ pratikāṅkṣitavyā-śrāvakabhūmirvā pratyekabuddhabhūmirvā| sacetpunaściraṁ suciraṁ saṁdhāvya saṁsṛtya enāmeva prajñāpāramitāmāgamya anuttarāṁ samyaksaṁbodhimabhisaṁboddhukāmo bhavet, yadi cāsāvupasarpet kalyāṇamitrāṇi, abhīkṣṇaṁ ca tānyupasaṁkramiṣyati, tenaiva cātmabhāvapratilambhena tāvatpūrvakāṁścittotpādān vigarhiṣyati, vāntīkariṣyati, jugupsiṣyati, pratiniḥ-srakṣyati, pratideśayiṣyati, tathāpi buddhabhūmistasya durlabhā bhaviṣyati| tatkasya hetoḥ? tāvadgurutaraṁ hi subhūte bodhisattvasya mahāsattvasya mananāpattisthānam| tadyathāpi nāma subhūte bhikṣoḥ śrāvakayānikasya śrāvakabhūmau catasro mūlāpattayo gurvyo bhavanti, yato'nyatarānyatarā māpattimadhyāpadya abhikṣurbhavatyaśramaṇo'śākyaputrīyaḥ, iyameva tābhyaścatasṛbhya āpattibhyo gurutarā āpattiḥ, yo'yaṁ mānacittotpādaḥ, yaduta nāmāpadeśena bodhisattvasya mahāsattvasyāvamānanayā mahānakuśalaścittotpāda utpannaḥ| ayaṁ tābhyaścatasṛbhya āpattibhyo gurutaraścittotpādo veditavyaḥ||
tiṣṭhantu subhūte catasro gurvyo mūlāpattayaḥ| pañcabhyo'pi subhūte ānantaryebhyaḥ karmabhyo gurutaro'yaṁ cittotpādaḥ, yo'yaṁ bodhisattvasya mahāsattvasya nāmāpadeśena mānasahagataścittotpāda utpannaḥ| ayaṁ tebhyaḥ pañcabhya ānantaryebhyaḥ karmabhyo gurutaraścittotpādo veditavyaḥ| iti hi subhūte anenāpi nāmāpadeśena sūkṣmasūkṣmāṇi mārakarmāṇyutpatsyante| tāni bodhisattvena mahāsattvena boddhavyāni| anyebhyaścāvabodhayitavyāni, buddhvā ca vivarjayitavyāni||
punaraparaṁ subhūte māraḥ pāpīyān vivekaguṇena bodhisattvaṁ mahāsattvamupasaṁkramya codayiṣyati smārayiṣyati| kathaṁ ca subhūte māraḥ pāpīyān vivekaguṇena bodhisattvaṁ mahāsattvamupasaṁkramya codayiṣyati smārayiṣyati? iha subhūte māraḥ pāpīyān bodhisattvaṁ mahāsattvamupasaṁkramiṣyati, upasaṁkramyaivaṁ vakṣyati-vivekasya tathāgato varṇavādī araṇyavanaprasthagiriguhāśmaśānapalālapuñjādiṣu vihartavyamiti| na cāhaṁ subhūte bodhisattvasya mahāsattvasya evaṁvidhaṁ vivekaṁ vadāmi, yaduta āraṇyakāni prāntāni śayanāsanāni vijanapadāni viviktāni, vividhāni vanaprasthagiriguhāśmaśānapalālapuñjādīni||
subhūtirāha-katamaḥ punaḥ sa bhagavan bodhisattvasya mahāsattvasya anyo viveko yadi vā āraṇyakāni prāntāni śayanāsanāni vijanapadāni viviktāni vividhāni vanaprasthagiriguhāśmaśānapalālapuñjādīni? yadi tāni nādhyāvasati, kiyadrūpaḥ punarbhagavan bodhisattvasya mahāsattvasyānyo vivekaḥ? evamukte bhagavānāyuṣmantaṁ subhūtimetadavocat-sacetsubhūte bodhisattvo mahāsattvo vivikto bhavati śrāvakapratisaṁyuktairmanasikāraiḥ, vivikto bhavati pratyekabuddhapratisaṁyuktairmanasikāraiḥ, evaṁ sa bodhisattvo mahāsattvo vivikto viharati| grāmānte'pi hi viharan prajñāpāramitopāyakauśalyaparigṛhītaḥ sarvasattvamaitrīmahākaruṇāvihāreṇa viharet| anena vihāreṇa viharan vivikta eva sa viharati| ayaṁ khalu punaḥ subhūte mayā bodhisattvasya mahāsattvasya śrāvakapratyekabuddhapratisaṁyuktamanasikāraviveko'nujñātaḥ| anena vivekena viharan bodhisattvo mahāsattvo rātriṁdivānyatināmayati, vivikto viharati| sacedbodhisattvo mahāsattvo'raṇyavanaprasthagiriguhāśmaśānaprāntaśayanāsaneṣvanena vihāreṇa viharati, vivikto bodhisattvo mahāsattvo viharati| yaṁ punaḥ subhūte māraḥ pāpīyān vivekamupadekṣyati araṇyavanaprasthagiriguhāśmaśānaprāntaśayanāsanavihārān, sa tena vivekena śrāvakapratyekabuddhapratisaṁyuktairmanasikāraiḥ saṁkīrṇa eva san prajñāpāramitāyāmanabhiyujyamāno na sarvajñajñānaṁ paripūrayati| evaṁ sa saṁkīrṇavihāreṇa viharan so'pariśuddhena manasikāreṇa viharan apariśuddhakāyavāṅmanaḥkarmāntaḥ eva bhaviṣyati| apariśuddhakāyavāṅmanaḥkarmānta eva saṁstato'nyānapi bodhisattvān mahāsattvān grāmāntavihāriṇo'saṁkīrṇān śrāvakapratyekabuddhapratisaṁyuktairmanasikāraiḥ prajñopāyamahākaruṇāvihāravihāriṇo'vamaṁsyate| araṇye'pi viharan so'pariśuddhakāyavāṅmanaḥkarmāntaḥ san saṁkīrṇavihāryeva bhavati, na viviktavihārī| sa prajñopāyamahākaruṇāvihāravihāriṇo grāmānte viharataḥ pariśuddhakāyavāṅmanaḥkarmasamudācārān śrāvakapratyekabuddhapratisaṁyuktamanasikāraviviktānasaṁkīrṇān śrāvakapratyekabuddhapratisaṁyuktairmanasikāraistāṁstāvatso'vamanyamāno na dhyānasamādhisamāpattivimokṣābhijñānāṁ lābhī bhaviṣyati| na cāsya tāḥ paripūriṁ gamiṣyanti| tatkasya hetoḥ? tathā hi so'nupāyakuśalo bhavati||
kiṁcāpi subhūte bodhisattvo mahāsattvo yojanaśatikeṣvaṭavīkāntāreṣu viharedapagatavyālamṛgapakṣisaṁgheṣu apagatakṣudramṛgavyālayakṣarākṣasānuvicariteṣu apagatacaurakāntārabhayabhairavopadraveṣu saṁtiṣṭhet, varṣaṁ vā varṣaśataṁ vā varṣasahasraṁ vā varṣaśatasahasraṁ vā varṣakoṭīṁ vā varṣakoṭīśataṁ vā varṣakoṭīsahasraṁ vā varṣakoṭīśatasahasraṁ vā varṣakoṭīniyutaśatasahasraṁ vā, tato vā upari| imaṁ ca vivekaṁ mayopadiṣṭaṁ na jānīyāt, yena vivekena bodhisattvo mahāsattvo'dhyāśayasaṁprasthito'dhyāśayasaṁpanno viharati| taṁ so'nupāyakuśalo bodhisattvo mahāsattvo'jānannaraṇyaparamo viharati| tatra ca viveke niśritaḥ ālīno'dhyavasito'dhyavasāyamāpannaḥ| naiva me subhūte etāvatā sa bodhisattvaścittamārādhayati| tatkasya hetoḥ? yaḥ subhūte viveko bodhisattvānāṁ mahāsattvānāṁ mayā ākhyātaḥ, tena vivekena viharannasmin viveke na saṁdṛśyate| tamenaṁ māraḥ pāpīyānupasaṁkramya uparyantarīkṣe vihāyasi sthitvā evaṁ vakṣyati-sādhu sādhu kulaputra, eṣa bodhisattvānāṁ mahāsattvānāṁ tathāgatena viveka ākhyātaḥ| anenaiva tvaṁ kulaputra vivekena vihara| evaṁ tvaṁ kṣipramanuttarāṁ samyaksaṁbodhimabhisaṁbhotsyase| sa tato vivekātpunareva araṇyādgrāmāntamavatīrya tadanyān bodhisattvān mahāsattvān peśalān bhikṣūn sabrahmacāriṇaḥ kalyāṇadharmaṇo'saṁkīrṇān śrāvakapratyekabuddhapratisaṁyuktairmanasikāraiḥ pariśuddhakāyavāṅmanaḥkarmāntān jīvānavamaṁsyate| sa evaṁ vakṣyati-saṁkīrṇavihāreṇa bateme āyuṣmanto viharanti, na viviktavihāreṇa| ākīrṇavihāreṇa bateme āyuṣmanto viharanti, na viviktavihāreṇa viharantīti| ye te bodhisattvā mahāsattvā viviktavihāreṇa viharanti, tān saṁkīrṇavihāreṇa codayiṣyati, ākīrṇavihāreṇa codayiṣyati| ye ca te saṁkīrṇavihāreṇa viharanti, tān sa viviktavihāreṇa samudācariṣyati, tatra gauravamutpādayiṣyati| yatra ca gauravamutpādayitavyam, tatra mānamutpādayiṣyati| tatkasya hetoḥ? ahamamanuṣyaiścodye, ahamamanuṣyaiḥ smārye| eṣa subhūte vihāro yenāhaṁ vihāreṇa viharāmi| kaṁ grāmāntavihāriṇamamanuṣyāścodayiṣyanti, kaṁ grāmāntare viharantamamanuṣyāḥ smārayiṣyanti, ityevaṁ hi bodhisattvayānikān pudgalānavamaṁsyate| ayaṁ subhūte bodhisattvacaṇḍālo veditavyaḥ, bodhisattvadūṣī veditavyaḥ, bodhisattvapratirūpako veditavyaḥ, bodhisattvaprativarṇiko veditavyaḥ, bodhisattvakāraṇḍavako veditavyaḥ, cauraḥ śramaṇaveṣeṇa, cauro bodhisattvayānikānāṁ pudgalānām, cauraḥ sadevakasya lokasya| tajjātīyaḥ khaluḥ punaḥ subhūte pudgalo na sevitavyo na bhaktavyo na paryupāsitavyaḥ| tatkasya hetoḥ? abhimānapatitā hi te tathārūpāḥ pudgalā veditavyāḥ| anyeṣāmapi tathārūpāṇāmalpa sthāmānācirayānasaṁprasthitānāṁ saṁdūṣaṇaṁ kuryuḥ| aviśuddhadharmāṇo hi te tathārūpāḥ pudgalāḥ veditavyāḥ| anāryā hi te tathārūpāḥ pudgalā veditavyāḥ| anāryadharmāṇo hi te tathārūpāḥ pudgalā veditavyāḥ| yasya khalu punaḥ subhūte bodhisattvasya mahāsattvasya aparityaktāḥ sarvasattvāḥ, aparityaktā sarvajñatā, aparityaktā anuttarā samyaksaṁbodhiḥ, tena bodhisattvena mahāsattvena adhyāśayena anuttarāṁ samyaksaṁbodhimabhisaṁboddhukāmena sarvasattvānāmarthaṁ kartukāmena tajjātīyāḥ pudgalā na sevitavyāḥ, na bhaktavyāḥ, na paryupāsitavyāḥ| api tu khalu punaḥ subhūte sarvasattvānāmarthāya abhyutthitena eteṣāṁ ca anyeṣāṁ ca mārakarmaṇāmavabodhāya nityamevodvignacittena bhavitavyaṁ sarvasattvānāṁ mārgamapratilabhamānānāmupadeṣṭumutrastamānasena asaṁsṛṣṭena traidhātukena| tatrāpi tāvanmaitrāyamāṇena karuṇāyamānena mahākaruṇāmutpādya anukampāmupādāya samyakpratipanneṣu sattveṣu muditacittenānupalabdhidharmatayā dharmāṇāmupekṣakeṇa evaṁ cittamutpādayitavyam-tathā kariṣyāmi yathā sarve mārakarmadoṣāḥ sarveṇa sarvaṁ sarvathā sarvaṁ sarvatra sarvadā ca na bhaviṣyanti, notpatsyante| sacedutpatsyante, kṣiprameva pratigamiṣyanti, evaṁ śikṣiṣye iti| ayamapi bodhisattvānāṁ mahāsattvānāṁ svayamabhijñāya parākramo veditavyaḥ| idamapi subhūte bodhisattvena mahāsattvena vivekaguṇena mārakarma veditavyamiti||
āryāṣṭasāhasrikāyāṁ prajñāpāramitāyāṁ mārakarmaparivarto nāma ekaviṁśatitamaḥ||
22 kalyāṇamitraparivarto dvāviṁśatitamaḥ|
atha khalu bhagavān punarapyāyuṣmantaṁ subhūtimāmantrayate sma-iha subhūte bodhisattvena mahāsattvena adhyāśayasaṁprasthitena anuttarāṁ samyaksaṁbodhimabhisaṁboddhukāmena ādita evaṁ kalyāṇamitrāṇi sevitavyāni bhaktavyāni paryupāsitavyāni| subhūtirāha-katamāni tāni punarbhagavan bodhisattvasya mahāsattvasya kalyāṇamitrāṇi veditavyāni, yāni bodhisattvena mahāsattvena adhyāśayasaṁprasthitena anuttarāṁ samyaksaṁbodhimabhisaṁboddhukāmena ādita eva kalyāṇamitrāṇi sevitavyāni bhaktavyāni paryupāsitavyāni? evamukte bhagavānāyuṣmantaṁ subhūtimetadavocat-buddhā eva subhūte bhagavantaḥ, ye ca te'vinivartanīyā bodhisattvā mahāsattvā bodhisattvacaryākuśalāḥ, ya enaṁ pāramitāsvavavadanti anuśāsati, ye'smai prajñāpāramitāṁ deśayantyupadiśanti| imāni tāni subhūte bodhisattvasya mahāsattvasya kalyāṇamitrāṇi veditavyāni|
prajñāpāramitaiva subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṁ veditavyam| sarvā eva ca subhūte ṣaṭ pāramitā bodhisattvasya mahāsattvasya kalyāṇamitrāṇi veditavyāni| ṣaḍeva pāramitāḥ śāstā, ṣaṭ pāramitā mārgaḥ, ṣaṭ pāramitā ālokaḥ, ṣaṭ pāramitā ulkā, ṣaṭ pāramitāḥ avabhāsaḥ, ṣaṭ pāramitāstrāṇam, ṣaṭ pāramitāḥ śaraṇam, ṣaṭ pāramitā layanam, ṣaṭ pāramitāḥ parāyaṇam, ṣaṭ pāramitāḥ dvīpaḥ, ṣaṭ pāramitā mātā, ṣaṭ pāramitāḥ pitā, ṣaṭ pāramitā jñānāya bodhāya anuttarāyai samyaksaṁbodhaye saṁvartante| tatkasya hetoḥ? atra hi subhūte prajñāpāramitā pariniṣṭhitā bhavati yaduta ṣaṭpāramitāsu| ye'pi te subhūte atīte'dhvani tathāgatā arhantaḥ samyaksaṁbuddhā anuttarāṁ samyaksaṁbodhimabhisaṁbudhya parinirvṛtāḥ, teṣāmapi buddhānāṁ bhagavatāmitonirjātaiva sarvajñatā, yaduta ṣaḍbhyaḥ pāramitābhyaḥ| ye'pi te subhūte bhaviṣyantyanāgate'dhvani tathāgatā arhantaḥ samyaksaṁbuddhā anuttarāṁ samyaksaṁbodhimabhisaṁbhotsyante, teṣāmapi buddhānāṁ bhagavatāmitonirjātaiva sarvajñatā, yaduta ṣaḍbhyaḥ pāramitābhyaḥ| ye'pi te subhūte aprameyeṣvasaṁkhyeyeṣvaparimāṇeṣvacintyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṁbuddhā etarhyanuttarāṁ samyaksaṁbodhimabhisaṁbuddhāstiṣṭhanti, dhriyante, yāpayanti, dharmaṁ ca deśayanti, teṣāmapi buddhānāṁ bhagavatāmitonirjātaiva sarvajñatā, yaduta ṣaḍbhyaḥ pāramitābhyaḥ|
ahamapi subhūte tathāgato'rhan samyaksaṁbuddha etarhyanuttarāṁ samyaksaṁbodhimabhisaṁbuddhaḥ| mamāpi hi subhūte itonirjātaiva sarvajñatā, yaduta ṣaḍbhyaḥ pāramitābhyaḥ| tatkasya hetoḥ? āsu hi subhūte ṣaṭsu pāramitāsu saptatriṁśadbodhipakṣā dharmā antargatāḥ, catvāro brahmavihārāḥ, catvāpi saṁgrahavastūni| yāvāṁśca kaścidbuddhadharmo buddhajñānaṁ svayaṁbhūjñānamacintyajñānamatulyajñānamaprameyajñānamasaṁkhyeyajñānamasamajñānamasamasamajñānaṁ sarvajñajñānam, sarvaṁ tat ṣaṭsu pāramitāsvantargatam| tasmāttarhi subhūte bodhisattvasya mahāsattvasya ṣaṭ pāramitā eva kalyāṇamitrāṇi veditavyāni, ṣaḍeva pāramitāḥ śāstā, ṣaṭ pāramitā mārgaḥ, ṣaṭ pāramitā ālokaḥ, ṣaṭ pāramitā ulkā, ṣaṭ pāramitā avabhāsaḥ, ṣaṭ pāramitāstrāṇam, ṣaṭ pāramitāḥ śaraṇam, ṣaṭ pāramitā layanam, ṣaṭ pāramitāḥ parāyaṇam, ṣaṭ pāramitā dvīpaḥ, ṣaṭ pāramitā mātā, ṣaṭ pāramitāḥ pitā, ṣaṭ pāramitā jñānāya bodhāya sarvajñatāyai anuttarasamyaksaṁbodhiprāptaye saṁvartante| sarvasattvānāmapratyupakāriṇāmapi upakāribhūto bhavati, yadā bodhisattvo mahāsattvaḥ ṣaṭpāramitāsu śikṣate|
āsu khalu punaḥ subhūte ṣaṭsu pāramitāsu śikṣitukāmena bodhisattvena mahāsattvena iyameva prajñāpāramitā śrotavyā udgrahītavyā dhārayitavyā vācayitavyā paryavāptavyā pravartayitavyā deśayitavyā upadeṣṭavyā uddeṣṭavyā svādhyātavyā, arthataśca dharmataśca nayataścopaparīkṣitavyā upanidhyātavyā paripraṣṭavyā paripraśnayitavyā| tatkasya hetoḥ? eṣā hi prajñāpāramitā ṣaṇṇāṁ pāramitānāṁ pūrvaṁgamā nāyikā pariṇāyikā saṁdarśikā avadarśikā janayitrī dhatrī| tatkasya hetoḥ? prajñāpāramitāvirahitā hi pañca pāramitā na prajñāyante, nāpi pāramitānāmadheyaṁ labhante| tasmāttarhi subhūte aparapraṇeyatāṁ gantukāmena bodhisattvena mahāsattvena aparapraṇeyatāyāṁ sthātukāmena ihaiva prajñāpāramitāyāṁ śikṣitavyam||
subhūtirāha-kiṁlakṣaṇā bhagavan prajñāpāramitā? evamukte bhagavānāyuṣmantaṁ subhūtimetadavocat-asaṅgalakṣaṇā subhūte prajñāpāramitā| subhūtirāha-syādbhagavan paryāyo yena paryāyeṇa yenaivāsaṅgalakṣaṇena prajñāpāramitā saṁvidyate, tenaiva asaṅgalakṣaṇena sarvadharmāḥ saṁvidyeran? bhagavānāha-evametatsubhūte, evametat| syātsubhūte paryāyo yena paryāyeṇa yenaiva asaṅgalakṣaṇena prajñāpāramitā saṁvidyate, tenaiva asaṅgalakṣaṇena sarvadharmāḥ saṁvidyante| tatkasya hetoḥ? sarvadharmā hi subhūte viviktāḥ| sarvadharmā hi subhūte śūnyāḥ| tasmāttarhi subhūte yenaiva asaṅgalakṣaṇena prajñāpāramitā viviktā śūnyā, tenaiva asaṅgalakṣaṇena sarvadharmā viviktāḥ śūnyāḥ| subhūtirāha-yadi bhagavan sarvadharmā viviktāḥ, sarvadharmāḥ śūnyāḥ, kathaṁ bhagavan sattvānāṁ saṁkleśaḥ prajñāyate, kathaṁ bhagavan sattvānāṁ vyavadānaṁ prajñāyate? na ca bhagavan viviktaṁ saṁkliśyate, na bhagavan viviktaṁ vyavadāyati| na ca bhagavan śūnyaṁ saṁkliśyate, na ca bhagavan śūnyaṁ vyavadāyati| na ca bhagavan viviktaṁ vā śūnyaṁ vā anuttarāṁ samyaksaṁbodhimabhisaṁbudhyate| anyatrāpi bhagavan śūnyatāyāḥ sarvadharmo nopalabhyate, yo'nuttarāṁ samyaksaṁbodhimabhisaṁbuddho vā, abhisaṁbhotsyate vā, abhisaṁbudhyate vā| kathaṁ vā vayaṁ bhagavan asya bhāṣitasyārthamājānīmaḥ? deśayatu bhagavan, deśayatu sugata| evamukte bhagavānāyuṣmantaṁ subhūtimetadavocat-tatkiṁ manyase dīrgharātraṁ sattvā ahaṁkāre mamakāre caranti? subhūtirāha-evametadbhagavan, evametatsugata|
dīrgharātraṁ sattvā ahaṁkāre mamakāre caranti| bhagavānāha-tatkiṁ manyase subhūte api nu ahaṁkāramamakārau śūnyau? subhūtirāha-śūnyau bhagavan, śūnyau sugata| bhagavānāha-tatkiṁ manyase subhūte ahaṁkāreṇa mamakāreṇa ca sattvāḥ saṁsāre saṁsaranti? subhūtirāha-evametadbhagavan, evametatsugata| ahaṁkāreṇa mamakāreṇa ca sattvāḥ saṁsāre saṁsaranti| bhagavānāha-evaṁ khalu subhūte sattvānāṁ saṁkleśaḥ prajñāyate| yathā sattvānāmudgraho'bhiniveśaḥ, tathā saṁkleśaḥ| na cātra kaścitsaṁkliśyate| yathā ca subhūte anudgaho'nabhiniveśaḥ, tathā nāhaṁkāramamakārau prajñāyete| evaṁ khalu subhūte sarvasattvānāṁ vyavadānaṁ prajñāyate| yathā sattvānāmanudgraho'nabhiniveśaḥ, tathā vyavadānam| na cātra kaścidvyavadāyati| evaṁ khalu subhūte caran bodhisattvo mahāsattvaścarati prajñāpāramitāyām| evaṁ khalu subhūte sarvadharmeṣu vivikteṣu sarvadharmeṣu śūnyeṣu sattvānāṁ saṁkleśo vyavadānaṁ ca prajñāyate| subhūtirāha-āścaryaṁ bhagavan yāvadyadidaṁ sarvadharmeṣu vivikteṣu sarvadharmeṣu śūnyeṣu sattvānāṁ saṁkleśo vyavadānaṁ ca prajñāyate| evaṁ ca bhagavaṁścaran bodhisattvo mahāsattvaścarati prajñāpāramitāyām| evaṁ hi caran bodhisattvo mahāsattvo na rūpe carati, na vedanāyāṁ na saṁjñāyāṁ na saṁskāreṣu, na vijñāne carati| evaṁ caran bhagavan bodhisattvo mahāsattvo'navamardanīyo bhavati sadevamānuṣāsureṇa lokena| evaṁ caran bhagavan bodhisattvo mahāsattvaḥ sarveṣāṁ śrāvakayānikānāṁ pratyekabuddhayānikānāṁ ca pudgalānāṁ caryāmabhibhavati, anabhibhūtaṁ ca sthānaṁ pratilabhate| tatkasya hetoḥ? anabhibhūtaṁ hi bhagavan buddhatvaṁ tathāgatatvaṁ svayaṁbhūtvaṁ sarvajñatvam| anenāpi bhagavan manasikāreṇa prajñāpāramitāpratisaṁyuktena vihāreṇa viharan bodhisattvo mahāsattvo rātriṁdinānyatināmayet, āsannaḥ syādanuttarāyāḥ samyaksaṁbodheḥ, kṣipraṁ cānuttarāṁ samyaksaṁbodhimabhisaṁbudhyeta|
evamukte bhagavānāyuṣmantaṁ subhūtimetadavocat-evametatsubhūte, evametat| evaṁ caran subhūte bodhisattvo mahāsattvaścarati prajñāpāramitāyām| evaṁ hi caran subhūte bodhisattvo mahāsattvo na rūpe carati, na vedanāyāṁ na saṁjñāyāṁ na saṁskāreṣu, na vijñāne carati| evaṁ caran subhūte bodhisattvo mahāsattvo'navamardanīyo bhavati sadevamānuṣāsureṇa lokena| evaṁ caran subhūte bodhisattvo mahāsattvaḥ sarveṣāṁ śrāvakayānikānāṁ pratyekabuddhayānikānāṁ ca pudgalānāṁ caryāmabhibhavati, anabhibhūtaṁ ca sthānaṁ pratilabhate| tatkasya hetoḥ? anabhibhūtaṁ hi subhūte buddhatvaṁ tathāgatatvaṁ svayaṁbhūtvaṁ sarvajñatvam| anenāpi subhūte manasikāreṇa prajñāpāramitāpratisaṁyuktena vihāreṇa viharan bodhisattvo mahāsattvo rātriṁdinānyatināmayet, āsannaḥ syādanuttarāyāḥ samyaksaṁbodheḥ, kṣipraṁ ca anuttarāṁ samyaksaṁbodhimabhisaṁbudhyeta||
sacetkhalu punaḥ subhūte ye jambūdvīpe sattvāḥ, te sarve'pūrvācaramaṁ mānuṣyakamātmabhāvaṁ pratilabheran, mānuṣyakamātmabhāvaṁ pratilabhya anuttarāyāṁ samyaksaṁbodhau cittamutpādayeran, anuttarāyāṁ samyaksaṁbodhau cittamutpādya yāvajjīvaṁ tiṣṭheyuḥ, yāvajjīvaṁ tiṣṭhanto yāvajjīvaṁ sarvatathāgatān satkuryurgurukuryurmānayeyuḥ pūjayeyurarcayeyurapacāyeyuḥ, evaṁ sarvasattvebhyo'pi dānaṁ dadyuḥ, tacca dānamanuttarāyāṁ samyaksaṁbodhau pariṇāmayeyuḥ| tatkiṁ manyase subhūte api nu te bodhisattvā mahāsattvāstatonidānaṁ bahu puṇyaṁ prasaveyuḥ? subhūtirāha-bahu bhagavan, bahu sugata| bhagavānāha-ataḥ khalu punaḥ subhūte sa kulaputro vā kuladuhitā vā bahutaraṁ puṇyaṁ prasavati, yo bodhisattvo mahāsattvo'ntataḥ ekadivasamapi prajñāpāramitāpratisaṁyuktairmanasikārairviharati| tatkasya hetoḥ? yathā yathā hi subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāpratisaṁyuktairmanasikārai rātriṁdivaṁ viharati, tathā tathā sarvasattvānāṁ dakṣiṇīyatāṁ gacchati| tatkasya hetoḥ? tathā hi subhūte nāsti tadanyeṣāṁ sattvānāṁ tādṛśaṁ maitrīsahagataṁ cittam, yathā tasya bodhisattvasya mahāsattvasya, sthāpayitvā buddhān bhagavataḥ| tatkasya hetoḥ? apratipudgalā hi subhūte tathāgatāḥ| nirupamā hi subhūte tathāgatāḥ| acintyadharmasamanvāgatā hi subhūte tathāgatā arhantaḥ samyaksaṁbuddhāḥ||
kathaṁ ca subhūte sa kulaputro vā kuladuhitā vā tāvattatpuṇyamabhinirharati? tādṛśyā subhūte prajñayā samanvāgataḥ sa bodhisattvo mahāsattvo bhavati, yādṛśyā prajñayā samanvāgato vadhyagatāniva sarvasattvān paśyati| tena tasyāṁ velāyāṁ mahākaruṇāparigṛhīto bhavati| sa divyena cakṣuṣā vyavalokayan aprameyānasaṁkhyeyānaparimeyānaparimāṇān sattvānānantaryakarmasamanvāgatān paśyati, akṣaṇaprāptāṁśca vihanyamānāṁśca dṛṣṭijālapraticchannāṁśca mārgamapratilabhamānān| aparāṁśca kṣaṇaprāptān paśyati, kṣaṇāṁśca virāgayataḥ paśyati| tasya tasyāṁ velāyāṁ mahān saṁvega utpadyate| te cāsya sarvasattvāstayā mahāmaitryā tayā ca mahākaruṇayā sphāritvā manasikṛtā bhavanti-ahameteṣāṁ sarveṣāṁ sattvānāṁ nātho bhaviṣyāmi, ahamenān sarvasattvān sarvaduḥkhebhyo mocayiṣyāmīti|
na ca tena vā anyena vā nimittena sārdhaṁ saṁvasati| ayamapi subhūte bodhisattvasya mahāsattvasya mahān prajñāloko'nuttarāṁ samyaksaṁbodhimabhisaṁboddhum| anena hi subhūte vihāreṇa viharanto bodhisattvā mahāsattvāḥ sarvalokasya dakṣiṇīyatāṁ parigṛhṇanti, na ca vivartante'nuttarāyāḥ samyaksaṁbodheḥ| yeṣāṁ ca dāyakānāṁ dānapatīnāṁ ca paribhuñjate cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārān, asyāṁ prajñāpāramitāyāṁ sūpasthitacittāḥ, teṣāṁ dāyakānāṁ dānapatīnāṁ ca dānadakṣiṇāṁ viśodhayanti| sarvajñatā caiṣāmāsannībhavati| tasmāttarhi subhūte bodhisattvena mahāsattvena amoghaṁ rāṣṭraṁ piṇḍaṁ paribhoktukāmena sarvasattvānāṁ mārgamupadeṣṭukāmena vipulamavabhāsaṁ kartukāmena saṁsāragatān sattvān saṁsārātparimocayitukāmena sarvasattvānāṁ cakṣurviśodhayitukāmena anena prajñāpāramitāpratisaṁyuktena manasikāreṇa vihartavyam|
sacedanena manasikāreṇa vihartumicchati, tena prajñāpāramitāpratisaṁyuktā manasikārāḥ samanvāhartavyāḥ| tatkasya hetoḥ? yo hyenān samanvāhartavyān maṁsyate, sa evāsya manasikāro bhaviṣyati| tato'nyeṣāṁ manasikārāṇāṁ prajñāpāramitāvirahitānāmavakāśo na dātavyaḥ| tathā ca kartavyaṁ yathāyaṁ prajñāpāramitāpratisaṁyuktairmanasikārai rātriṁdivāni kṣapayet| tadyathāpi nāma subhūte kenacideva puruṣeṇa maṇiratnajñāne vartamānena maṇiratnajātijñena apratilabdhapūrvaṁ mahāmaṇiratnaṁ pratilabdhaṁ bhavet| sa tanmahāmaṇiratnaṁ pratilabhya mahatodāreṇa prītiprāmodyena samanvāgato bhavet| tasya tanmahāmaṇiratnaṁ punareva praṇaśyet| sa tatonidānaṁ mahatā duḥkhadaurmanasyena saṁyujyeta| tasya satatasamitaṁ tanmahāmaṇiratnaṁ prati saṁyuktā eva manasikārāḥ pravarteran-aho batāhaṁ tena mahāmaṇiratnena viprayukta iti hi sa puruṣastasya mahāmaṇiratnasya na vismaret yāvat tadvā anyadvā tadguṇaṁ tajjātikaṁ tena mahāmaṇiratnaṁ pratilabdhaṁ bhavet| evameva subhūte bodhisattvena mahāsattvena prajñāpāramitāmahāmaṇiratnaparibhraṣṭena mahāmaṇiratnaparibhraṣṭeneva mahāmaṇiratnena ratnasaṁjñinā prajñāpāramitāmanasikārāviprayuktena prajñāpāramitāmanasikārāvirahitasarvajñatācittena tāvadanveṣṭavyā, yāvatsā vā anyā vā pratilabdhā bhavati| tāvattena prajñāpāramitāmahāmaṇiratnapratilambhapratisaṁyuktairmanasikāraiḥ sarvajñatāmahāmaṇiratnapratilambhapratisaṁyuktairmanasikārairavirahitena bhavitavyam||
subhūtirāha-yatpunarbhagavan sarvadharmāḥ sarvamanasikārāḥ svabhāvena virahitāḥ śūnyā uktā bhagavatā, tatkathaṁ bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāpratisaṁyuktairmanasikāraiḥ sarvajñatāpratisaṁyuktairmanasikārairavirahito bhavati? evamukte bhagavānāyuṣmantaṁ subhūtimetadavocat-sacetsubhūte bodhisattvo mahāsattva evaṁ manasi karoti-sarvadharmāḥ svabhāvena viviktāḥ, sarvadharmāḥ svabhāvena śūnyā iti, evametanmanasi kurvan prajñāpāramitāpratisaṁyuktairmanasikāraiḥ sarvajñatāpratisaṁyuktairmanasikārairavirahito bhavati| tatkasya hetoḥ? prajñāpāramitā hi subhūte śūnyā| sā naiva vivardhate, na ca parihīyate| subhūtirāha-sacedbhagavan prajñāpāramitā śūnyā, sā naiva vivardhate na ca parihīyate, kathaṁ bhagavan bodhisattvo mahāsattvo'vivardhamānayā prajñāpāramitayā bodhaye samudāgacchati, kathaṁ ca anuttarāṁ samyaksaṁbodhimabhisaṁbudhyate? evamukte bhagavānāyuṣmantaṁ subhūtimetadavocat-na khalu punaḥ subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṁ caran vivardhate vā parihīyate vā| yathaiva subhūte prajñāpāramitā śūnyā, sā naiva vivardhate na ca parihīyate, evameva subhūte bodhisattvo mahāsattvaḥ śūnyaḥ| sa naiva vivardhate, na ca parihīyate| yataḥ subhūte yathaiva prajñāpāramitā śūnyā, sā naiva vivardhate na ca parihīyate, evameva subhūte bodhisattvo mahāsattvaḥ śūnyaḥ| sa naiva vivardhate, na ca parihīyate| tato bodhisattvo mahāsattvo bodhaye samudāgacchati, evaṁ ca anuttarāṁ samyaksaṁbodhimabhisaṁbudhyate| sacetsubhūte bodhisattvo mahāsattvaḥ evaṁ bhāṣyamāṇe notrasyati na saṁtrasyati na saṁtrāsamāpadyate na saṁsīdati, veditavyametatsubhūte caratyayaṁ bodhisattvo mahāsattvaḥ prajñāpāramitāyāmiti||
subhūtirāha-kiṁ punarbhagavan prajñāpāramitā carati prajñāpāramitāyām? bhagavānāhano hīdaṁ subhūte| āha-kiṁ punarbhagavan yā prajñāpāramitāyāḥ śūnyatā, sā carati prajñāpāramitāyām? bhagavānāha-no hīdaṁ subhūte| āha-kiṁ punarbhagavan anyatra prajñāpāramitāśūnyatāyāḥ sa kaściddharma upalabhyate, yaścarati prajñāpāramitāyām? bhagavānāha-no hīdaṁ subhūte| āha-kiṁ punarbhagavan śūnyatā carati prajñāpāramitāyām? bhagavānāha-no hīdaṁ subhūte| āha-kiṁ punarbhagavan śūnyatāyāṁ sa kaściddharma upalabhyate yaścarati prajñāpāramitāyām? bhagavānāha-no hīdaṁ subhūte| āha-kiṁ punarbhagavan śūnyatā carati śūnyatāyām? bhagavānāha-no hīdaṁ subhūte| āha-kiṁ punarbhagavan rūpaṁ carati prajñāpāramitāyām? bhagavānāha-no hīdaṁ subhūte| āha-kiṁ punarbhagavan vedanā saṁjñā saṁskārāḥ, kiṁ punarbhagavan vijñānaṁ carati prajñāpāramitāyām? bhagavānāha-no hīdaṁ subhūte| āha-kiṁ punarbhagavan anyatra rūpātsa dharmaḥ kaścidupalabhyate, yaścarati prajñāpāramitāyām? bhagavānāha-no hīdaṁ subhūte| āha-kiṁ punarbhagavan anyatra vedanāyāḥ saṁjñāyāḥ saṁskārebhyaḥ, anyatra vijñānātsa dharmaḥ kaścidupalabhyate, yaścarati prajñāpāramitāyām? bhagavānāha-no hīdaṁ subhūte| subhūtirāha-kathaṁ punarbhagavan bodhisattvo mahāsattvaścarati prajñāpāramitāyām? evamukte-bhagavānāyuṣmantaṁ subhūtimetadavocat-kiṁ punaḥ subhūte samanupaśyasi tvaṁ taṁ dharmaṁ yaścarati prajñāpāramitāyām? subhūtirāha-no hīdaṁ bhagavan| bhagavānāha-samanupaśyasi tvaṁ subhūte tāṁ prajñāpāramitāṁ yatra prajñāpāramitāyāṁ bodhisattvo mahāsattvaścarati? āha-no hīdaṁ bhagavan| bhagavānāha-tatkiṁ manyase subhūte yo dharmo'nupalambhaḥ, taṁ dharmaṁ samanupaśyasi? api nu sa eva dharma utpanno vā utpatsyate vā utpadyate vā, niruddho vā nirotsyate vā nirudhyate vā? āha-no hīdaṁ bhagavan| bhagavānāha-evaṁ khalu subhūte bodhisattvasya mahāsattvasya anutpattikeṣu dharmeṣu kṣāntirevaṁrūpā bhavati| evaṁrūpayā ca subhūte kṣāntyā samanvāgato bodhisattvo mahāsattvo vyākriyate'nuttarāyāṁ samyaksaṁbodhau| iyaṁ subhūte tathāgatasya vaiśāradyapratipad yāṁ pratipadyamāno bodhisattvo mahāsattvaḥ evaṁ caran evaṁ ghaṭamānaḥ evaṁ vyāyacchamāno'nuttaraṁ buddhajñānaṁ sarvajñajñānaṁ mahāsārthavāhajñānaṁ nānuprāpsyatīti naitatsthānaṁ vidyate||
subhūtirāha-yā bhagavan sarvadharmāṇāmanutpattikadharmatā, sā vyākriyate'nuttarāyāṁ samyaksaṁbodhau? bhagavānāha-no hīdaṁ subhūte| subhūtirāha-kathamasyedānīṁ bhagavan dharmasya vyākaraṇaṁ bhavatyanuttarāyāṁ samyaksaṁbodhau? bhagavānāha-kiṁ punaḥ subhūte samanupaśyasi tvaṁ taṁ dharmaṁ yasya dharmasya vyākaraṇaṁ bhavatyanuttarāyāṁ samyaksaṁbodhau? subhūtirāha-no hīdaṁ bhagavan| nāhaṁ bhagavaṁstaṁ dharmaṁ samanupaśyāmi yo dharmo vyākṛto vyākariṣyate vyākriyate vā anuttarāyāṁ samyaksaṁbodhau| tamapyahaṁ bhagavan dharmaṁ na samanupaśyāmi, yo dharmo'bhisaṁbudhyate, yo dharmo'bhisaṁboddhavyaḥ, yena vā dharmeṇābhisaṁbudhyate| tatkasya hetoḥ? sarvadharmeṣu bhagavan anupalabhyamāneṣu na me evaṁ bhavati-ayaṁ dharmo'bhisaṁbudhyate, ayaṁ dharmo'bhisaṁboddhavyaḥ, anena vā dharmeṇābhisaṁbudhyate iti||
āryāṣṭasāhasrikāyāṁ prajñāpāramitāyāṁ kalyāṇamitraparivarto nāma dvāviṁśatitamaḥ||
23 śakraparivartastrayoviṁśatitamaḥ|
tena khalu punaḥ samayena śakro devānāmindrastasyāmeva parṣadi saṁnipatitaḥ saṁniṣaṇṇo'bhūt| atha khalu śakro devānāmindro bhagavantametadavocat-gambhīreyaṁ bhagavan prajñāpāramitā| durddaśā duranubodhā bateyaṁ bhagavan prajñāpāramitā| evamukte bhagavān śakraṁ devānāmindrametadavocat-evametatkauśika, evametat| gambhīreyaṁ kauśika prajñāpāramitā| durdṛśā duranubodhā bateyaṁ kauśika prajñāpāramitā| ākāśagambhīratayā gambhīreyaṁ prajñāpāramitā| viviktatvāddurdṛśā| śūnyatvādduranubodheyaṁ prajñāpāramitā| evamukte śakro devānāmindro bhagavantametadavocat-na te bhagavan sattvā avarakeṇa kuśalamūlena samanvāgatā bhaviṣyanti ya imāṁ gambhīrāṁ prajñāpāramitāṁ śroṣyanti| śrutvā ca udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti| evamukte bhagavān śakraṁ devānāmindrametadavocat-evametatkauśika, evametat| na te kauśika sattvā avarakeṇa kuśalamūlena samanvāgatā bhaviṣyanti, ya imāṁ gambhīrāṁ prajñāpāramitāṁ śroṣyanti| śrutvā codgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti| yāvantaḥ kauśika jambūdvīpe sattvāḥ, te sarve daśakuśalakarmapathasamanvāgatā bhaveyuḥ, tatkiṁ manyase kauśika api nu te sattvāstatonidānaṁ bahu puṇyaṁ prasaveyuḥ? śakra āha-bahu bhagavan, bahu sugata|
bhagavānāha-ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṁ puṇyaṁ prasavati, ya imāṁ prajñāpāramitāṁ śroṣyati| śrutvā ca udgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyatyupadekṣyatyuddekṣyati svādhyāsyati likhiṣyati| asya kauśika puṇyaskandhasya asau paurvakāṇāṁ jāmbūdvīpakānāṁ sarvasattvānāṁ śīlamayaḥ puṇyaskandhaḥ śatatamīmapi kalāṁ nopaiti| sahasratamīmapi śatasahasratamīmapi koṭītamīmapi koṭīśatatamīmapi koṭīsahasratamīmapi koṭīśatasahasratamīmapi koṭīniyutaśatasahasratamīmapi kalāṁ nopaiti| saṁkhyāmapi kalāmapi gaṇanāmapi upamāmapi aupamyamapi upanisāmapi upaniṣadamapi na kṣamate, yena kuśalamūlena sa kulaputro vā kuladuhitā vā samanvāgato bhavati, ya imāṁ gambhīrāṁ prajñāpāramitāṁ śroṣyati| śrutvā codgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyatyupadekṣatyuddekṣyati svādhyāsyati likhiṣyati||
atha khalvanyataro bhikṣuḥ śakraṁ devānāmindrametadavocat-abhibhūto'si kauśika tena kulaputreṇa vā kuladuhitrā vā ya imāṁ gambhīrāṁ prajñāpāramitāṁ śroṣyati| śrutvā codgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyatyupadekṣyatyuddekṣyati svādhyāsyati likhiṣyati| evamukte śakro devānāmindrastaṁ bhikṣumetadavocat-ekacittotpādenaiva ahamārya tena kulaputreṇa vā kuladuhitrā vā abhibhūtaḥ| kaḥ punarvādo ya imāṁ gambhīrāṁ prajñāpāramitāṁ śroṣyati| śrutvā ca udgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyatyupadekṣyatyuddekṣyati svādhyāsyati likhiṣyati| kaḥ punarvādo ye śrutvā udgṛhya dhārayitvā vācayitvā paryavāpya pravartya deśayitvopadiśyoddiśya svādhyāyya likhitvā tathatvāya śikṣiṣyante, tathatvāya pratipatsyante, tathatvāya yogamāpatsyante| te sadevamānuṣāsuraṁ lokamabhibhavanto gamiṣyanti bodhisattvā mahāsattvāḥ| na kevalaṁ te sadevamānuṣāsuraṁ lokamabhibhavanto gamiṣyanti, ye'pi te srotaāpannāḥ sakṛdāgāmino'nāgāmino'rhantaḥ samyaksaṁbuddhāḥ, tānapi te sarvānabhibhavanto gamiṣyanti bodhisattvā mahāsattvāḥ| na kevalaṁ srotaāpannān sakṛdāgāmino'nāgāmino'rhataḥ pratyekabuddhānabhibhavanto gamiṣyanti, ye'pi te bodhisattvā mahāsattvā mahādānapatayaḥ prajñāpāramitopāyakauśalyavirahitāḥ, tānapi te sarvānabhibhavanto gamiṣyanti bodhisattvā mahāsattvāḥ| na kevalaṁ tān mahādānapatīn bodhisattvānabhibhavanto gamiṣyanti, ye'pi te bodhisattvā mahāsattvā pariśuddhaśīlā akhaṇḍena śīlaskandhenācchidreṇākalmaṣeṇa paripūrṇena pariśuddhena aśabalena śīlaskandhena samanvāgatāḥ prajñāpāramitopāyakauśalyavirahitāḥ, tānapi te sarvānabhibhavanto gamiṣyanti bodhisattvā mahāsattvāḥ| na kevalamakhaṇḍenācchidreṇākalmaṣeṇa paripūrṇena pariśuddhena aśabalena śīlaskandhena samanvāgatān bodhisattvān mahāsattvānabhibhavanto gamiṣyanti, ye'pi te bodhisattvā mahāsattvāḥ kṣāntisaṁpannā upaśamasaṁpannā apratihatacittā antato dagdhasthūṇāyāmapyāghātacittaṁ notpādayanti prajñāpāramitopāyakauśalyavirahitāḥ, tānapi te sarvānabhibhavanto gamiṣyanti bodhisattvā mahāsattvāḥ|
na kevalaṁ kṣāntisaṁpannānupaśamasaṁpannānapratihatacittān bodhisattvān mahāsattvānabhibhavanto gamiṣyanti, ye'pi te bodhisattvā mahāsattvā ārabdhavīryā anikṣiptadhurā akusīdā anavalīnakāyavāṅmanaḥkarmāntāḥ prajñāpāramitopāyakauśalyavirahitāḥ, tānapi te sarvānabhibhavanto gamiṣyanti bodhisattvā mahāsattvāḥ| na kevalamārabdhavīryānanikṣiptadhurānakusīdānanavalīnakāyavāṅmanaḥkarmāntān bodhisattvān mahāsattvānabhibhavanto gamiṣyanti, ye'pi te bodhisattvā mahāsattvā dhyānārāmā dhyānaratā dhyānabalino dhyānabalavanto dhyānapratiṣṭhitā dhyānavaśinaḥ prajñāpāramitopāyakauśalyavirahitāḥ, tānapi te sarvānabhibhavanto gamiṣyanti bodhisattvā mahāsattvāḥ| yathānirdiṣṭāyāṁ hi prajñāpāramitāyāṁ caran bodhisattvo mahāsattvaḥ sadevamānuṣāsuralokaṁ sarvān śrāvakapratyekabuddhayānikānanupāyakuśalāṁśca bodhisattvān mahāsattvānabhibhavati, teṣāṁ cānabhibhūto bhavati| tatkasya hetoḥ? yo hi bodhisattvo mahāsattvo yathānirdiṣṭāyāṁ prajñāpāramitāyāṁ carati, prajñāpāramitāmanuvartate, ayaṁ bodhisattvo mahāsattvaḥ sarvajñavaṁśasyānupacchedāya sthito bhavati| ayaṁ bodhisattvo mahāsattvastathāgatān na dūrīkariṣyati| ayaṁ bodhisattvo mahāsattva evaṁ pratipadyamāno nacirādgamiṣyati bodhimaṇḍam| ayaṁ bodhisattvo mahāsattva evaṁ śikṣamāṇaḥ sattvān kleśapaṅke saṁsīdamānānuddhariṣyati|
ayaṁ bodhisattvo mahāsattva evaṁ śikṣamāṇo bodhisattvaśikṣāyāṁ śikṣate, na śrāvakaśikṣāyāṁ śikṣate, na pratyekabuddhaśikṣāyāṁ śikṣate| evaṁ śikṣamāṇaṁ ca prajñāpāramitāyāṁ bodhisattvaṁ mahāsattvaṁ catvāro lokapālā mahārājāna upasaṁkramyaivaṁ vakṣyanti-kṣipraṁ tvaṁ kulaputra asyāṁ bodhisattvacaryāyāṁ śikṣasva, laghu śikṣasva| imāni te catvāri pātrāṇi yāni tvayā bodhimaṇḍe niṣadya anuttarāṁ samyaksaṁbodhimabhisaṁbuddhena pratigrahītavyānīti| evaṁ śikṣamāṇaṁ bodhisattvaṁ mahāsattvaṁ yathānirdiṣṭāyāṁ prajñāpāramitāyāṁ na kevalaṁ catvāro lokapālā mahārājāna upasaṁkramitavyaṁ maṁsyante, ahamapi bhagavaṁstaṁ bodhisattvaṁ mahāsattvamupasaṁkramiṣyāmi, kaḥ punarvādastadanye devaputrāḥ| tathāgatairapi so'rhadbhiḥ samyaksaṁbuddhairnityameva samanvāhṛto bhaviṣyati bodhisattvo mahāsattvaḥ| evaṁ prajñāpāramitāyāṁ carato bodhisattvasya mahāsattvasya yāni kānicillaukikāni duḥkhāni paropakramikāṇi vā anyāni vā utpadyeran, tānyasya sarveṇa sarvaṁ sarvathā sarvaṁ notpatsyante| ayamapi bhagavan dṛṣṭadhārmiko guṇastasya bodhisattvasya mahāsattvasya prajñāpāramitāyāṁ carato bhavati||
atha khalvāyuṣmata ānantasyaitadabhavat-kimayaṁ śakro devānāmindraḥ svakena pratibhānena bhāṣate, utāho buddhānubhāveneti? atha khalu buddhānubhāvena śakro devānāmindra āyuṣmata ānandasya cetasaiva cetaḥparivitarkamājñāya āyuṣmantamānandametadavocat-buddhānubhāvo'yamāryānanda veditavyaḥ, buddhādhiṣṭhānamidamapi āryānanda veditavyam, apratibalo hyahamāryānanda bodhisattvān mahāsattvānārabhya vyāhartum| atha khalu bhagavānāyuṣmantamānandamāmantrayate sma-evametadānanda, evametat yathā śakreṇa devānāmindreṇa bhāṣitam| tathāgatasyaiṣo'nubhāvaḥ, tathāgatasyaitadadhiṣṭhānam, yacchakreṇa devānāmindreṇa bhāṣitamiti||
āryāṣṭasāhasrikāyāṁ prajñāpāramitāyāṁ śakraparivarto nāma trayoviṁśatitamaḥ||
24 abhimānaparivartaścaturviṁśatitamaḥ|
atha khalu bhagavān punarapyāyuṣmantamānandamāmantrayate sma-yasmin khalu punarānanda samaye bodhisattvo mahāsattvaḥ prajñāpāramitāyāṁ śikṣate, prajñāpāramitāyāṁ yogamāpadyate, prajñāpāramitāṁ bhāvayati, tasmin ānanda samaye ye trisāhasramahāsāhasre lokadhātau mārāḥ pāpīyāṁsaḥ, te sarve saṁśayitā bhavanti-kimayaṁ bodhisattvo mahāsattvo'ntarā bhūtakoṭiṁ sākṣātkariṣyati śrāvakabhūmau vā pratyekabuddhabhūmau vā, utāho anuttarāṁ samyaksaṁbodhimabhisaṁbhotsyate iti| punaraparamānanda tasmin samaye mārāḥ pāpīyāṁsaḥ śokaśalyaviddhā bhavanti yasmin samaye bodhisattvo mahāsattvaḥ prajñāpāramitāvihāreṇa viharati| punaraparamānanda yasmin samaye bodhisattvo mahāsattvaḥ prajñāpāramitāyāṁ carati, prajñāpāramitāyāṁ yogamāpadyate, prajñāpāramitāṁ bhāvayati, tasmin samaye mārāḥ pāpīyāṁso bodhisattvasya mahāsattvasya viheṭhāmupasaṁharanti, bhayaṁ saṁjanayanti, ulkāpātān diśi diśyutsṛjanti, digdāhānupadarśayanti-apyeva nāma ayaṁ bodhisattvo mahāsattvo'valīyeta vā romaharṣo vā asya bhavet, yenāsyaikacittotpādo'pi kṣīyeta anuttarāyāṁ samyaksaṁbodheriti| tatra ānanda na sarvasya bodhisattvasya mahāsattvasya māraḥ pāpīyānupasaṁkrāmati viheṭhanābhiprāyaḥ, api tu kasyacidupasaṁkrāmati, kasyacinnopasaṁkrāmati||
ānanda āha-kiyadrūpasya bhagavan bodhisattvasya mahāsattvasya upasaṁkrāmati māraḥ pāpīyān viheṭhanābhiprāyaḥ? bhagavānāha-yena ānanda bodhisattvena mahāsattvena pūrvāntataḥ prajñāpāramitāyāṁ bhāṣyamāṇāyāmadhimukticittaṁ notpāditaṁ bhavati, asya ānanda bodhisattvasya mahāsattvasya māraḥ pāpīyānupasaṁkrāmati viheṭhanābhiprāyaḥ, avatāraṁ cāsya labhate||
punaraparamānanda yo bodhisattvo mahāsattvo gambhīrāyāṁ prajñāpāramitāyāṁ bhāṣyamāṇāyāṁ saṁśayaprāpto bhavati, vimatimutpādayati-syādveyaṁ prajñāpāramitā, evaṁ na vā syāditi, asyāpyānanda bodhisattvasya mahāsattvasya māraḥ pāpīyānupasaṁkrāmati viheṭhanābhiprāyaḥ, avatāraṁ cāsya labhate||
punaraparamānanda yo bodhisattvo mahāsattvaḥ kalyāṇamitravirahito bhavati, pāpamitraparigṛhītaśca bhavati, sa gambhīrāṇi gambhīrāṇi sthānāni prajñāpāramitāyāṁ bhāṣyamāṇāyāṁ na śṛṇoti, aśṛṇvanna jānāti, ajānanna paripṛcchati-kathaṁ prajñāpāramitā bhāvayitavyeti, asyāpyānanda bodhisattvasya mahāsattvasya māraḥ pāpīyānupasaṁkrāmati viheṭhanābhiprāyaḥ, avatāraṁ cāsya labhate||
punaraparamānanda yo bodhisattvo mahāsattvo'saddharmaparigrāhakamālīno bhavati-eṣa mama sahāyakaḥ, sarvārtheṣu māṁ na parityajati, bahavo'pi bodhisattvā mahāsattvā mamānye'pi sahāyakāḥ santi| na ca punaste mamābhiprāyaṁ paripūrayanti| ayaṁ tu mayā pratirūpaḥ sahāyo labdhaḥ| ayaṁ mamābhiprāyaṁ paripūrayiṣyati| asyāpyānanda bodhisattvasya mahāsattvasya māraḥ pāpīyānupasaṁkrāmati viheṭhanābhiprāyaḥ, avatāraṁ cāsya labhate||
punaraparamānanda yo bodhisattvo mahāsattvo'syāṁ gambhīrāyāṁ prajñāpāramitāyāṁ bhāṣyamāṇāyāmanyaṁ bodhisattvamevaṁ vadet-gambhīrā bateyaṁ prajñāpāramitā| kiṁ tavainayā śrutayā? na hyevamatra yujyamānamanyeṣu sūtrānteṣu yathā tathāgatena bhāṣitam| ahamapyasyāmagādhamāsvādaṁ na labhe| kiṁ tavainayā śrutayā likhitayā veti? evamanyānapi bodhisattvān mahāsattvān vivecayate| asyāpyānanda bodhisattvasya mahāsattvasya māraḥ pāpīyānupasaṁkrāmati viheṭhanābhiprāyaḥ, avatāraṁ cāsya labhate||
punaraparamānanda yasmin samaye bodhisattvo mahāsattvo'nyān bodhisattvānavamanyate-ahaṁ vivekavihāreṇa viharāmi, nānye vivekavihāreṇa viharanti, nānyeṣāṁ vivekavihārāḥ saṁvidyante iti| tasminnānanda samaye māraḥ pāpīyāṁstuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajāto bhavati, saṁharṣajāto harṣitacittaḥ prītiprāmodyajāto bhavati| tatkasya hetoḥ? dūrīkarotyeṣo'nuttarāṁ samyaksaṁbodhimiti||
punaraparamānanda yasmin samaye bodhisattvasya mahāsattvasya nāmagrahaṇaṁ vā gotragrahaṇaṁ vā dhutaguṇaparikīrtanaṁ vā bhavati, evaṁ sa tāvanmātrakeṇa tato'nyān bodhisattvān mahāsattvān peśalān kalyāṇadharmaṇo'vamanyate| te ca tasya guṇā na saṁvidyante, ye'vinivartanīyānāṁ bodhisattvānāṁ mahāsattvānāṁ prajñāpāramitāyāṁ caratāṁ guṇāḥ, te ākārāstāni liṅgāni tāni nimittāni tasya na saṁvidyante| so'saṁvidyamāneṣvavinivartanīyaguṇeṣu kleśamutpādayati, yaduta ātmānamutkrośayati, parān paṁsayati-na khalvete teṣu dharmeṣu saṁdṛśyante, yatrāhaṁ saṁdṛśya iti| tatra mārāṇāṁ pāpīyasāmevaṁ bhavati- na śūnyāni mārabhavanāni bhaviṣyanti, utsadāni bhaviṣyanti| mahānirayāstiryañcaḥ pretaviṣayā āsurāśca kāyā utsadā bhaviṣyantīti| tathā ca māraḥ pāpīyānadhiṣṭhāsyati, yathā te bodhisattvā mahāsattvā evaṁ pravṛttā adhyākrāntā lābhasatkāreṇa bhaviṣyanti, ādeyavacanāśca bhaviṣyanti| te tayā ādeyavacanatayā bahujanaṁ grāhayiṣyanti| teṣāṁ ca sa mahājanaḥ śrotavyaṁ śraddhātavyaṁ maṁsyate| te dṛṣṭvā śrutvā ca teṣāmanukṛtimāpatsyante| te dṛṣṭaśrutānukṛtimāpadyamānā na tathatvāya śikṣiṣyante, na tathatvāya pratipatsyante, na tathatvāya yogamāpatsyante| evaṁ te na tathatāyāṁ śikṣamāṇā na tathatāyāṁ pratipadyamānā na tathatāyāṁ yogamāpadyamānāḥ saṁkleśaṁ vivardhayiṣyanti| evaṁ te viparyastayā cittasaṁtatyā yadyadeva karma ārapsyante kāyena vā vācā vā manasā vā, tatsarvamanirdiṣṭatvāya akāntatvāya apriyatvāya amanaāpatvāya saṁvartsyate| evaṁ te mahānirayā utsadā bhaviṣyanti, tiryañcaḥ pretaviṣayā āsurāśca kāyāḥ, mārabhavanāni cotsadāni bhaviṣyanti| imamapyānanda arthavaśaṁ saṁpaśyan māraḥ pāpīyāṁstuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajāto bhavati||
punaraparamānanda yasmin samaye bodhisattvo mahāsattvaḥ śrāvakayānikena pudgalena sārdhaṁ kalahāyati vivadati vigṛhṇīte ākrośet paribhāṣeta vyāpadyeta doṣamutpādayati, tasmin samaye mārasya pāpīyasa evaṁ bhavati-dūrīkariṣyati batāyaṁ kulaputraḥ sarvajñatām, atidūre sthāsyati sarvajñatāyāḥ sacetpunarbodhisattvayānikaḥ pudgalo'nyena bodhisattvayānikena pudgalena sārdhaṁ kalahāyati vivadati vigṛhṇīte ākrośati paribhāṣate vyāpadyate doṣamutpādayati, tatra māraḥ pāpīyān bhūyasyā mātrayā tuṣṭo bhavati, udagra āttamanāḥ pramuditaḥ prītisaumanasyajāto bhavati| evaṁ cāsya bhavati-ubhāvapyetau bodhisattvau dūre sthāsyataḥ sarvajñatāyā iti||
punaraparamānanda yo bodhisattvo mahāsattvo vyākṛto'vyākṛtena bodhisattvena mahāsattvena sārdhaṁ kalahāyet vivadet vigṛhṇīyāt ākrośet paribhāṣeta vyāpadyeta doṣamutpādayet, cittaṁ cāghātayet, tena bodhisattvena mahāsattvena cittotpāde tāvata eva kalpān saṁnāhaḥ saṁnāhyaḥ, sacedasyāparityaktā sarvajñatā||
evamukte āyuṣmānānando bhagavantametadavocat-asti bhagavaṁsteṣāṁ cittotpādānāṁ kiṁcinniḥsaraṇam, utāho tāvata eva kalpānavaśyaṁ tena bodhisattvena mahāsattvena saṁnāhaḥ saṁnahyaḥ? bhagavānāha-saniḥsaraṇamānanda mayā dharmo deśitaḥ śrāvakayānikānāṁ pratyekabuddhayānikānāṁ bodhisattvayānikānāṁ ca pudgalānām| tatra ānanda yo'yaṁ bodhisattvayānikaḥ pudgalo bodhisattvayānikena pudgalena sārdhaṁ kalahāyitvā vivaditvā vigṛhya ākruśya paribhāṣya vyāpadya doṣamutpādya na pratideśayati, nāyatyāṁ saṁbarāya pratipadyate, anuśayaṁ vahati, anuśayabaddho viharati, nāhamānanda tasya pudgalasya niḥsaraṇaṁ vadāmi| avaśyaṁ tena ānanda pudgalena punareva tāvata eva kalpān saṁnāhaḥ saṁnahyaḥ| yaḥ punarānanda bodhisattvayānikaḥ pudgalo bodhisattvayānikena pudgalena sārdhaṁ kalahāyitvā vivaditvā vigṛhya ākruśya paribhāṣya vyāpadya doṣamutpādya pratideśayati, pratideśya āyatyāṁ saṁvarāya pratipadyate, evaṁ ca cittamutpādayati-yena mayā sarvasattvānāṁ vigrahā vivādā virodhā utsārayitavyā nidhyāpayitavyāḥ praśamayitavyāḥ, so'haṁ nāma svayameva vivadāmi| lābhā me durlabdhā na sulabdhāḥ, yo'haṁ jalpite pratijalpāmi| yena mayā sarvasattvānāṁ saṁkramabhūtena bhavitavyam, so'haṁ pareṣu tvamityapi vācaṁ bhāṣe, paruṣaṁ vā karkaśaṁ vā prativaco dadāmi| idamapi mayā naiva vaktavyam| jaḍasadṛśena eḍamūkasamena mayā kalahavigrahavivādeṣu bhavitavyam, parato duruktāni durāgatāni durbhāṣitāni bhāṣyamāṇāni śṛṇvatā cittaṁ nāghātayitavyam| pareṣāmantike na mamaitatsādhu, na caitanmamāṁ pratirūpam, yo'haṁ parasya doṣāntaraṁ saṁjāne| etadapi me na pratirūpam, yadahaṁ pareṣa doṣāntaramapi śrotavyaṁ manye| tatkasya hetoḥ? na mayā adhyāśayo vikopayitavyaḥ, yena mayā sarvasattvāḥ sarvasukhopadhānaiḥ sukhayitavyāḥ, parinirvāpayitavyāśca anuttarāṁ samyaksaṁbodhimabhisaṁbudhya, sa nāmāhaṁ vyāpadye| na ca mayā svaparāddheṣvapi pareṣu vyāpattavyam| sa nāmāhaṁ kṣobhaṁ gacchāmi| idaṁ mayā na karaṇīyam| dṛḍhaparākramatayā parākrāntavyam| na ca mayā jīvitāntarāye'pi kriyamāṇe kṣobhaḥ karaṇīyaḥ, na bhrukuṭirmukhe utpādayitavyeti| asyāhamānanda bodhisattvasya mahāsattvasya niḥsaraṇaṁ vadāmi| evaṁ cānanda bodhisattvena mahāsattvena śrāvakayānikānāmapi pudgalānāmantike sthātavyam, yathā na kasyacitsattvasyāntike kṣubhyeta, evameva ca sarvasattvānāmantike sthātavyam| kathaṁ cānanda bodhisattvena mahāsattvena apareṣāṁ bodhisattvayānikānāṁ pudgalānāmantike sthātavyam? tadyathāpi nāma ānanda śāstari| ete mama bodhisattvā mahāsattvāḥ śāstāra ityevaṁ sthātavyam| ekayānasamārūḍhā bateme mama bodhisattvā mahāsattvāḥ, ekamārgasamārūḍhā bateme mama bodhisattvā mahāsattvāḥ, samānābhiprāyā bateme mama bodhisattvā mahāsattvāḥ, samayānasaṁprasthitā bateme mama bodhisattvā mahāsattvāḥ| yatraibhiḥ śikṣitavyam, tatra mayā śikṣitavyam| yathaiva caibhiḥ śikṣitavyam, tathaiva mayā śikṣitavyam| sacetpunareṣāṁ kaścidvyavakīrṇavihāreṇa vihariṣyati, na mayā vyavakīrṇavihāreṇa vihartavyam| sacetpunarete'vyavakīrṇavihāreṇa vihariṣyanti sarvajñatāpratisaṁyuktairmanasikāraiḥ, mayāpyevaṁ śikṣitavyam| evaṁ sarvajñatāyāṁ śikṣamāṇasya ānanda bodhisattvasya mahāsattvasya antarāyo na bhavatyanuttarāyāḥ samyaksaṁbodheḥ, kṣipraṁ ca anuttarāṁ samyaksaṁbodhimabhisaṁbudhyate iti||
āryāṣṭasāhasrikāyāṁ prajñāpāramitāyāmabhimānaparivarto nāma caturviṁśatitamaḥ||
25 śikṣāparivartaḥ pañcaviṁśatitamaḥ|
atha khalvāyuṣmān subhūtirbhagavantametadavocat-kva punarbhagavan śikṣamāṇo bodhisattvo mahāsattvaḥ sarvajñatāyāṁ śikṣate? bhagavānāha-sacetsubhūte bodhisattvo mahāsattvaḥ kṣaye śikṣate, sarvajñatāyāṁ śikṣate| evamanutpāde'nirodhe'jātau abhāve viveke virāge ākāśe dharmadhātau| sacetsubhūte bodhisattvo mahāsattvo nirvāṇe śikṣate, sarvajñatāyāṁ śikṣate| subhūtirāha-kiṁ kāraṇaṁ bhagavan bodhisattvo mahāsattvaḥ kṣaye śikṣamāṇaḥ śikṣate sarvajñatāyām, evamanutpāde'nirodhe'jātau abhāve viveke virāge ākāśe dharmadhātau nirvāṇe śikṣamāṇaḥ śikṣate sarvajñatāyām? evamukte bhagavānāyuṣmantaṁ subhūtimetadavocat-yatsubhūte evaṁ vadasi-kiṁ kāraṇaṁ bodhisattvo mahāsattvaḥ kṣaye śikṣamāṇaḥ śikṣate sarvajñatāyām| evamanutpāde'nirodhe'jātau abhāve viveke virāge ākāśe dharmadhātau nirvāṇe śikṣamāṇaḥ śikṣate sarvajñatāyāmiti? tatkiṁ manyase subhūte yā tathāgatasya tathatā yayā tathatayā tathāgatastathāgata iti prabhāvyate, api nu sā kṣīyate? subhūtirāha-no hīdaṁ bhagavan| tatkasya hetoḥ? na hi bhagavan kṣayaḥ kṣīyate| akṣayo hi bhagavan kṣayaḥ|
bhagavānāha-tatkiṁ manyase subhūte yā tathāgatasya tathatā yayā tathatayā tathāgatastathāgata iti prabhāvyate, api nu sā utpadyate vā nirudhyate vā jāyate vā bhavati vā vibhavati vā vivicyate vā rajyate vā virajyate vā ākāśībhavati vā dharmībhavati vā? āha-no hīdaṁ bhagavan| bhagavānāha-takiṁ manyase subhūte yā tathāgatasya tathatā yayā tathatayā tathāgatastathāgata iti prabhāvyate, api nu sā nirvāti? āha-no hīdaṁ bhagavan| bhagavānāha-tasmāttarhi subhūte evaṁ śikṣamāṇo bodhisattvo mahāsattvaḥ na tathatā kṣīyate ityevaṁ śikṣate| evaṁ śikṣamāṇaḥ subhūte bodhisattvo mahāsattvaḥ śikṣate sarvajñatāyām| evaṁ śikṣamāṇaḥ śikṣate prajñāpāramitāyām, śikṣate buddhabhūmau, śikṣate baleṣu, śikṣate vaiśāradyeṣu, śikṣate sarvabuddhadharmeṣu, śikṣate sarvajñajñāne| evaṁ śikṣamāṇaḥ subhūte bodhisattvo mahāsattvaḥ sarvaśikṣāpāramitāmanuprāpsyati| evaṁ śikṣamāṇaḥ subhūte bodhisattvo mahāsattvo na śakyo māreṇa vā māraparṣadā vā mārakāyikābhirvā devatābhirabhimarditum| evaṁ śikṣamāṇaḥ subhūte bodhisattvo mahāsattvaḥ kṣipramavinivartanīyadharmatāmanuprāpsyati| evaṁ śikṣamāṇaḥ subhūte bodhisattvo mahāsattvaḥ kṣipraṁ bodhimaṇḍe niṣatsyati| evaṁ śikṣamāṇaḥ subhūte bodhisattvo mahāsattvaḥ svake gocare carati| evaṁ śikṣamāṇaḥ subhūte bodhisattvo mahāsattvaḥ śikṣate nāthakarakeṣu dharmeṣu, śikṣate mahāmaitryām, mahākaruṇāyāṁ śikṣate, mahāmuditāyāṁ śikṣate, mahopekṣāyāṁ śikṣate| evaṁ śikṣamāṇaḥ subhūte bodhisattvo mahāsattvaḥ śikṣate triparivartasya dvādaśākārasya dharmacakrasya pravartanāya| evaṁ śikṣamāṇaḥ subhūte bodhisattvo mahāsattvaḥ sarvadhātuṁ nonīkariṣyāmīti śikṣate| evaṁ śikṣamāṇaḥ subhūte bodhisattvo mahāsattvastathāgatavaṁśasyānupacchedāya śikṣate| evaṁ śikṣamāṇaḥ subhūte bodhisattvo mahāsattvo'mṛtadhātudvāraṁ vivariṣyāmīti śikṣate|
neyaṁ subhūte udārā śikṣā śakyā hīnasattvena śikṣitum| na hi alpasthāmnā śakyamasyāṁ śikṣāyāṁ śikṣitum| tatkasya hetoḥ? sarvasattvasārā hi te subhūte, sarvasattvanāthakāmā hi te subhūte, ye'syāṁ śikṣāyāṁ śikṣante| sarvasattvābhyudgatatāṁ te'nuprāptukāmāḥ, ya iha śikṣante| evaṁ śikṣamāṇaḥ subhūte bodhisattvo mahāsattvo na nirayeṣūpapadyate, na tiryagyoniṣūpapadyate, na pretaviṣayeṣūpapadyate, nāsureṣu kāyeṣūpapadyate, na pratyantajanapadeṣūpapadyate, na caṇḍālakuleṣūpapadyate, na śākunikakuleṣūpapadyate, na niṣādadhīvaraurabhrikakuleṣūpapadyate, nāpyanyeṣvevaṁrūpeṣu hīnajātikeṣu hīnakarmaseviṣu vā kuleṣūpapadyate| evaṁ śikṣamāṇaḥ subhūte bodhisattvo mahāsattvo nāndho bhavati, na badhiro bhavati, na kāṇo bhavati, na kuṇṭho bhavati, na kubjo bhavati, na kuṇirbhavati, na laṅgo bhavati, na khañjo bhavati, na jaḍo bhavati, na lolo bhavati, na lollo bhavati, na kallo bhavati, na hīnāṅgo bhavati, na vikalāṅgo bhavati, na vikṛtāṅgo bhavati, na durbalo bhavati, na durvarṇo bhavati, na duḥsaṁsthāno bhavati, na hīnendriyo bhavati, na vikalendriyo bhavati| sarvākāraparipūrṇendriyo bhavati, svarasaṁpanno bhavati| evaṁ śikṣamāṇaḥ subhūte bodhisattvo mahāsattvo na prāṇātipātī bhavati, nādattādāyī bhavati, na kāmamithyācārī bhavati, na mṛṣāvādī bhavati, na piśunavāgbhavati, na paruṣavāgbhavati, na saṁbhinnapralāpī bhavati, nābhidhyālurbhavati, na vyāpannacitto bhavati, na mithyādṛṣṭiko bhavati, na mithyājīvena jīvikāṁ kalpayati| evaṁ śikṣamāṇaḥ subhūte bodhisattvo mahāsattvo na dīrghāyuṣkeṣu deveṣūpapadyate, na duḥśīlaparigrāhako bhavati, nābhūtadharmaparigrāhako bhavati, na dhyānasamāpattivaśenopapadyate| tatkasya hetoḥ? asti hi tasyopāyakauśalyaṁ yenopāyakauśalyena samanvāgato bodhisattvo mahāsattvo na dīrghāyuṣkeṣu deveṣūpapadyate| tatpunaḥ subhūte upāyakauśalyaṁ bodhisattvasya mahāsattvasya katamat? yaduta iyameva prajñāpāramitā| tathā ca atropāyakauśalye yogamāpadyate, yathā anyenopāyakauśalyena samanvāgato bodhisattvo mahāsattvo dhyānāni ca samāpadyate, na ca dhyānavaśenopapadyate| evaṁ śikṣamāṇaḥ subhūte bodhisattvo mahāsattvo balapariśuddhiṁ nigacchati, vaiśāradyapariśuddhiṁ nigacchati, sarvabuddhadharmapariśuddhiṁ nigacchati, tāmanuprāpnoti||
āyuṣmān subhūtirāha-yadā bhagavan sarvadharmā evaṁ prakṛtipariśuddhāḥ, tatkatamasya bhagavan dharmasya bodhisattvo mahāsattvo balapariśuddhiṁ nigacchati, vaiśāradyapariśuddhiṁ nigacchati, sarvabuddhadharmapariśuddhiṁ nigacchati, tāmanuprāpnoti? evamukte bhagavānāyuṣmantaṁ subhūtimetadavocat-evametatsubhūte, evametat| tatkasya hetoḥ? sarvadharmā hi subhūte prakṛtyaiva pariśuddhāḥ| evaṁ subhūte prakṛtipariśuddheṣu sarvadharmeṣu bodhisattvasya mahāsattvasya prajñāpāramitāyāṁ śikṣamāṇasya yā asaṁsīdanatā anavalīnatā, iyaṁ sā subhūte prajñāpāramitā| evaṁ subhūte bālapṛthagjanā enān dharmānajānanto'paśyanto dharmāṇāṁ dharmatāṁ na jānanti, na paśyanti| teṣāṁ sattvānāṁ kṛtaśaḥ subhūte bodhisattvā mahāsattvā vyāyacchante, vīryamārabhante-vayamevamajānakān sattvān jānayiṣyāmaḥ, vayamevamapaśyakān sattvān paśyayiṣyāmaḥ ityatra śikṣāyāṁ śikṣante| atra śikṣāyāṁ śikṣamāṇā bodhisattvā mahāsattvā balānyanuprāpnuvanti, vaiśāradyānyanuprāpnuvanti| sarvabuddhadharmānanuprāpnuvanti| evaṁ śikṣamāṇāḥ subhūte bodhisattvā mahāsattvāḥ parasattvānāṁ parapudgalānāṁ cittacaritavispanditāni yathābhūtaṁ prajānanti| yathābhūtaṁ prajānantaḥ paracittacaritajñatāyāḥ pāraṁ gacchanti| tadyathāpi nāma subhūte alpakāste mahāpṛthivyāṁ pṛthivīpradeśāḥ ye'pagatapāṣāṇāḥ, yatra suvarṇaṁ vā jātarūpaṁ vā rajataṁ votpadyate| atha khalu punarbahutarakāste mahāpṛthivyāṁ pṛthivīpradeśāḥ, ya ūṣarā ujjaṅgalā vividhatṛṇakāṇḍakaṇṭakādhānāḥ| evameva subhūte alpakāste bodhisattvā mahāsattvāḥ sattvanikāye saṁvidyante, ye'syāṁ sarvajñatāśikṣāyāṁ śikṣante yaduta prajñāpāramitāśikṣāyām| atha khalu bahutarakāste sattvāḥ sattvanikāye saṁvidyante, ye śrāvakapratyekabuddhaśikṣāyāṁ śikṣante||
punaraparaṁ subhūte tadyathāpi nāma alpakāste sattvāḥ sattvanikāye saṁvidyante, ye cakravartirājyasaṁvartanīyaṁ karma samādāya vartante| atha khalu bahutarakāste sattvāḥ sattvanikāye saṁvidyante, ye koṭṭarājyasaṁvartanīyaṁ karma samādāya vartante| evameva subhūte alpakāste bodhisattvā mahāsattvāḥ sattvanikāye saṁvidyante, ye imaṁ mārgamārūḍhā yaduta prajñāpāramitāmārgam, anuttarāṁ samyaksaṁbodhimabhisaṁbhotsyāmahe iti| atha khalu bahutarakāste sattvāḥ sattvanikāye saṁvidyante, ye śrāvakapratyekabuddhamārgamārūḍhāḥ||
punaraparaṁ subhūte tadyathāpi nāma alpakāste sattvāḥ sattvanikāye saṁvidyante, ye śakrasaṁvartanīyaṁ karma samādāya vartante| atha khalu bahutarakāste sattvāḥ sattvanikāye saṁvidyante, ye devalokasaṁvartanīyaṁ karma samādāya vartante| evameva subhūte alpakāste bodhisattvā mahāsattvāḥ sattvanikāye saṁvidyante, ye'syāṁ prajñāpāramitāśikṣāyāṁ śikṣante| atha khalu bahutarakāste bodhisattvā mahāsattvāḥ sattvanikāye saṁvidyante, ye śrāvakapratyekabuddhaśikṣāyāṁ śikṣante||
punaraparaṁ subhūte tadyathāpi nāma alpakāste sattvāḥ sattvanikāye saṁvidyante, ye brahmasaṁvartanīyaṁ karma samādāya vartante| atha khalu bahutarakāste sattvāḥ sattvanikāye saṁvidyante, ye brahmapārṣadyasaṁvartanīyaṁ karma samādāya vartante| evameva subhūte alpakāste bodhisattvā mahāsattvāḥ sattvanikāye saṁvidyante, ye'vinivartanīyā anuttarāyāṁ samyaksaṁbodheḥ| atha khalu bahutarakāste bodhisattvā mahāsattvāḥ sattvanikāye saṁvidyante, ye vivartante'nuttarāyāḥ samyaksaṁbodheḥ| tasmāttarhi subhūte alpakāste sattvāḥ sattvanikāye saṁvidyante, ye'nuttarāyāṁ samyaksaṁbodhau saṁprasthitāḥ| tebhyo'pi subhūte alpebhyo'lpatarakāste sattvāḥ, ye tathatvāya pratipadyante| tebhyo'pi subhūte alpatarakebhyastathatvāya pratipadyamānebhyo'lpatamāste ye prajñāpāramitāyāṁ yogamāpadyante| tebhyo'pi subhūte alpatamebhyaḥ prajñāpāramitāyāṁ yogamāpadyamānebhyo'lpatamāste bodhisattvā mahāsattvāḥ, ye'vinivartanīyā anuttarāyāṁ samyaksaṁbodheḥ| tasmāttarhi subhūte bodhisattvena mahāsattvena ya ete'lpatamebhyo'lpatamā avinivartanīyā bodhisattvā mahāsattvāḥ, teṣu gaṇanāṁ gantukāmena ihaiva prajñāpāramitāyāṁ śikṣitavyam, yogamāpattavyam||
punaraparaṁ subhūte bodhisattvasya mahāsattvasya evaṁ prajñāpāramitāyāṁ śikṣamāṇasya na khilasahagataṁ cittamutpadyate, na vicikitsāsahagataṁ cittamutpadyate, nerṣyāmātsaryasahagataṁ cittamutpadyate, na dauḥśīlyasahagataṁ cittamutpadyate, na vyāpādasahagataṁ cittamutpadyate, na kausīdyasahagataṁ cittamutpadyate, na vikṣepasahagataṁ cittamutpadyate, na dauṣprajñasahagataṁ cittamutpadyate| evaṁ hi subhūte prajñāpāramitāyāṁ śikṣamāṇena bodhisattvena mahāsattvena sarvāḥ pāramitā saṁgṛhītā bhavanti, sarvāḥ pāramitā udgṛhītā bhavanti, sarvāḥ pāramitā anugatā bhavanti| sarvāḥ pāramitā antargatā bhavanti| tadyathāpi nāma subhūte satkāyadṛṣṭau dvāṣaṣṭidṛṣṭigatānyantargatāni bhavanti, evameva subhūte prajñāpāramitāyāṁ śikṣamāṇasya bodhisattvasya mahāsattvasya tasyāṁ sarvāḥ pāramitā antargatā bhavanti| tadyathāpi nāma subhūte puruṣasya jīvitendriye pravartamāne sarvāṇīndriyāṇyantargatāni bhavanti, evameva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṁ śikṣamāṇasya sarvakuśalā dharmā antargatā bhavanti| tadyathāpi nāma subhūte puruṣasya jīvitendriye niruddhe sarvāṇīndriyāṇi niruddhāni bhavanti, evameva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṁ śikṣamāṇasya ajñāne niruddhe sarve'kuśalā dharmā niruddhā bhavanti, sarvāśca tadanyāḥ pāramitā antargatāḥ parigṛhītā bhavanti| tasmāttarhi subhūte bodhisattvena mahāsattvena sarvāḥ pāramitāḥ parigrahītukāmena prajñāpāramitāyāṁ śikṣitavyam|
prajñāpāramitāyāṁ śikṣamāṇaḥ subhūte bodhisattvo mahāsattvaḥ sarvasattvānāmagratāyāṁ śikṣate| tatkasya hetoḥ? puṇyāgratvāt| tatkiṁ manyase subhūte yāvantastrisāhasramahāsāhasre lokadhātau sarvasattvāḥ sattvasaṁgraheṇa saṁgṛhyamāṇāḥ, api nu te bahavo bhavanti? subhūtirāha-jāmbūdvīpakā eva tāvadbhagavan bahavaḥ sattvā bhavanti, kaḥ punarvādo ye trisāhasramahāsāhasre lokadhātau sattvāḥ| bhagavānāha-yaḥ subhūte eko bodhisattvo mahāsattvo yāvajjīvaṁ tiṣṭhaṁstān sarvasattvān cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sarvasukhopadhānaiścopatiṣṭhet, tatkiṁ manyase subhūte api nu sa bodhisattvo mahāsattvastatonidānaṁ bahutaraṁ puṇyaṁ prasavati? subhūtirāha-bahu bhagavan, bahu sugata| bhagavānāha-ataḥ sa subhūte bodhisattvo mahāsattvastatonidānaṁ bahutaraṁ puṇyaṁ prasavati, ya imāṁ prajñāpāramitāmantaśo'cchaṭāsaṁghātamātrakamapi bhāvayet| tatkasya hetoḥ? evaṁ mahārthikā hi subhūte prajñāpāramitā bodhisattvasya mahāsattvasya anuttarāyāḥ samyaksaṁbodherāhārikā| tasmāttarhi subhūte bodhisattvena mahāsattvena anuttarāṁ samyaksaṁbodhimabhisaṁboddhukāmena sarvasattvānāmanuttaratāṁ gantukāmena sarvasattvānāmanāthānāṁ nāthena bhavitukāmena buddhaviṣayamanuprāptukāmena buddhavṛṣabhitāmanugantukāmena buddhavikrīḍitaṁ vikrīḍitukāmena buddhasiṁhanādaṁ naditukāmena buddhasaṁpattimanuprāptukāmena trisāhasramahāsāhasre lokadhātau dharmasāṁkathyaṁ kartukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṁ śikṣitavyam| prajñāpāramitāyāṁ subhūte śikṣamāṇasya bodhisattvasya mahāsattvasya nāhaṁ tāṁ saṁpattiṁ samanupaśyāmi, yā tena na śikṣitā bhavati| subhūtirāha-kiṁ punarbhagavan śrāvakasaṁpattirapi tena bodhisattvena mahāsattvena śikṣitā bhavati? bhagavānāha-śrāvakasaṁpattirapi subhūte tena bodhisattvena mahāsattvena śikṣitā bhavati| na khalu punaḥ subhūte bodhisattvo mahāsattvaḥ śrāvakasaṁpatyāṁ sthāsyāmīti śikṣate, śrāvakasaṁpattirvā me bhaviṣyatīti naivaṁ śikṣate| ye'pi te subhūte śrāvakagaṇāḥ, tānapi sa jānāti, na ca tatrāvatiṣṭhate| evaṁ ca vyavacārayati, na ca prativahati-mayāpyete śrāvakaguṇā deśayitavyāḥ prakāśayitavyā iti śikṣate| evaṁ śikṣamāṇaḥ subhūte bodhisattvo mahāsattvaḥ sadevamānuṣāsurasya lokasya dakṣiṇīyatāṁ gacchati| evaṁ śikṣamāṇaḥ subhūte bodhisattvo mahāsattvaḥ sarvāṁstato'nyān dakṣiṇīyān śrāvakapratisaṁyuktān pratyekabuddhapratisaṁyuktāṁścābhibhavati, sarvajñatā cāsya āsannībhavati| evaṁ śikṣamāṇaḥ subhūte bodhisattvo mahāsattvo na riñcati, prajñāpāramitāṁ carati prajñāpāramitāyāmavirahitaḥ prajñāpāramitāvihāreṇa| evaṁ caran subhūte bodhisattvo mahāsattvo'parihāṇadharmā aparihāṇadharmeti veditavyaḥ| sarvajñatāyā dūrīkaroti śrāvakabhūmim, pratyekabuddhabhūmiṁ ca, āsannībhavatyanuttarāyāḥ samyaksaṁbodheḥ| sacetpunarasyaivaṁ bhavati-iyaṁ sā prajñāpāramitā imāṁ sarvajñatāmāhariṣyati, ityevaṁ saṁjānīte, carati prajñāpāramitām| atha tāmapi prajñāpāramitāṁ na saṁjānīte-iyaṁ sā prajñāpāramitā, asya vā prajñāpāramitā sarvajñatāmāhariṣyatīti vā, evamapi subhūte bodhisattvo mahāsattvo na saṁjānīte, na samanupaśyati| sacedevaṁ carati bodhisattvo mahāsattvaḥ, carati prajñāpāramitāyāmiti||
āryāṣṭasāhasrikāyāṁ prajñāpāramitāyāṁ śikṣāparivarto nāma pañcaviṁśatitamaḥ||
26 māyopamaparivartaḥ ṣaḍviṁśatitamaḥ|
atha khalu śakrasya devānāmindrasyaitadabhūt-caranneva tāvadayaṁ bodhisattvo mahāsattvaḥ sarvasattvānabhibhavati, kaḥ punarvādo yadā anuttarāṁ samyaksaṁbodhimabhisaṁbuddho bhaviṣyati| lābhāsteṣāṁ sattvānāṁ sulabdhāḥ, sujīvitaṁ ca te sattvā jīvanti, yeṣāṁ sarvajñatāyāṁ cittaṁ krāmati| kaḥ punarvādo yairanuttarāyāṁ samyaksaṁbodhau cittamutpāditam| spṛhaṇīyāste sattvā ye sattvasārā anuttarāṁ samyaksaṁbodhimabhisaṁbhotsyante||
atha khalu śakro devānāmindro māndāravāṇi puṣpāṇyabhinirmāya puṣpāṇāmañjaliṁ kṛtvā tathāgatamarhantaṁ samyaksaṁbuddhamabhyavākirat, evaṁ ca vācamabhāṣata-yairbodhisattvayānikaiḥ pudgalairanuttarāyāṁ samyaksaṁbodhau cittamutpāditam-anuttarāṁ samyaksaṁbodhimabhisaṁbhotsyāmahe, abhisaṁbudhya sarvasattvān mahatā saṁsārārṇavenohyamānān same pārime tīre pratiṣṭhāpayiṣyāma iti, samṛdhyantāṁ teṣāmabhīpsitāḥ paricintitāḥ, parigṛhītāścittotpādāḥ eteṣāmeva buddhadharmāṇāṁ paripūraṇāya bhavantu, eteṣāmeva sarvajñatāpratisaṁyuktānāṁ dharmāṇāṁ paripūraṇāya bhavantu, eteṣāmeva svayaṁbhūdharmāṇāṁ paripūraṇāya bhavantu, eteṣāmeva asaṁhāryadharmāṇāṁ paripūraṇāya bhavantu| na me bhagavan ekacittotpādo'pyutpadyate, yatte bodhisattvā mahāsattvā mahākaruṇayā samanvāgatā vivarteran anuttarāyāḥ samyaksaṁbodheriti| na me bhagavan ekacittotpādo'pyutpadyate yatte bodhisattvayānikāḥ pudgalā anuttarāṁ samyaksaṁbodhimabhisaṁboddhuṁ saṁprasthitāḥ, tato vivarteran| iti yadbhūyasyā mātrayā praṇidhiṁ janayiṣyantyanuttarāyāṁ samyaksaṁbodhau imāni saṁsārāvacarāṇi duḥkhāni sattvānāṁ saṁpaśyantaḥ|
tatkasya hetoḥ? tayā mahākaruṇayā arthakāmā hitakāmā hi te sadevamānuṣāsurasya lokasyānukampakāḥ, ye imairevaṁrūpaiścittotpādaiḥ samanvāgatāḥ kimiti vayaṁ tīrṇāḥ sattvāṁstārayema, muktā mocayema, āśvastā āśvāsayema, parinirvṛtāḥ parinirvāpayema, ityetaiścittotpādairviharanti| yasteṣāṁ bhagavan prathamayānasaṁprasthitānāṁ bodhisattvānāṁ mahāsattvānāṁ cittotpādānanumodate, avinivartanīyānāmapyavinivartanīyadharmatāmanumodate, ekajātipratibaddhānāmapi bodhisattvānāṁ mahāsattvānāmekajātipratibaddhadharmatāmanumodate, kiyatsa bhagavan kulaputro vā kuladuhitā vā bahutaraṁ puṇyaṁ prasavati? evamukte bhagavān śakraṁ devānāmindrametadavocat-syātkhalu punaḥ kauśika śakyeta sumeroḥ parvatarājasya palāgreṇa tulyamānasya pramāṇaṁ grahītum, na tveva kauśika tasya kulaputrasya vā kuladuhiturvā bodhisattvasya mahāsattvasyānumodanāsahagatasya cittotpādasya puṇyapramāṇaṁ grahītum| syātkhalu punaḥ kauśika śakyeta cāturmahādvīpake lokadhātau palāgreṇa tulyamāne pramāṇaṁ grahītum, na tveva kauśika tasyānumodanāsahagasya cittotpādasya puṇyapramāṇaṁ grahītum| syātkhalu punaḥ kauśika śakyeta sāhasre cūlike lokadhātau tulyamāne palāgreṇa pramāṇaṁ grahītum, na tveva kauśika tasyānumodanāsahagatasya cittotpādasya puṇyapramāṇaṁ grahītum| syātkhalu punaḥ kauśika śakyeta dvisāhasre madhyame lokadhātau palāgreṇa tulyamāne pramāṇaṁ grahītum, na tveva kauśika tasyānumodanāsahagatasya cittotpādasya puṇyapramāṇaṁ grahītum| syātkhalu punaḥ kauśika śakyeta trisāhasramahāsāhasre lokadhātau tulyamāne palāgreṇa pramāṇaṁ grahītum, na tveva kauśika tasya kulaputrasya vā kuladuhiturvā bodhisattvasya mahāsattvasyānumodanāsahagatasya cittotpādasya puṇyapramāṇaṁ grahītum||
evamukte śakro devānāmindro bhagavantametadavocat-mārādhiṣṭhitāste bhagavan sattvā veditavyāḥ, ye bodhisattvānāṁ mahāsattvānāṁ prathamacittotpādamupādāya yāvadanuttarāṁ samyaksaṁbodhimabhisaṁbuddhānāmevamaprameyamanumodanāsahagatasya cittotpādasya puṇyamiti na śṛṇvanti, na jānanti, na paśyanti, tāmanumodanāṁ na samanvāharanti| mārapakṣikā bhagavaṁste sattvā bhaviṣyanti, ye bodhisattvānāṁ mahāsattvānāmimāṁścittotpādānnānumodiṣyante| mārabhavanebhyaśca te bhagavan sattvāścyutā bhaviṣyanti, ya imāṁścittotpādāṁsteṣāṁ bodhisattvānāṁ mahāsattvānāṁ nānumodiṣyante| tatkasya hetoḥ? mārabhavanavidhvaṁsanakarā hi tairbhagavan ime cittotpādā abhinirhṛtāḥ, yairamī cittotpādā anuttarāyāṁ samyaksaṁbodhau pariṇāmitāḥ, anumoditā vā amī cittopādāḥ| anumoditavyā bhagavaṁsteṣāṁ bodhisattvānāṁ mahāsattvānāmamī cittotpādāḥ, yairbodhisattvairmahāsattvairanuttarāyāṁ samyaksaṁbodhau cittamutpāditam| yeṣāṁ bhagavaṁstathāgato'parityaktaḥ, dharmo'parityaktaḥ, saṁgho'parityaktaḥ, taiḥ kulaputraiḥ kuladuhitṛbhiśceme cittotpādā anumoditavyāḥ||
evamukte bhagavān śakraṁ devānāmindrametadavocat-evametatkauśika, evametat| yeṣāṁ kauśika tathāgato'parityaktaḥ, dharmo'parityaktaḥ, saṁgho'parityaktaḥ, taiḥ kulaputraiḥ kuladuhitṛbhiśceme cittotpādā anumoditavyāḥ| yaiḥ kauśika kulaputraiḥ kuladuhitṛbhiśceme cittopādā anumoditā bodhisattvayānikairvā pratyekabuddhayānikairvā śrāvakayānikairvā, te kṣipraṁ tathāgatānarhataḥ samyaksaṁbuddhānārāgayiṣyanti, na virāgayiṣyanti| evamukte śakro devānāmindro bhagavantametadavocat-evametadbhagavan, evametatsugata| yaiḥ kulaputraiḥ kuladuhitṛbhiśceme cittotpādā anumoditā bodhisattvayānikairvā pratyekabuddhayānikairvā śrāvakayānikairvā, te kṣipraṁ tathāgatānarhataḥ samyaksaṁbuddhānārāgayiṣyanti, na virāgayiṣyanti| evaṁ tairanumodanāsahagataiścittotpādakuśalamūlairyatra yatropapatsyante, tatra tatra satkṛtāśca bhaviṣyanti, gurukṛtāśca bhaviṣyanti, mānitāśca bhaviṣyanti, pūjitāśca bhaviṣyanti, arcitāśca bhaviṣyanti, apacāyitāśca bhaviṣyanti| na ca te amanaāpāni rūpāṇi drakṣyanti| na ca te amanaāpān gandhān ghrāsyanti| na ca te amanaāpān rasān paribhokṣyante| na ca te amanaāpāni spraṣṭavyāni sprakṣyanti| na ca teṣāmapāyeṣūpapattiḥ pratikāṅkṣitavyā| svargopapattisteṣāṁ pratikāṅkṣitavyā| tatkasya hetoḥ? tathā hi taiḥ kulaputraiḥ kuladuhitṛbhirvā sarvasattvasukhāvahānyaprameyāṇāmasaṁkhyeyānāṁ sattvānāṁ kuśalamūlānyanumoditāni yairapi bhagavaṁśchandamutpādya bodhaye bodhisattvayānikānāṁ pudgalānāṁ te cittotpādā anumoditāḥ, teṣāṁ te cittotpādā vivardhamānā anuttarāyāḥ samyaksaṁbodherāhārakā bhaviṣyanti| te'pyanuttarāṁ samyaksaṁbodhimabhisaṁbudhya aprameyānasaṁkhyeyān sattvān parinirvāpayiṣyanti| bhagavānāha-evametatkauśikaḥ, evametat, yathā tvayā vāgbhāṣitā tathāgatasyaivānubhāvena| yena kauśika kulaputreṇa vā kuladuhitrā vā bodhisattvayānikānāṁ pudgalānāṁ te cittotpādā anumoditāḥ, anena kauśika paryāyeṇa tena kulaputreṇa vā kuladuhitrā vā bodhisattvayānikānāṁ pudgalānāṁ tāṁścittotpādānanumodya aprameyāṇāṁ sattvānāmasaṁkhyeyānāṁ sattvānāṁ kuśalamūlānyanumoditāni bhavanti, avaropitāni abhinirhṛtāni ca bhavanti||
subhūtirāha-kathaṁ ca bhagavan māyopamaṁ cittamanuttarāṁ samyaksaṁbodhimabhisaṁbudhyate? evamukte bhagavānāyuṣmantaṁ subhūtimetadavocat-tatkiṁ manyase subhūte samanupaśyasi tvaṁ māyopamaṁ cittam ? subhūtirāha-no hīdaṁ bhagavan| bhagavānāha-tatkiṁ manyase subhūte samanupaśyasi tvaṁ māyām? āha-no hīdaṁ bhagavan| nāhaṁ bhagavan māyopamaṁ cittaṁ nāpi māyāṁ samanupaśyāmi| bhagavānāha-tatkiṁ manyase subhūte yanna māyāṁ nāpi māyopamaṁ cittaṁ samanupaśyasi, tatkiṁ tvamanyatra māyāyā māyopamādvā cittāt taṁ dharmaṁ samanupaśyasi yo dharmo'nuttarāṁ samyaksaṁbodhimabhisaṁbudhyate? āha-no hīdaṁ bhagavan| nāhaṁ bhagavan anyatra māyāyā māyopamādvā cittāt taṁ dharmaṁ samanupaśyāmi, yo dharmo'nuttarāṁ samyaksaṁbodhimabhisaṁbudhyate| so'haṁ bhagavan anyatra māyāyā māyopamādvā cittāt taṁ dharmasamanuśyan katamaṁ dharmamupadekṣyāmi astīti vā nāstīti vā? yaśca atyantavivikto dharmaḥ, na so'stīti vā nāstīti vā upaiti| yo'pi dharmo'tyantatayā viviktaḥ, nāsāvanuttarāṁ samyaksaṁbodhimabhisaṁbudhyate| tatkasya hetoḥ? na hi bhagavan asaṁvidyamāno dharmo'nuttarāṁ samyaksaṁbodhimabhisaṁbudhyate| tasmāttarhi bhagavan atyantaviviktā prajñāpāramitā| yaśca dharmo'tyantaviviktaḥ, nāsau dharmo bhāvayitavyaḥ|
nāpyasau kasyaciddharmasyāvāhako vā nirvāhako vā| kathaṁ bhagavan bodhisattvo mahāsattvo'tyantaviviktāṁ prajñāpāramitāmāgamya anuttarāṁ samyaksaṁbodhimabhisaṁbudhyate? anuttarāpi nāma bhagavan samyaksaṁbodhiratyantaviviktā| yadā bhagavan prajñāpāramitāpyatyantaviviktā, anuttarāpi samyaksaṁbodhiratyantaviviktā, tadā kathaṁ bhagavan viviktena viviktamabhisaṁbuddhaṁ bhavati? evamukte bhagavānāyuṣmantaṁ subhūtimetadavocat-sādhu sādhu subhūte| evametatsubhūte, evametat| atyantaviviktā subhūte prajñāpāramitā, atyantaviviktaiva anuttarā samyaksaṁbodhiḥ| yata eva subhūte atyantaviviktā prajñāpāramitā, ata eva atyantaviviktā anuttarā samyaksaṁbodhirabhisaṁbudhyate| sacetsubhūte bodhisattvo mahāsattvaḥ prajñāpāramitāmatyantaviviktāmiti saṁjānīte, na sā prajñāpāramitā syāt| evaṁ khalu subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāmāgamya anuttarāṁ samyaksaṁbodhimabhisaṁbudhyate, nāpi subhūte prajñāpāramitāmāgamya anuttarāṁ samyaksaṁbodhimabhisaṁbudhyate| na ca vivekena vivekamabhisaṁbudhyate, abhisaṁbudhyate ca bodhisattvo mahāsattvo'nuttarāṁ samyaksaṁbodhim| na ca prajñāpāramitāmanāgamyābhisaṁbudhyate||
subhūtirāha-yathāhaṁ bhagavan bhagavato bhāṣitasyārthamājānāmi, tathā gambhīre bhagavan arthe carati bodhisattvo mahāsattvaḥ| bhagavānāha-evametatsubhūte, evametat| gambhīre'rtheṁ subhūte carati bodhisattvo mahāsattvaḥ| duṣkarakārakaḥ subhūte bodhisattvo mahāsattvaḥ, yo gambhīre'rthe carati, taṁ cārthaṁ na sākṣātkaroti yaduta śrāvakabhūmau vā pratyekabuddhabhūmau vā||
subhūtirāha-yathāhaṁ bhagavan bhagavato bhāṣitasyārthamājānāmi, tathā na kaścidduṣkarakārako bodhisattvo mahāsattvaḥ| tatkasya hetoḥ? tathā hi bhagavan sa eva dharmo nopalabhyate yaḥ sākṣātkuryāt, so'pi dharmo nopalabhyate yaḥ sākṣātkriyate, so'pi dharmo nopalabhyate yena sākṣātkriyeta| sacedbhagavan evaṁ bhāṣyamāṇo bodhisattvo mahāsattvo na saṁsīdati, nāvalīyate na saṁlīyate, na vipṛṣṭhībhavati, notrasyati na saṁtrasyati na saṁtrāsamāpadyate, carati prajñāpāramitāyām| saceccarāmīti na samanupaśyati, carati prajñāpāramitāyām| āsannā me'nuttarā samyaksaṁbodhiriti sacedevamati na samanupaśyati, carati prajñāpāramitāyām| dūrīkṛtā me śrāvakabhūmiḥ pratyekabuddhabhūmirveti sacedasyaivamapi na bhavati, carati prajñāpāramitāyām| tadyathāpi nāma bhagavan ākāśasya naivaṁ bhavati-kasyacidahamāsannaḥ, kasyacidvā dūra iti| tatkasya hetoḥ? avikalpatvādbhagavan ākāśasya| evameva bhagavan prajñāpāramitāyāṁ carato bodhisattvasya mahāsattvasya naivaṁ bhavati-anuttarāṁ samyaksabodhirmamāsannā, śrāvakabhūmiḥ pratyekabuddhabhūmiśca mama dūra iti| tatkasya hetoḥ? nirvikalpatvādbhagavan prajñāpāramitāyāḥ|
tadyathāpi nāma bhagavan māyāpuruṣasya naivaṁ bhavati-māyākāro mamāsannaḥ, yaḥ punaranyo janakāyaḥ saṁnipatitaḥ sa mama dūra iti| tatkasya hetoḥ? avikalpatvādbhagavan māyāpuruṣasya| evameva bhagavan prajñāpāramitāyāṁ carato bodhisattvasya mahāsattvasya naivaṁ bhavati-anuttarā samyaksaṁbodhirmamāsannā, śrāvakabhūmiḥ pratyekabuddhabhūmiśca mama dūra iti| tatkasya hetoḥ? avikalpatvādbhagavan prajñāpāramitāyāḥ| tadyathāpi nāma bhagavan pratibhāsasya naivaṁ bhavati-yenārambaṇena pratibhāsa utpadyate tanmamāsanne, ye tu khalu punaratra nopasaṁkrāntā ādarśe vā udakapātre vā te mama dūra iti| tatkasya hetoḥ? avikalpatvādbhagavan pratibhāsasya| evameva bhagavan prajñāpāramitāyāṁ carato bodhisattvasya mahāsattvasya naivaṁ bhavati-anuttarā samyaksaṁbodhirmamāsannā, śrāvakabhūmiḥ pratyekabuddhabhūmiśca mama dūra iti| tat kasya hetoḥ? avikalpatvādbhagavan prajñāpāramitāyāḥ| tadyathāpi nāma bhagavaṁstathāgatasya kaścitpriyo vā apriyo vā na saṁvidyate, tatkasya hetoḥ? sarvakalpavikalpaprahīṇatvāttathāgatasya, evameva bhagavan prajñāpāramitāyāṁ carato bodhisattvasya mahāsattvasya na kaścitpriyo vā apriyo vā saṁvidyate| tatkasya hetoḥ? avikalpatvādbhagavan prajñāpāramitāyāḥ| yathaiva hi bhagavan sarvakalpavikalpaprahīṇastathāgataḥ, tathaiva bhagavan prajñāpāramitāpi sarvakalpavikalpaprahīṇā| tadyathāpi nāma bhagavaṁstathāgatenārhatā samyaksaṁbuddhena yo nirmitako nirmitaḥ, na tasyaivaṁ bhavati-śrāvakabhūmiḥ pratyekabuddhabhūmiśca mama dūre, anuttarā samyaksaṁbodhirmamāsanneti| tatkasya hetoḥ? avikalpatvādbhagavannirmitasya| evameva bhagavan bodhisattvasya mahāsattvasya prajñāpāramitāṁ carato naivaṁ bhavati-śrāvakabhūmiḥ pratyekabuddhabhūmiśca mama dūre, anuttarā samyaksaṁbodhirmamāsanneti| tatkasya hetoḥ? avikalpatvādeva bhagavan prajñāpāramitāyāḥ|
tadyathāpi nāma bhagavan sa nirmitako yasya kṛtyasya kṛtaśo nirmitaḥ, tatkṛtyaṁ karoti| sa ca nirmitako'vikalpaḥ| tatkasya hetoḥ? avikalpatvādeva nirmitasya| evameva bhagavan bodhisattvo mahāsattvo yasya kṛtyasya kṛtaśa imāṁ prajñāpāramitāṁ bhāvayati, tacca kṛtyaṁ karoti, sā ca prajñāpāramitā avikalpā| tatkasya hetoḥ? avikalpatvādeva bhagavan prajñāpāramitāyāḥ| tadyathāpi nāma bhagavan dakṣeṇa palagaṇḍena vā palagaṇḍāntevāsinā vā dārumayī strī vā puruṣo vā yantrayuktaḥ kṛto bhavet| sa yasya kṛtyasyārthāya kṛtaḥ, tacca kṛtyaṁ karoti| sa ca dārusaṁghāto'vikalpaḥ| tatkasya hetoḥ? avikalpatvādeva bhagavan dārusaṁghātasya| evameva bhagavan bodhisattvo mahāsattvo yasya kṛtyasya kṛtaśa imāṁ prajñāpāramitāṁ bhāvayati, tacca kṛtyaṁ karoti, sā ca prajñāpāramitā avikalpā| tatkasya hetoḥ? avikalpatvādeva bhagavan asyāḥ prajñāpāramitāyā iti||
āryāṣṭasāhasrikāyāṁ prajñāpāramitāyāṁ māyopamaparivarto nāma ṣaḍviṁśatitamaḥ||
27 sāraparivartaḥ saptaviṁśatitamaḥ|
atha khalvāyuṣmān śāriputra āyuṣmantaṁ subhūtimetadavocat-sāre batāyamāyuṣman subhūte bodhisattvo mahāsattvaścarati, yaḥ prajñāpāramitāyāṁ carati| evamukte āyuṣmān subhūtirāyuṣmantaṁ śāriputrametadavocat-sāre batāyamāyuṣman śāriputra bodhisattvo mahāsattvaścarati, yaḥ prajñāpāramitāyāṁ carati||
atha khalu saṁbahulānāṁ kāmāvacarāṇāṁ devaputrasahasrāṇāmetadabhavat-namaskartavyāste sattvāḥ, yairanuttarāyāṁ samyaksaṁbodhau cittānyutpāditāni abhinirhṛtāni| ye ceha gambhīrāyāṁ prajñāpāramitāyāṁ caranti, tathā caranto bhūtakoṭiṁ na sākṣātkurvanti, yaduta śrāvakabhūmau vā pratyakabuddhabhūmau vā| anenāpi paryāyeṇa duṣkarakārakā bodhisattvā mahāsattvā veditavyāḥ, ye dharmāṇāṁ dharmatāyāṁ caranti, na ca tāṁ dharmatāṁ sākṣātkurvanti| atha khalvāyuṣmān subhūtisteṣāṁ saṁbahulānāṁ kāmāvacarāṇāṁ devaputrasahasrāṇāṁ cetasaiva cetaḥparivitarkamājñāya tāni saṁbahulāni kāmāvacarāṇāṁ devaputrāṇāṁ sahasrāṇyāmantrayante sma-nedaṁ devaputrāsteṣāṁ bodhisattvānāṁ mahāsattvānāṁ duṣkaram, yatte tāṁ bhūtakoṭiṁ na sākṣātkurvanti| idaṁ tu devaputrāsteṣāṁ bodhisattvānāṁ mahāsattvānāṁ duṣkaraṁ caiva paramaduṣkaraṁ caiva, yadaprameyānasaṁkhyeyānapramāṇān sattvān parinirvāpayiṣyāma iti saṁnāhaṁ saṁnahyante| te ca sattvā atyantatayā na saṁvidyante, asaṁvidyamānā nopalabhyante, sattvaviviktatvāt| evaṁ vainayikā ayantatayā na saṁvidyante| evaṁ ca bodhisattvā mahāsattvā anuttarāṁ samyaksaṁbodhimabhisaṁboddhuṁ saṁprasthitāḥ sattvān vineṣyāma iti, ākāśaṁ sa devaputrā vinetavyaṁ manyeta yaḥ sattvān vinetavyān manyeta| tatkasya hetoḥ? ākāśaviviktatayā hi devaputrāḥ sattvaviviktatā veditavyā| anena devaputrāḥ paryāyeṇa duṣkarakārakā bodhisattvā mahāsattvāḥ, ye'saṁvidyamānānāmanupalabhyamānānāṁ sattvānāṁ kṛtaśaḥ saṁnāhaṁ saṁnahyante| ākāśena na sa devaputrāḥ sārdhaṁ veditavyaṁ manyeta, yaḥ sattvānāṁ kṛtaśaḥ saṁnāhaṁ saṁnaddhavyaṁ manyeta| ayaṁ ca saṁnāho bodhisattvena mahāsattvena sattvānāṁ kṛtaśaḥ saṁnaddhaḥ| sarvātyantatayā sattvānupalabdhiruktā tathāgatenārhatā samyaksaṁbuddhena| sā ca sattvaviviktatayaiva veditavyā, vainayikavivaktatayā ca sattvaviviktatā veditavyā| sacedatraivaṁ bhāṣyamāṇe bodhisattvo mahāsattvo na saṁsīdati, veditavyametaddevaputrāḥ-caratyayaṁ bodhisattvo mahāsattvaḥ prajñāpāramitāyām| tatkasya hetoḥ? sattvaviviktatayā hi rūpaviviktatā veditavyā| evaṁ sattvaviviktatayā vedanāsaṁjñāsaṁskāraviviktatā veditavyā| sattvaviviktatayā vijñānaviviktatā veditavyā| evaṁ yāvatsattvaviviktatayā sarvadharmaviviktatā veditavyā| evaṁ devaputrāḥ sarvadharmaviviktatā draṣṭavyā| evaṁ devaputrāḥ sarvadharmaviviktatāyāṁ bhāṣyamāṇāyāṁ bodhisattvo mahāsattvo na saṁsīdati| yato na saṁsīdati, tataścarati prajñāpāramitāyām||
atha khalu bhagavān jānanneva āyuṣmantaṁ subhūtimetadavocat-kiṁ kāraṇaṁ subhūte bodhisattvo mahāsattva evaṁ sarvadharmaviviktatāyāṁ bhāṣyamāṇāyāṁ na saṁsīdati? subhūtirāha viviktatvādbhagavanna saṁsīdati| anena bhagavan kāranena bodhisattvo mahāsattvaḥ sarvadharmaviviktatāyāṁ bhāṣyamāṇāyāṁ na saṁsīdati| nāpi bhagavan kaściddharmaḥ saṁsīdati| tatkasya hetoḥ? na hi bhagavan kaściddharma upalabhyate, yaḥ saṁsīdet| so'pi bhagavan dharmo nopalabhyeta, yena dharmeṇa yo dharmaḥ saṁsīdet| bhagavānāha-evametatsubhūte, evametat| api tu khalu punaḥ subhūte sacedevaṁ bhāṣyamāṇe deśyamāne nirdiśyamāne evamupadiśyamāne bodhisattvo mahāsattvo na saṁsīdati na viṣīdati na viṣādamāpadyate, nāvalīyate na saṁlīyate, na vipṛṣṭhīkaroti mānasam, na bhagnapṛṣṭhīkaroti, notrasyati na saṁtrasyati na saṁtrāsamāpadyate, carati prajñāpāramitāyām| subhutirāha-evametadbhagavan, evametatsugata| sacedbhagavan bodhisattvo mahāsattva evaṁ carati, carati prajñāpāramitāyām| evaṁ carantaṁ bodhisattvaṁ mahāsattvaṁ sendrakā devāḥ sabrahmakāḥ saprajāpatikāḥ seśānāḥ sarṣinaranārīgaṇā ārātprāñjalībhūtā namasyanti| bhagavānāha-na kevalaṁ subhūte evaṁ carantaṁ bodhisattvaṁ mahāsattvaṁ sendrakā devāḥ sabrahmakāḥ saprajāpatikāḥ seśānāḥ sarṣinaranārīgaṇā ārātprāñjalībhūtā namasyanti, ye'pi te subhūte brahmakāyikā devā brahmapurohitā brahmapārṣadyā mahābrahmāṇaḥ parīttābhā apramāṇābhā ābhāsvarāḥ parīttaśubhā apramāṇaśubhāḥ śubhakṛtsnā anabhrakāḥ puṇyaprasavā bṛhatphalā asaṁjñisattvā abṛhā atapāḥ sudṛśāḥ sudarśanā akaniṣṭhāśca devāḥ, te'pi subhūte taṁ bodhisattvaṁ mahāsattvaṁ prajñāpāramitāyāṁ evaṁ carantaṁ namasyanti| ye'pi te subhūte aprameyeṣvasaṁkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṁbuddhā etarhi tiṣṭhanti dhriyante yāpayanti, te'pi buddhā bhagavantaḥ prajñāpāramitāyāmevaṁ carantaṁ bodhisattvaṁ mahāsattvaṁ buddhacakṣuṣā paśyanti| te ca subhūte bodhisattvaṁ mahāsattvāṁ prajñāpāramitāyāṁ carantamanugṛhṇanti, samanvāharanti| ye ca khalu punaḥ subhūte bodhisattvā mahāsattvāḥ prajñāpāramitāyāṁ carantastathāgatairarhadbhiḥ samyaksaṁbuddhairanugṛhyante samanvāhriyante, te te subhūte bodhisattvā mahāsattvā avinivartanīyā anuttarāyāḥ samyaksaṁbodherdhārayitavyāḥ| na ca teṣāmantarāyā utpatsyante mārato vā anyato vā| tatkasya hetoḥ? ye subhūte trisāhasramahāsāhasre lokadhātau sattvāḥ, te sarve mārāḥ pāpīyāṁso bhaveyuḥ| ekaikaśca māraḥ pāpīyāṁstāvatīreva mārasenā abhinirmimīte| te'pi subhūte mārāḥ pāpīyāṁsastasya buddhasamanvāhṛtasya bodhisattvasya mahāsattvasya prajñāpāramitāyāṁ carato na pratibalā antarāyaṁ kartumanuttarāyāḥ samyaksaṁbodheḥ| tiṣṭhantu khalu punaḥ subhūte trisāhasramahāsāhasre lokadhātau sarvasattvā mārāḥ pāpīyāṁsaḥ, yāvanta subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ, te'pi sarve mārāḥ pāpīyāṁso bhaveyuḥ, ekaikaśca māraḥ pāpīyāṁstāvatīreva mārasenā abhinirmimīte, te'pi subhūte mārāḥ pāpīyāṁsastasya buddhasamanvāhṛtasya bodhisattvasya mahāsattvasya prajñāpāramitāyāṁ carato na pratibalā antarāyaṁ kartumanuttarāyāḥ samyaksaṁbodheḥ| dvābhyāṁ subhūte dharmābhyāṁ samanvāgato bodhisattvo mahāsattvastasmin samaye durdharṣo bhavati māraiḥ pāpīyobhirmārakāyikābhirvā devatābhiḥ| katamābhyāṁ dvābhyām? yaduta sarvasattvāścāsya aparityaktā bhavanti, sarvadharmāśca anena śūnyatāto vyavalokitā bhavanti| ābhyāṁ subhūte dvābhyāṁ dharmābhyāṁ samanvāgato bodhisattvo mahāsattvo durgharṣo bhavati māraiḥ pāpīyobhirmārakāyikābhirvā devatābhiḥ| aparābhyāṁ subhūte dvābhyāṁ dharmābhyāṁ samanvāgato bodhisattvo mahāsattvo durgharṣo bhavati māraiḥ pāpīyobhirmārakāyikābhirvā devatābhiḥ| katamābhyāṁ dvābhyām? yaduta yathāvādī tathākārī ca bhavati, buddhaiśca bhagavadbhiḥ samanvāhriyate| ābhyāṁ subhūte dvābhyāṁ samanvāgato bodhisattvo mahāsattvo durgharṣo bhavati māraiḥ pāpīyobhirmārakāyikābhirvā devatābhiḥ|
evaṁ carataḥ subhūte bodhisattvasya mahāsattvasya devā apyupasaṁkramitavyaṁ maṁsyante| upasaṁkramya ca paripraṣṭavyaṁ maṁsyante, paripraśnīkartavyaṁ maṁsyante, paryupāsitavyaṁ maṁsyante, utsāhaṁ cāsya vardhayiṣyanti-kṣipraṁ tvaṁ kulaputra anuttarāṁ samyaksaṁbodhimabhisaṁbhotsyase| tasmāttarhi kulaputra anenaiva vihāreṇa vihara yaduta prajñāpāramitāvihāreṇa| tatkasya hetoḥ? etenaiva hi tvaṁ kulaputra vihāreṇa viharan anāthānāṁ sattvānāṁ nātho bhaviṣyasi, atrāṇānāṁ sattvānāṁ trātā bhaviṣyasi, aśaraṇānāṁ sattvānāṁ śaraṇaṁ bhaviṣyasi, alayanānāṁ sattvānāṁ layanaṁ bhaviṣyasi, aparāyaṇānāṁ sattvānāṁ parāyaṇaṁ bhaviṣyasi, advīpānāṁ sattvānāṁ dvīpo bhaviṣyasi, andhānāṁ sattvānāmāloko bhaviṣyasi, apariṇāyakānāṁ sattvānāṁ pariṇāyako bhaviṣyasi, agatikānāṁ sattvānāṁ gatirbhaviṣyasi, mārgapranaṣṭānāṁ sattvānāmapratiśaraṇānāṁ mārgapraṇetā pratiśaraṇaṁ bhaviṣyasi| evaṁ te devaputrāstasya bodhisattvasya mahāsattvasyotsāhaṁ vardhayiṣyanti| tatkasya hetoḥ? etena hi subhūte prajñāpāramitāvihāreṇa viharato bodhisattvasya mahāsattvasya ye te'prameyeṣvasaṁkhyeyeṣu lokadhātuṣu buddhā bhagavantastiṣṭhanti dhriyante yāpayanti, te'pi bhikṣusaṁghaparivṛtā bodhisattvagaṇapuraskṛtāḥ prajñāpāramitāyāṁ carato viharatastasya bodhisattvasya mahāsattvasya ebhirevaṁrūpairguṇaiḥ samanvāgatasya yaduta prajñāpāramitāviharaṇaguṇaiḥ, buddhā bhagavanto nāma ca gotraṁ ca balaṁ ca rūpaṁ ca parikīrtayamānarūpā dharmaṁ deśayanti, udānaṁ codānayanti tasya bodhisattvasya mahāsattvasya| tadyathāpi nāma subhūte ahametarhi ratnaketorbodhisattvasya mahāsattvasya, śikhino bodhisattvasya mahāsattvasya nāma ca gotraṁ ca balaṁ ca varṇaṁ ca rūpaṁ ca parikīrtayamānarūpo dharmaṁ deśayāmi, udānaṁ codānayāmi apareṣāṁ ca bodhisattvānāṁ mahāsattvānām, ya etarhi akṣobhyasya tathāgatasyārhataḥ samyaksaṁbuddhasyāntike brahmacaryaṁ caranti| evameva subhūte te'pi buddhā bhagavanto ye etarhi iha mama buddhakṣetre bodhisattvā mahāsattvā brahmacaryaṁ caranti, anena ca prajñāpāramitāvihāreṇa viharanti, teṣāṁ ca bodhisattvānāṁ mahāsattvānāṁ nāma ca gotraṁ ca balaṁ ca varṇaṁ ca rūpaṁ ca parikīrtayamānarūpā dharmaṁ deśayanti, udānaṁ codānayanti||
subhūtirāha-kiṁ sarveṣāmeva bhagavan bodhisattvānāṁ mahāsattvānāṁ nāma ca gotraṁ ca balaṁ ca varṇaṁ ca rūpaṁ ca parikīrtayamānarūpāste buddhā bhagavanto dharmaṁ deśayanti, udānaṁ codānayanti? bhagavānāha-no hīdaṁ subhūte| na subhūte sarveṣāṁ bodhisattvānāṁ mahāsattvānāṁ nāma ca gotraṁ ca balaṁ ca varṇaṁ ca rūpaṁ ca parikīrtayamānarūpāste buddhā bhagavanto dharmaṁ deśayanti, udānaṁ codānayanti, kiṁ tarhi subhūte ye te'vinivartanīyā bodhisattvā mahāsattvāḥ sarvasaṅgavigatāḥ, teṣāṁ te buddhā bhagavanto nāma ca gotraṁ ca balaṁ ca varṇaṁ ca rūpaṁ ca parikīrtayamānarūpā dharmaṁ deśayanti, udānaṁ codānayanti||
subhūtirāha-santi bhagavan avinivartanīyān bodhisattvān mahāsattvān sthāpayitvā tato'nye bodhisattvā mahāsattvāḥ, yeṣāṁ te buddhā bhagavanto nāma ca gotraṁ ca balaṁ varṇaṁ ca rūpaṁ ca parikīrtayamānarūpā dharmaṁ deśayanti, udānaṁ codānayanti? bhagavānāha-santi subhūte pratipakṣabalino bodhisattvayānikāḥ pudgalāḥ avinivartanīyān bodhisattvān mahāsattvān sthāpayitvā, yeṣāṁ te buddhā bhagavanto nāma ca gotraṁ ca balaṁ ca varṇaṁ ca rūpaṁ ca parikīrtayamānarūpā dharmaṁ deśayanti, udānaṁ codānayanti| te punaḥ katame? ye etarhi akṣobhyasya tathāgatasyārhataḥ samyaksaṁbuddhasya bodhisattvacaryāmanuśikṣamāṇarūpā bodhisattvacārikāṁ caranti, anuśikṣamāṇarūpā viharanti, ime te subhūte bodhisattvayānikāḥ pudgalā avinivartanīyān bodhisattvān mahāsattvān sthāpayitvā yeṣāṁ te buddhā bhagavanto nāma ca gotraṁ ca balaṁ ca varṇaṁ ca rūpaṁ ca parikīrtayamānarūpā dharmaṁ deśayanti, udānaṁ codānayanti| ye'pi te subhūte ratnaketorbodhisattvasya mahāsattvasya bodhisattvacaryāmanuśikṣamāṇarūpā bodhisattvacaryāṁ caranti, anuśikṣamāṇā viharanti, ime'pi te subhūte bodhisattvā mahāsattvā avinivartanīyān bodhisattvān mahāsattvān sthāpayitvā yeṣāṁ te buddhā bhagavanto nāma ca gotraṁ ca balaṁ ca varṇaṁ ca rūpaṁ ca parikīrtayamānarūpā dharmaṁ deśayanti, udānaṁ codānayanti||
punaraparaṁ subhūte ye bodhisattvā mahāsattvāḥ prajñāpāramitāyāṁ carantaḥ sarvadharmā anutpattikā ityadhimuñcanti, na ca tāvadanutpattikadharmakṣāntipratilabdhā bhavanti| sarvadharmāḥ śāntā ityadhimuñcanti, na ca sarvadharmeṣvavinivartanīyavaśitāprāptimavakrāntā bhavanti| anenāpi subhūte vihāreṇa viharatāṁ teṣāṁ bodhisattvānāṁ mahāsattvānāṁ te buddhā bhagavanto nāma ca gotraṁ ca balaṁ ca varṇaṁ ca rūpaṁ ca parikīrtayamānarūpā dharmaṁ deśayanti, udānaṁ codānayanti| yeṣāṁ khalu punaḥ subhūte bodhisattvānāṁ mahāsattvānāṁ te buddhā bhagavanto nāma ca gotraṁ ca balaṁ ca varṇaṁ ca rūpaṁ ca parikīrtayamānarūpā dharmaṁ deśayanti, udānaṁ codānayanti, prahīṇā teṣāṁ śrāvakabhūmiḥ pratyekabuddhabhūmiśca| buddhabhūmireva teṣāṁ pratikāṅkṣitavyā| te'pi vyākariṣyante'nuttarāyāṁ samyaksaṁbodhau| tatkasya hetoḥ? yeṣāṁ hi subhūte bodhisattvānāṁ mahāsattvānāṁ evaṁ prajñāpāramitāyāṁ caratāṁ te buddhā bhagavanto nāma ca gotraṁ ca balaṁ ca varṇaṁ na rūpaṁ ca parikīrtayamānarūpā dharmaṁ deśayanti, udānaṁ codānayanti, te'pyavinivartanīyatāyāṁ sthāsyanti||
punaraparaṁ subhūte ye bodhisattvā mahāsattvā imāṁ gambhīrāṁ prajñāpāramitāṁ bhāṣyamāṇāṁ śrutvā adhimokṣyanti, na dhandhāyiṣyanti, na kāṅkṣiṣyanti, na vicikitsiṣyanti, evametadyathā tathāgatenārhatā samyaksaṁbuddhena bhāṣitamityadhimucya vistareṇa śroṣyanti, evaṁ ca cittamutpādayiṣyanti-imāṁ vayaṁ prajñāpāramitāmakṣobhyasya tathāgatasyārhataḥ samyaksaṁbuddhasyāntikādvistareṇa śṛṇuyāmeti, teṣāṁ ca bodhisattvayānikānāṁ pudgalānāṁ ye cāsya buddhakṣetre brahmacaryaṁ caranti, teṣāṁ cāntikādimāmeva prajñāpāramitāṁ śrutvā adhimokṣyanti, te'pyenāṁ prajñāpāramitāmadhimucyamānā yathā tathāgatena bhāṣitā tathā cādhimokṣyante, tathā cādhimucyamānā avinivartanīyatāyāṁ sthāsyanti| evaṁ subhūte bahukaraṁ prajñāpāramitāyāḥ śravaṇamapi vadāmi, kaḥ punarvādo ya enāmadhimokṣyanti| adhimucya tathatvāya sthāsyanti| tathatvāya pratipatsyante| tathatvāya sthitvā tathatvāya pratipadya tiṣṭhanti tathatāyām| tathatāyāṁ tiṣṭhantaḥ sarvajñatāyāṁ ca dharmaṁ deśayanti||
subhūtirāha-yadā bhagavaṁstathatāvinirmukto nānyaḥ kaściddharma upalabhyate, tadā ko'yaṁ bhagavan dharmaḥ sthāsyati tathatāyām, ko vā ayamanuttarāṁ samyaksaṁbodhimabhisaṁbhotsyate, ko vā ayamimaṁ dharmaṁ deśayiṣyati? evamukte bhagavānāyuṣmantaṁ subhūtimetadavocat-yatsubhūte evaṁ vadasi-yadā tathatāvinirmukto nānyaḥ kaściddharma upalabhyate, tadā ko'yaṁ bhagavan dharmastathatāyāṁ sthāsyati, ko vācamanuttarāṁ samyaksaṁbodhimabhisaṁbhotsyate, ko vāyamimaṁ dharmaṁ deśayiṣyatīti| na subhūte tathatāvinirmukto'nyaḥ kaściddharma upalabhyate, yo dharmastathatāyāṁ sthāsyati| tathataiva tāvatsubhūte nopalabhyate, kaḥ punarvādo yastathatāyāṁ sthāsyati| na subhūte tathatā anuttarāṁ samyaksaṁbodhimabhisaṁbudhyate| so'pi subhūte dharmo na kaścidupalabhyate, yo'nuttarāṁ samyaksaṁbodhimabhisaṁbuddho vā, abhisaṁbhotsyate vā, abhisaṁbudhyate vā| na subhūte tathatā dharmaṁ deśayati| so'pi subhūte nopalabhyate, yo dharmo deśyeta||
atha khalu śakro devānāmindro bhagavantametadavocat-gambhīrā bhagavan prajñāpāramitā| duṣkarakārakā bhagavan bodhisattvā mahāsattvāḥ, ye'nuttarāṁ samyaksaṁbodhimabhisaṁboddhukāmāḥ| tatkasya hetoḥ? na ca nāma bhagavan kaściddharmastathatāyāṁ tiṣṭhati, nāpi kaściddharmo'nuttarāṁ samyaksaṁbodhimabhisaṁbudhyate, nāpi kaściddharmaṁ deśayati| atra ca te nāvalīyante, nāpi kāṅkṣanti, nāpi dhandhāyante||
atha khalvāyuṣmān subhūtiḥ śakraṁ devānāmindrametadavocat-yatkauśika evaṁ vadasi-duṣkarakārakā bodhisattvā mahāsattvāḥ, yeṣāmevaṁ gambhīreṣu dharmeṣu bhāṣyamāṇeṣu na bhavati| kāṅkṣāyitatvaṁ dhandhāyitatvaṁ veti| sarvadharmeṣu kauśika śūnyeṣu kasyātra kāṅkṣāyitatā vā bhavati dhandhāyitatā vā bhavati? śakra āha-yadyadeva āryusubhūtirnirdiśati, tattadeva śūnyatāmārabhya nirdiśati, na ca kvacitsajjati| tadyathāpi nāma antarīkṣe iṣuḥ kṣipto naiva kvacitsajjati, evameva āryasubhūterdharmadeśanā na kvacitsajjati||
atha khalu śakro devānāmindro bhagavantametadavocat-kaccidahaṁ bhagavan subhūtiṁ sthaviramārabhya evaṁ bhāṣamāṇaṁ evaṁ nirdiśaṁstathāgatasyoktavādī bhavāmi dharmavādī ca, dharmasya cānudharmaṁ vyākurvan vyākaromi? evamukte bhagavān śakraṁ devānāmindrametadavocat-yatkhalu tvaṁ kauśika evaṁ bhāṣase-evametatkauśika, evametat| evaṁ bhāṣamāṇaṁ evaṁ nirdiśaṁstathāgatasyoktavādī bhavasi dharmavādī ca, dharmasya cānudharmaṁ vyākurvan vyākaroṣi| tatkasya hetoḥ? yadyadeva hi kauśika subhūteḥ sthavirasya pratibhāti, tattadeva kauśika śūnyatāmārabhya pratibhāti| tatkasya hetoḥ? subhūtirhi kauśika sthaviraḥ prajñāpāramitāmapi tāvanna samanupaśyati, nopalabhate, kutaḥ punaryaḥ prajñāpāramitāyāṁ carati| bodhimeva tāvannopalabhate, kiṁ punaryo bodhimabhisaṁbhotsyate| sarvajñatāmeva tāvannopalabhate, kutaḥ punaryaḥ sarvajñatāmanuprāpsyati| tathatāmeva tāvannopalabhate, kutaḥ punaryastathāgato bhaviṣyati| anutpādameva tāvannopalabhate, kiṁ punaryo'nutpādaṁ sākṣātkariṣyati| bodhisattvameva tāvannopalabhate, kutaḥ punaryo bodhimabhisaṁbhotsyate| balānyeva tāvannopalabhate, kutaḥ punaryo balasamaṅgī bhaviṣyati| vaiśāradyānyeva tāvannopalabhate, kutaḥ punaryo viśārado bhaviṣyati| dharmameva tāvannopalabhate, kutaḥ punaryo dharmaṁ deśayiṣyati| sarvadharmaviviktavihāreṇa sarvadharmānupalambhavihāreṇa hi kauśika subhūtiḥ sthaviro viharati| yaḥ khalu punarayaṁ kauśika subhūteḥ sthavirasya sarvadharmaviviktavihāraḥ sarvadharmānupalambhavihāraśca, eṣa kauśika vihāro bodhisattvasya mahāsattvasya prajñāpāramitāyāṁ carato viharataḥ śatatamīmapi kalaṁ nopaiti| sahasratamīmapi śatasahasratamīmapi koṭītamīmapi koṭīśatatamīmapi koṭīsahasratamīmapi koṭīśatasahasratamīmapi koṭīniyutaśatasahasratamīmapi kalāṁ nopaiti| saṁkhyāmapi kalāmapi gaṇanāmapi upamāmapi aupamyamapi upanisāmapi upaniṣadamapi na kṣamate| tathāgatavihāraṁ hi kauśika sthāpayitvā tato'nyān sarvān vihārānabhibhavatyayaṁ vihāraḥ, yo'yaṁ bodhisattvasya mahāsattvasya prajñāpāramitāyāṁ carato viharato vihāraḥ| ayaṁ kauśika teṣāṁ sarvavihārāṇāmagra ākhyāyate, śreṣṭha ākhyāyate, jyeṣṭha ākhyāyate, vara ākhyāyate, pravara ākhyāyate, praṇīta ākhyāyate, uttama ākhyāyate, anuttama ākhyāyate, niruttara ākhyāyate, asama ākhyāyate, asamasama ākhyāyate| sarvaśrāvakapratyekabuddhavihārānayaṁ vihāro'bhibhavati, yo'yaṁ bodhisattvasya mahāsattvasya prajñāpāramitāyāṁ carato viharato vihāraḥ| tasmāttarhi kauśika sarvasattvānāmagratāṁ gantukāmena śreṣṭhatāṁ gantukāmena jyeṣṭhatāṁ gantukāmena varatāṁ gantukāmena pravaratāṁ gantukāmena praṇītatāṁ gantukāmena uttamatāṁ gantukāmena anuttamatāṁ gantukāmena niruttaratāṁ gantukāmena asamatāṁ gantukāmena asamasamatāṁ gantukāmena kauśika kulaputreṇa vā kuladuhitrā vā anena vihāreṇa vihartavyam, yo'yaṁ bodhisattvānāṁ mahāsattvānāṁ prajñāpāramitāyāṁ caratāṁ viharatāṁ vihāra iti||
āryāṣṭasāhasrikāyāṁ prajñāpāramitāyāṁ sāraparivarto nāma saptaviṁśatitamaḥ||
28 avakīrṇakusumaparivarto'ṣṭāviṁśatitamaḥ |
atha khalu tasmin samaye'nyataro devaputrastrāyastriṁśairdevaputraiḥ sārdhaṁ māndāravāṇi mahāmāndāravāṇi ca puṣpāṇi gṛhītvā yena bhagavāṁstenopasaṁkrāntaḥ| ṣaṣṭhaṁ śataṁ ca bhikṣūṇāṁ tasminneva samaye tasyāmeva parṣadi saṁnipatitaṁ saṁniṣaṇṇaṁ cābhūt| te utthāyāsanebhya ekāṁsānyuttarāsaṅgāni kṛtvā dakṣiṇāni jānumaṇḍalāni pṛthivyāṁ pratiṣṭhāpya yena bhagavāṁstenāñjaliṁ praṇamayāmāsuḥ| teṣā bhikṣūṇāṁ buddhānubhāvena te'ñjalipragrahā māndāravamahāmāndāravāṇāṁ puṣpāṇāṁ paripūrṇā abhūvan| te tairmāndāravairmahāmāndāravaiśca puṣpaistathāgatamarhantaṁ samyaksaṁbuddhamavākiran, abhyavākiran, abhiprākiran, evaṁ ca vācamabhāṣanta-vayaṁ bhagavan asyāṁ prajñāpāramitāyāṁ cariṣyāmaḥ, vayaṁ bhagavan anena anuttareṇa prajñāpāramitāvihāreṇa vihāriṣyāma iti ||
atha khalu bhagavāṁstasyāṁ velāyāṁ smitaṁ prādurakarot| dharmatā khalu punareṣāṁ buddhānāṁ bhagavatām- yadā smitaṁ prāduṣkurvanti, atha tadā nānāvarṇā anekavarṇā raśmayo bhagavato mukhadvārānniścaranti-tadyathā nīlapītalohitāvadātamāñjiṣṭhasphaṭikarajatasuvarṇavarṇāḥ| te niścarya anantāparyantān lokadhātūnābhayā avabhāsya yāvadbrahmalokamabhyudgamya punareva pratyudāvṛtya bhagavantaṁ triḥ pradakṣiṇīkṛtya bhagavato mūrdhanyantardhīyante ||
atha khalvāyuṣmānānanda utthāyāsanādekāṁsamuttarāsaṅgaṁ kṛtvā dakṣiṇaṁ jānumaṇḍalaṁ pṛthivyāṁ pratiṣṭhāpya yena bhagavāṁstenāñjaliṁ praṇamayya bhagavantametadavocat- nāhetukaṁ nāpratyayaṁ tathāgatā arhantaḥ samyaksaṁbuddhāḥ smitaṁ prāduṣkurvanti| ko bhagavan hetuḥ, kaḥ pratyayaḥ smitasya prāduṣkaraṇāya ? evamukte bhagavānāyuṣmantamānandametadavocat-idamānanda bhikṣūṇāṁ ṣaṣṭhaṁ śatamanāgate'dhvani tārakopame kalpe anuttarāṁ samyaksaṁbodhimabhisaṁbhotsyate, abhisaṁbudhya ca sattvebhyo dharmaṁ deśayiṣyati| sarve caikanāmāno bhaviṣyanti yaduta avakīrṇakusumanāmānaḥ| tathāgatā arhantaḥ samyaksaṁbuddhāḥ śāstāro loke bhaviṣyanti| teṣāṁ khalu punarānanda avakīrṇakusumanāmnāṁ tathāgatānāmarhatāṁ samyaksaṁbuddhānāṁ sarveṣāṁ samaḥ śrāvakasaṁgho bhaviṣyati| sarveṣāṁ ca teṣāmavakīrṇakusumanāmnāṁ tathāgatānāmarhatāṁ samyaksaṁbuddhānāṁ samamevāyuḥpramāṇaṁ bhaviṣyati viṁśatikalpasahasrāṇi| sarveṣāmeva caikaikasya vaistārikaṁ pravacanaṁ bhaviṣyati pṛthuvaipulyaprāptaṁ devamanuṣyeṣu|
sarveṣāmeva ca saddharmaḥ samaṁ sthāsyati, viṁśatimeva kalpasahasrāṇyekaikasya| sarve ca te yato yata eva grāmanagaranigamajanapadarāṣṭrarājadhānīto'bhiniṣkramiṣyanti, abhiniṣkramya yatra yatra dharmacakraṁ pravartayiṣyanti, pravartya ca yatra yatra ca vihariṣyanti, yato yataśca yatra yatraiva ca pravekṣanti, yena yena ca yato yata eva cābhiniṣkramiṣyanti, tatastatastatra tatra teṣāṁ praviśatāmabhiniṣkrāmatāṁ viharatāṁ ca pañcavarṇikānāṁ puṣpāṇāṁ puṣpavarṣāḥ pravartiṣyante| tasmāttarhi ānanda bodhisattvairmahāsattvairuttamena vihāreṇa vihartukāmaiḥ prajñāpāramitāvihāreṇa vihartavyam| tathāgatavihāreṇa ānanda vihartukāmaiḥ prajñāpāramitāvihāreṇa vihartavyam| ye hi kecidānanda bodhisattvā mahāsattvāḥ prajñāpāramitāyāṁ cariṣyanti, niṣṭhā tatra gantavyā - manuṣyebhya evaite cyutā bhaviṣyanti| te ihopapannāstuṣitebhya eva vā devanikāyebhyaścyutā bhaviṣyanti manuṣyeṣvevopapannāḥ| tatkasya hetoḥ ? tathā hi manuṣyeṣu tuṣiteṣu ca deveṣu iyaṁ prajñāpāramitā vistareṇa pracariṣyatīti| tathāgatāvalokitāḥ khalu punarānanda te bodhisattvā mahāsattvā veditavyāḥ, ya iha prajñāpāramitāyāṁ cariṣyanti, ya imāṁ prajñāpāramitāmudgrahīṣyanti, dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti, antaśo likhiṣyanti, udgṛhya dhārayitvā vācayitvā paryavāpya pravartya deśayitvopadiśyoddiśya svādhyāyya antaśo likhitvā bodhisattvān mahāsattvānavavadiṣyanti anuśāsiṣyanti saṁdarśayiṣyanti samādāpayiṣyanti samuttejayiṣyanti saṁpraharṣayiṣyanti| avaropitakuśalamūlāste ānanda bodhisattvā mahāsattvā veditavyāstathāgateṣvarhatsu samyaksaṁbuddheṣu|
na kevalaṁ śrāvakapratyekabuddhānāmantike taiḥ kuśalamūlānyavaropitāni iha prajñāpāramitāyāṁ śikṣitum, niḥsaṁśayaṁ khalu punarānanda tathāgateṣvarhatsu samyaksaṁbuddheṣu taiḥ kuśalamūlānyavaropitāni bodhisattvairmahāsattvaiḥ, ya iha prajñāpāramitāyāṁ śikṣante, na cotrāsamāpadyante| ye ca ānanda enāṁ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca, arthataśca dharmataśca nayataścānugamiṣyanti, niṣṭhā ānanda tatra gantavyā-saṁmukhībhūtāste abhūvan bodhisattvā mahāsattvāstathāgatānāmarhatāṁ samyaksaṁbuddhānāmiti| ye caināṁ prajñāpāramitāṁ na pratikrośanti, na prativahanti, na pratikopayanti, na pratisaṁharanti, na pratiṣedhayanti, na pratikṣipanti , na pratibādhitavyāṁ maṁsyante, te'pyānanda bodhisattvā mahāsattvāḥ pūrvajinakṛtādhikārā veditavyāḥ||
kiṁcāpyānanda bodhisattvena mahāsattvena tathāgatānāmarhatāṁ samyaksaṁbuddhānāmantike kuśalamūlamavaropitam, evaṁ hi tanna śrāvakapratyekabuddhatvāya dāsyati vipākam| sacedbodhisattvo mahāsattvo'nuttarāyāṁ samyaksaṁbodhau na visaṁvādayiṣyati praṇidhānam, api tu khalu punarānanda prāyeṇa tena bodhisattvena mahāsattvena kṛtajñena bhavitavyaṁ prajñāpāramitāyāṁ caritavatā| tasmāttarhi te ānanda parīndāmi anuparīndāmi imāṁ prajñāpāramitāṁ bhūyasyā mātrayā akṣarasaṁnipātādudgrahaṇāya dhāraṇāya vācanāya paryavāptaye pravartanāya cirasthitaye yatheyaṁ nāntardhīyeta | sacettvamānanda yo mayā te dharmo deśitaḥ sākṣāt sthāpayitvā prajñāpāramitām, tāṁ sarvāṁ dharmadeśanāmudgṛhya punareva vipraṇāśayeḥ, punarevotsṛjeḥ vismārayeḥ, na me tvamānanda etāvatā aparāddhaḥ syāḥ | yatkhalu punastvamānanda prajñāpāramitāpratisaṁyuktaṁ padaṁ vā padasāmantakaṁ vā nāśayeḥ, utsṛjeḥ, vismārayeḥ, tāvatā tvamānanda mamāparāddhaḥ syāḥ, na ca me tvaṁ cittamārādhayeḥ|
sacetpunastvamānanda prajñāpāramitāmudgṛhya punareva nāśayeḥ, punarevotsṛjeḥ, vismārayeḥ, na tvayāhaṁ satkṛto gurukṛtaḥ syām, na mānito na pūjito nārcito nāpacāyitaḥ syām| ye'pi te ānanda atītānāgatapratyutpannā buddhā bhagavantaḥ, te'pi tvayā ānanda na satkṛtā na gurukṛtā na mānitā na pūjitā nārcitā nāpacāyitā bhavanti| sacetpunastvamānanda prajñāpāramitāmudgṛhya punareva nāśayeḥ, punarevotsṛjeḥ, vismārayeḥ, tāvatā tvamānanda mamāparāddhaḥ syāḥ, na ca me tvaṁ cittamārādhayeḥ| tatkasya hetoḥ ? uktametadānanda tathāgatena-prajñāpāramitā atītānāgatapratyutpannānāṁ tathāgatānāmarhatāṁ samyaksaṁbuddhānāṁ mātā jananī janayitrī sarvajñatāyā āhāriketi| tasmāttarhi ānanda parīndāmi anuparīndāmi te imāṁ prajñāpāramitām, yatheyaṁ nāntardhīyeta| udgrahītavyeyamānanda prajñāpāramitā, dhārayitavyeyamānanda prajñāpāramitā, vācayitavyeyamānanda prajñāpāramitā, paryavāptavyeyamānanda prajñāpāramitā, pravartayitavyeyamānanda prajñāpāramitā, deśayitavyeyamānanda prajñāpāramitā, upadeṣṭavyeyamānanda prajñāpāramitā, uddeṣṭavyeyamānanda prajñāpāramitā, svādhyātavyeyamānanda prajñāpāramitā, likhitavyeyamānanda prajñāpāramitā, bhāvayitavyeyamānanda prajñāpāramitā| sumanasikṛtā ca sudhṛtā ca suparyavāptā ca supravartitā ca tvayā ānanda iyaṁ prajñāpāramitā kartavyā| suparivyaktenākṣarapadavyañjanena suniruktā codgrahītavyā|
tatkasya hetoḥ ? atītānāgatapratyutpannānāṁ hi ānanda tathāgatānāmarhatāṁ samyaksaṁbuddhānāṁ dharmakāyateti tāṁ dharmatāṁ pramāṇīkṛtya| yathā tattvamānanda etarhi me tathāgatasya tiṣṭhato dhriyamāṇasya yāpayato hitaiṣitayā premato vā gauravato vā kalyāṇato vā sparśavihārato vā kartavyaṁ vā dātavyaṁ vā samanvāhartavyaṁ vā manyase, tathaiva tvayā ānanda iyaṁ prajñāpāramitā udgrahītavyā dhārayitavyā vācayitavyā paryavāptavyā pravartayitavyā deśayitavyā upadeṣṭavyā uddeṣṭavyā svādhyātavyā likhitavyā bhāvayitavyā satkartavyā gurukartavyā mānayitavyā pūjayitavyā arcayitavyā apacāyitavyā, tayā hitaiṣitayā tena premṇā tena gauraveṇa tayā guṇavattayā| evaṁ tvayā ānanda ahaṁ pūjito bhavāmi, te ca bodhisattvā mahāsattvāḥ| atītānāgatapratyutpannānāṁ ca buddhānāṁ bhagavatāmantike prema ca prasādaśca gauravaṁ cotpāditaṁ bhavati| yadi te ānanda ahaṁ priyo manaāpo'parityaktastathāgataḥ, tataste ānanda iyaṁ prajñāpāramitā priyā manaāpā aparityajanīyā bhavatu, yathā te ekapadamapi na praṇaśyet, yathā nāntardhīyeta| bahvapi te ānanda ahaṁ bhāṣeyaṁ prajñāpāramitāyāḥ parīndanāmāramya kalpaṁ vā kalpāvaśeṣaṁ vā kalpaśataṁ vā kalpasahasraṁ vā kalpaśatasahasraṁ vā kalpakoṭīṁ vā kalpakoṭīśataṁ vā kalpakoṭīsahasraṁ vā kalpakoṭīśatasahasraṁ vā tato vā upari| saṁkṣepeṇa ānanda yādṛśastavāhaṁ śāstā, tādṛśī te prajñāpāramitā śāstā| yādṛśāste atītānāgatapratyutpannā buddhā bhagavantaḥ sadevamānuṣāsurasya lokasya śāstāraḥ, tādṛśī prajñāpāramitā sadevamānuṣāsurasya lokasya śāstā | tasmāttarhi ānanda aparimāṇā prajñāpāramitā| aparimāṇayā parīndanayā prajñāpāramitāṁ te parīndāmyanuparīndāmi sadevamānuṣāsurasya lokasya hitāya sukhāya| yasya ānanda tathāgato na parityaktaḥ, dharmo na parityaktaḥ, saṁgho na parityaktaḥ, atītānāgatapratyutpannānāṁ buddhānāṁ bhagavatāṁ bodhirna parityaktā, tasya prajñāpāramitā aparityaktā bhavatu| iyamasmākamanuśāsanī |
yo'pi kaścidānanda enāṁ prajñāpāramitāmudgṛhṇīyāddhārayetparyadvācayedāpnuyātpravartayeddeśayedupadiśeduddiśetsvādhyāyet likhedbhāvayet, atītānāgatapratyutpannānāṁ buddhānāṁ bhagavatāṁ tena bodhiranuparigṛhītā bhavet | yo hi kaścidānanda enāṁ prajñāpāramitāṁ pralujyamānāmanuparigṛhṇīte, atītānāgatapratyutpannānāṁ buddhānāṁ bhagavatāṁ tena bodhiranuparigṛhītā bhavati| tatkasya hetoḥ ? prajñāpāramitānirjātā hi ānanda buddhānāṁ bhagavatāṁ bodhiḥ| ye'pi te ānanda abhūvannatīte'dhvani tathāgatā arhantaḥ samyaksaṁbuddhāḥ, teṣāmapyānanda buddhānāṁ bhagavatāṁ prajñāpāramitānirjātaiva anuttarā samyaksaṁbodhirabhūt| te'pi te ānanda anāgate'dhvani bhaviṣyanti tathāgatā arhantaḥ samyaksaṁbuddhāḥ, teṣāmapyānanda buddhānāṁ bhagavatāṁ prajñāpāramitānirjātaiva anuttarā samyaksaṁbodhirbhaviṣyati| ye'pi te ānanda aprameyeṣvasaṁkhyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṁbuddhā etarhi tiṣṭhanti dhriyante yāpayanti, teṣāmapyānanda buddhānāṁ bhagavatāṁ prajñāpāramitānirjātaiva anuttarā samyaksaṁbodhiḥ| tasmāttarhi ānanda bodhisattvena mahāsattvena anuttarāṁ samyaksaṁbodhimabhisaṁboddhukāmena ṣaṭsu pāramitāsu śikṣitukāmena iyameva prajñāpāramitā śrotavyā udgrahītavyā dhārayitavyā vācayitavyā paryavāptavyā pravartayitavyā deśayitavyopadeṣṭavyoddeṣṭavyā svādhyātavyā likhitavyā| ihaiva prajñāpāramitāyāṁ śikṣitavyaṁ yogamāpattavyam| tatkasya hetoḥ? eṣā hi ānanda prajñāpāramitā bodhisattvānāṁ mahāsattvānāṁ mātā jananī janayitrī|
ye'pi kecidānanda bodhisattvā mahāsattvāḥ ṣaṭsu pāramitāsu śikṣitvā niryātāḥ, niryāsyanti niryānti ca anuttarāyāṁ samyaksaṁbodhau, sarve te ānanda prajñāpāramitāmāgamya ṣaṭsu pāramitāsu śikṣitāḥ| te'pi sarve enāmeva prajñāpāramitāmāgamya ṣaṭsu pāramitāsu nirjātāḥ| tatkasya hetoḥ ? prajñāpāramitānirjātā hi ānanda sarvāḥ pāramitāḥ āhārikā bhavantyanuttarāyāḥ samyaksaṁbodheḥ| tasmāttarhi ānanda bhūyasyā mātrayā enāṁ prajñāpāramitāṁ dvitīyakamapi tṛtīyakamapi parīndāmyanuparīndāmi te, yatheyaṁ nāntardhīyeta| eṣā hi ānanda tathāgatānāmarhatāṁ samyaksaṁbuddhānāmakṣayo dharmakoṣaḥ, yaduta prajñāpāramitā| tatkasya hetoḥ ? yo hi ānanda atīte'dhvani anavarāgre saṁsāre sattvānāṁ buddhairbhagavadbhirdharmo deśitaḥ, sarvaḥ sa ita eva dharmakoṣāt, yaduta prajñāpāramitātaḥ| ye'pi te ānanda anāgate'dhvani buddhā bhagavanto'parimite saṁsāre'nuttarāṁ samyaksaṁbodhimabhisaṁbudhya sattvānāṁ dharmaṁ deśayiṣyanti, te'pi buddhā bhagavanta ita eva dharmakoṣāt, yaduta prajñāpāramitātaḥ|
ye'pi te ānanda etarhi aprameyeṣvasaṁkhyeyeṣu lokadhātuṣu buddhā bhagavantastiṣṭhanti dhriyante yāpayanti, dharmaṁ ca deśayanti, teṣāmapyānanda buddhānāṁ bhagavatāmita eva dharmakoṣātprabhāvanā bhavati, yaduta prajñāpāramitātaḥ | tasmāttarhi ānanda akṣaya eṣa dharmakoṣo yaduta prajñāpāramitākoṣaḥ| sacettvamānanda śrāvakayāni ---- gatamarhantaṁ samyaksaṁbuddhaṁ paśyanti sma bhikṣusaṁghaparivṛtaṁ bodhisattvagaṇa puraskṛtaṁ dharmaṁ deśayantaṁ sāgaropamāyāṁ gambhīrāyāmakṣobhyāyāṁ parṣadi bodhisattvairmahāsattvairacintyaguṇasamanvāgataiḥ parivṛtaṁ puraskṛtaṁ sarvaiścārhadbhiḥ kṣīṇāsravairniḥkleśairvaśībhūtaiḥ suvimuktacittai suvimuktaprajñairājāneyairmahānāgaiḥ kṛtakṛtyaiḥ kṛtakaraṇīyairapahṛtabhārairanuprāptasvakārthaiḥ parikṣīṇabhavasaṁyojanaiḥ samyagājñāsuvimuktacitaiḥ sarvacetovaśiparamapāramiprāptaiḥ ||
atha khalu bhagavāṁstamṛddhyabhisaṁskāraṁ punareva pratisaṁharati sma | pratisaṁhṛte ca bhagavatā tasmin ṛddhyabhisaṁskāre na bhūyaḥ sa bhagavānakṣobhyastathāgato'rhan samyaksaṁbuddhaḥ saṁdṛśyate sma | te ca sarve bodhisattvā mahāsattvāḥ, te ca mahāśrāvakāḥ, tacca buddhakṣetraṁ tāsāṁ catasṛṇāṁ gandharvāsuragaruḍakinnaramahoragāṇāṁ manuṣyāmanuṣyāṇāṁ ca na cakṣuṣa ābhāsaṁ bhūya āgacchanti sma | tatkasya hetoḥ ? pratisaṁhṛto hi tathāgatenārhatā samyaksaṁbuddhena sa ṛddhyabhisaṁskāraḥ| tena te sarve sarveṣāṁ teṣāṁ na bhūyaścakṣuṣa ābhāsamāgacchanti sma ||
atha khalu bhagavānāyuṣmantamānandamāmantrayate sma-evamānanda sarvadharmā na cakṣuṣo'pyābhāsamāgacchanti, na dharmādharmāṇāmābhāsamāgacchanti, na dharmādharmān paśyanti, na dharmādharmān jānanti| tatkasya hetoḥ ? sarvadharmā hi ānanda ajānakā apaśyakāḥ, na kāryasamarthāḥ| tatkasya hetoḥ ? nirīhakā hi ānanda sarvadharmā agrāhyā ākāśanirīhakatayā | acintyā hyānanda sarvadharmā māyāpuruṣopamāḥ | avedakā hyānanda sarvadharmā asadbhāvatāmupādāya| evaṁ caranta ānanda bodhisattvā mahāsattvāścaranti prajñāpāramitāyam | na kaṁciddharmamabhiniviśante | evaṁ śikṣamāṇā ānanda bodhisattvā mahāsattvāḥ śikṣante prajñāpāramitāyām | sarvaśikṣāparamapāramitāṁ mahābodhiṁ prāptukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṁ śikṣitavyam | tatkasya hetoḥ ? eṣā hyānanda śikṣā sarvaśikṣāṇāmagrā ākhyāyate, śreṣṭhā ākhyāyate, jyeṣṭhā ākhyāyate, varā ākhyāyate, pravarā ākhyāyate, praṇītā ākhyāyate, uttamā ākhyāyate, anuttamā ākhyāyate, niruttarā ākhyāyate, asamā ākhyāyate, asamasamā ākhyāyate, sarvalokahitāvahā sarvalokasukhāvahā anāthānāṁ nāthakarī buddhānujñātā buddhapraśastā | asyāmānanda prajñāpāramitāyāṁ śikṣitvā atra śikṣāyāṁ sthitvā tathāgatā arhantaḥ samyaksaṁbuddhā imaṁ trisāhasramahāsāhasraṁ lokadhātumekena padāṅguṣṭhenotkṣipya punareva nikṣipeyuḥ |
na ca teṣāṁ buddhānāṁ bhagavatāmevaṁ syāt-utkṣipto vāyaṁ trisāhasramahāsāhasro lokadhātuḥ nikṣipto veti | tatkasya hetoḥ ? aprameyāsaṁkhyeyaguṇasamanvāgatā hi prajñāpāramitā | asyāmānanda prajñāpāramitāśikṣāyāṁ śikṣitvā buddhā bhagavanto'tītānāgatapratyutpanneṣu dharmeṣvasaṅgatāmanuprāptāḥ | yāvatya ānanda kāścicchikṣāḥ atītānāgatapratyutpanne'dhvani, sarvāsāṁ tāsāmānanda śikṣāṇāmiyameva prajñāpāramitāśikṣā agrā ākhyāyate, śreṣṭhā ākhyāyate, jyeṣṭhā ākhyāyate, varā ākhyāyate, pravarā ākhyāyate, praṇītā ākhyāyate, uttamā ākhyāyate, anuttamā ākhyāyate, niruttarā ākhyāyate, asamā ākhyāyate, asamasamā ākhyāyate | apramāṇā hyānanda prajñāpāramitā | akṣayā hyānanda prajñāpāramitā | aparyantā hyānanda prajñāpāramitā | tatkasya hetoḥ ? asattvādeva prajñāpāramitāyāḥ | ākāśasya hi sa ānanda pramāṇaṁ vā kṣayaṁ vā paryantaṁ vā grahītavyaṁ manyetaḥ, yaḥ prajñāpāramitāyāḥ pramāṇaṁ vā kṣayaṁ vā paryantaṁ vā grahītavyaṁ manyeta | tatkasya hetoḥ ? apramāṇā hyānanda prajñāpāramitā | akṣayā hyānanda prajñāpāramitā| aparyantā hyānanda prajñāpāramitā | na mayā ānanda prajñāpāramitāyāḥ pramāṇaṁ vā kṣayo vā paryanto vā ākhyātaḥ | nāmakāyapadakāyavyañjanakāyāḥ khalu punarānanda pramāṇabaddhāḥ | neyamānanda prajñāpāramitā pramāṇabaddhā | tatkasya hetoḥ ? na hyānanda nāmakāyapadakāyavyañjanakāyāḥ prajñāpāramitā | na hi pramāṇavatīyamānanda prajñāpāramitā| aparimāṇā hyānanda prajñāpāramitā ||
ānanda āha-kena punaḥ kāraṇena bhagavan bhagavatā prajñāpāramitāyāḥ pramāṇaṁ nākhyātam ? bhagavānāha-akṣayatvādānanda prajñāpāramitāyāstathāgataḥ pramāṇaṁ na nirdiśati | viviktatvādānanda prajñāpāramitāyāḥ pramāṇaṁ tathāgatena nākhyātam | na hyānanda viviktasya dharmasya viviktatāpyupalabhyate, kutaḥ punarasya pramāṇaṁ bhaviṣyati ? evamānanda prajñāpāramitā aprameyatvādapramāṇā aparimāṇā | ye'pi te ānanda atīte'dhvanyabhūvaṁstathāgatā arhantaḥ samyaksaṁbuddhāḥ, te'pyānanda ita eva prajñāpāramitātaḥ prabhāvitāḥ | na cānanda iyaṁ prajñāpāramitā kṣīṇā vā parikṣīṇā vā | ye'pi te ānanda anāgate'dhvani bhaviṣyanti tathāgatā arhantaḥ samyaksaṁbuddhāḥ, te'pyānanda ita eva prajñāpāramitātaḥ prabhāvayiṣyante| na cānanda iyaṁ prajñāpāramitā kṣeṣyate vā parikṣeṣyate vā | ye'pi te ānanda etarhyaprameyeṣvasaṁkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṁbuddhāstiṣṭhanti dhriyante yāpayanti, te'pyānanda ita eva prajñāpāramitātaḥ prabhāvyante | na ceyamānanda prajñāpāramitā kṣīyate vā parikṣīyate vā | ahamapyānanda etarhi tathāgato'rhan samyaksaṁbuddhaḥ | mamāpyānanda ita eva prajñāpāramitātaḥ prabhāvanā | na cānanda iyaṁ prajñāpāramitā kṣīyate vā parikṣīyate vā | tatkasya hetoḥ ? ākāśaṁ hi sa ānanda kṣayayitavyaṁ manyeta, yaḥ prajñāpāramitāṁ kṣayayitavyāṁ manyeta | tasmāttarhyānanda akṣayeyaṁ prajñāpāramitā ||
atha khalvāyuṣmataḥ subhūteretadabhavat-gambhīramidaṁ sthānaṁ tathāgatena bhāṣitam | yannvahaṁ tathāgataṁ pṛccheyametatsthānam | atha khalvāyuṣmān subhūtirbhagavantametadavocat-akṣayā bhagavan prajñāpāramitā ? bhagavānāha - akṣayā hi subhūte prajñāpāramitā yaduta ākāśākṣayatvātsarvadharmānutpādataḥ | subhūtirāha-kathaṁ bhagavan bodhisattvena mahāsattvena prajñāpāramitā abhinirhartavyā ? bhagavānāha-rūpākṣayatvena subhūte bodhisattvena mahāsattvena prajñāpāramitā abhinirhartavyā | evaṁ vedanāsaṁjñāsaṁskārāḥ | vijñānākṣayatvena subhūte bodhisattvena mahāsattvena prajñāpāramitā abhinirhartavyā | evaṁ khalu subhūte bodhisattvena mahāsattvena prajñāpāramitā abhinirhartavyā | avidyākṣayatvena subhūte bodhisattvena mahāsattvena prajñāpāramitā abhinirhartavyā | evaṁ saṁskārākṣayatvena vijñānākṣayatvena nāmarūpākṣayatvena ṣaḍāyatanākṣayatvena sparśākṣayatvena vedanākṣayatvena tṛṣṇākṣayatvena upādānākṣayatvena bhavākṣayatvena jātyakṣayatvena jarāmaraṇākṣayatvena śokaparidevaduḥkhadaurmanasyopāyāsākṣayatvena subhūte bodhisattvena mahāsattvena prajñāpāramitā abhinirhartavyā | iyaṁ subhūte bodhisattvasya mahāsattvasya antadvayavivarjitā pratītyasamutpādavyavalokanā |
evaṁ vyavalokayan subhūte bodhisattvo mahāsattvaḥ pratītyanutpādamanādyantamadhyaṁ taṁ vyavalokayati | ayaṁ subhūte bodhisattvasya mahāsattvasyāveṇiko dharmo bodhimaṇḍe niṣaṇṇasya, yadevaṁ pratītyasamutpādaṁ vyavalokayati | evaṁ vyavalokayataḥ subhūte bodhisattvasya mahāsattvasya pratītyasamutpādaḥ sarvajñajñānapratilambho bhavati | yo hi kaścitsubhūte bodhisattvo mahāsattvaḥ anena akṣayābhirnirhāreṇa prajñāpāramitāyāṁ caran pratītyasamutpādaṁ vyavalokayati, sa na śrāvakabhūmau vā pratyekabuddhabhūmau vā sthāsyati, api tu sthāsyati sarvajñatāyām | ye kecitsubhūte bodhisattvā mahāsattvā vivartante'nuttarāyāḥ samyaksaṁbodheḥ, sacet imān manasikārānidaṁ copāyakauśalyamanāgamya na jānanti-kathaṁ prajñāpāramitāyāṁ caratā bodhisattvena mahāsattvena akṣayābhinirhāreṇa prajñāpāramitā abhinirhartavyā, kathaṁ ca akṣayābhinirhāreṇa prajñāpāramitāyāṁ pratītyasamutpādo vyavalokayitavya iti | ye kecitsubhūte bodhisattvā mahāsattvā vivṛttā vivartante, vivartsyante ca anuttarāyāḥ samyaksaṁbodheḥ, sarve te idamupāyakauśalyamanāgamya vivṛttā vivartante vivartsyante ca |
ye kecitsubhūte bodhisattvā mahāsattvā na vivṛttā na vivartante na vivartsyante ca, sarve te imāṁ prajñāpāramitāmāgamya na vivṛttā na vivartante na vivartsyante ca anuttarāyāḥ samyaksaṁbodheḥ | evaṁ prajñāpāramitāyāṁ caratā bodhisattvena mahāsattvena akṣayābhinirhāreṇa prajñāpāramitā abhinirhartavyā | evaṁ ca akṣayābhinirhāreṇa prajñāpāramitāyāṁ pratītyasamutpādo vyavalokayitavyaḥ| evaṁ khalu punaḥ subhūte bodhisattvo mahāsattvaḥ pratītyasamutpādaṁ vyavalokayan na kaṁciddharmamahetukamutpadyamānaṁ samanupaśyati, na kaṁciddharmaṁ nityaṁ vā dhruvaṁ vā śāśvataṁ vā avipariṇāmadharmakaṁ vā samanupaśyati | na kaṁciddharmaṁ kārakaṁ vā vedakaṁ vā samanupaśyati | iyaṁ subhūte bodhisattvasya mahāsattvasya imāṁ prajñāpāramitāmakṣayābhinirhāreṇa abhinirharato'syāṁ prajñāpāramitāyāṁ carataḥ pratītyasamutpādavyavalokanā | yasmin samaye subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāmakṣayābhinirhāreṇa abhinirharan pratītyasamutpādaṁ vyavalokayati, tasmin samaye subhūte bodhisattvo mahāsattvo na rūpaṁ samanupaśyati, na vedanāṁ na saṁjñāṁ na saṁskārān, na vijñānaṁ samanupaśyati, nāvidyāṁ samanupaśyati |
evaṁ na saṁskārānna vijñānaṁ na nāmarūpaṁ na ṣaḍāyatanaṁ na sparśaṁ na vedanāṁ na tṛṣṇāṁ nopādānaṁ na bhavaṁ na jātiṁ na jarāmaraṇaṁ na śokaparidevaduḥkhadaurmanasyopāyāsān samanupaśyati | idaṁ buddhakṣetramiti na samanupaśyati, anyadbuddhakṣetramiti na samanupaśyati | tamapi dharmaṁ na samanupaśyati, yena dharmeṇa idaṁ vā anyadvā buddhakṣetraṁ samanupaśyet | iyaṁ sā subhūte bodhisattvānāṁ mahāsattvānāṁ prajñāpāramitā | yasmin samaye subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṁ carati, tasmin samaye māraḥ pāpīyān paramaśokaśalyasamarpito bhavati | tadyathāpi nāma subhūte puruṣo mātāpitṛṣu kālagateṣu paramaśokaśalyasamarpito bhavati, evameva subhūte yasmin samaye bodhisattvo mahāsattvaḥ prajñāpāramitāyāṁ carati, tasmin samaye māraḥ pāpīyān paramaśokaśalyasamarpito bhavati ||
subhūtirāha-kimeka eva bhagavan māraḥ pāpīyān paramaśokaśalyasamarpito bhavati, utāho bahavo mārāḥ pāpīyāṁsaḥ paramaśokaśalyasamarpitā bhavanti, utāho ye trisāhasramahāsāhasre lokadhātau mārāḥ pāpīyāṁsaḥ te'pi sarve tasmin samaye paramaśokaśalyasamarpitā bhavanti ? evamukte bhagavānāyuṣmantaṁ subhūtimetadavocat-yasmin samaye subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāvihāreṇa viharati, tasmin samaye ye trisāhasramahāsāhasre lokadhātau mārāṁ pāpīyāṁsaḥ te sarve paramaśokaśalyasamarpitā bhavanti, svakasvakeṣvāsaneṣu na ramante | tatkasya hetoḥ ? prajñāpāramitāvihāreṇa hi viharato'sya subhūte bodhisattvasya mahāsattvasya sadevamānuṣāsuro loko'vatāraṁ na labhate grahaṇāya, gādhaṁ na labhate, yatrainaṁ gṛhītvā viheṭhayedvā vivartayedvā anuttarāyāḥ samyaksaṁbodheḥ | tasmāttarhiḥ subhūte bodhisattvena mahāsattvena anuttarāṁ samyaksaṁbodhimabhisaṁboddhukāmena prajñāpāramitāyāṁ caritavyam |
tatkasya hetoḥ ? prajñāpāramitāyāṁ hi subhūte carato bodhisattvasya mahāsattvasya dānapāramitā bhāvanāparipūriṁ gacchati, evaṁ śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā bhāvanāparipūriṁ gacchati | prajñāpāramitāyāṁ hi subhūte carato bodhisattvasya mahāsattvasya sarvāḥ ṣaṭ pāramitā bhāvanāparipūriṁ gacchanti, sarvāṇi copāyakauśalyāni bhāvanāparipūriṁ gacchanti | tasya bodhisattvasya mahāsattvasya prajñāpāramitāyāṁ carato yāni kānicinmārakarmāṇyutpadyeran, sarvāṇi tānyutpadyamānānyeva sa prajñāsyati, prajānan visarjayiṣyati | sarvopāyakauśalyāni subhūte parigrahītukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṁ caritavyam, prajñāpāramitā bhāvayitavyā | yasmin samaye subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṁ carati, prajñāpāramitāmabhinirharati, tasmin samaye subhūte na bodhisattvena mahāsattvena ye'prameyeṣvasaṁkhyeyeṣu lokadhātuṣu buddhā bhagavantastiṣṭhanti dhriyante yāpayanti, te samanvāhartavyāḥ | teṣāmapi itonirjātaiva sarvajñatā yaduta prajñāpāramitātaḥ | evaṁ samanvāhṛtya tena bodhisattvena mahāsattvena punarevaṁ cittamutpādayitavyam-ahamapyetān dharmānanuprāpsyāmi ye tairbuddhairbhagavadbhiranuprāptā iti | evaṁ subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṁ caratā ime cittotpādā utpādayitavyā abhinirhartavyā divasasyātyayena, antaśo'cchaṭāsaṁghātamātrakamapi |
yaśca subhūte aupalambhiko bodhisattvo mahāsattvo gaṅgānadīvālukopamān kalpān dānaṁ dadyāt, ayameva tata aupalambhikādbodhisattvānmahāsattvādbahutaraṁ puṇyaṁ prasavati, yo'yaṁ bodhisattvo mahāsattvo divasasyātyayena imāṁ prajñāpāramitāmabhinirharet, antaśo'cchaṭāsaṁghātamātrakamapi | ayaṁ bodhisattvo mahāsattvo'vinivartanīyatāyāṁ sthāsyati | tathāgatasamanvāhṛtaḥ sa bodhisattvo mahāsattvo veditavyaḥ, yo'syāṁ prajñāpāramitāyāṁ caran imāṁścittotpādānutpādayati divasasyātyayena antaśo'cchaṭāsaṁghātamātrakamapi | kaḥ punarvādo yasyeme cittotpādā divasamanuvarteran | tathāgatasamanvāhṛtasya hi subhūte bodhisattvasya mahāsattvasya kā gatiḥ pratikāṅkṣitavyā ? tathāgatasamanvāhṛtasya hi subhūte bodhisattvasya mahāsattvasya nānyā gatiḥ pratikāṅkṣitavyā anyatrānuttarāyāḥ samyaksaṁbodheḥ | abhavyaścāsāvapāyeṣūpapattum | svargopapattireva tasya pratikāṅkṣitavyā | tatrāpi tathāgatairavirahito bhaviṣyati, tathāgatāvirahiteṣu ca buddhakṣetreṣūpapatsyate, sattvāṁśca paripācayiṣyati | ime'pi subhūte guṇāḥ, ime'pyanuśaṁsā bodhisattvasya mahāsattvasya prajñāpāramitāyāṁ carataḥ, prajñāpāramitāmabhinirharataḥ, imāṁścittotpādānutpādayataḥ antaśo'cchaṭāsaṁghātamātrakamapi | kaḥ punarvādo yasyeme cittotpādā divasamanuvarteran, tadyathāpi nāma subhūte gandhahastino bodhisattvasya mahāsattvasya ya etarhyakṣobhyasya tathāgatasyārhataḥ samyaksaṁbuddhasyāntike brahmacaryaṁ caratīti ||
āryāṣṭasāhasrikāyāṁ prajñāpāramitāyāmavakīrṇakusumaparivarto nāmāṣṭāviṁśatitamaḥ ||
29 anugamaparivarta ekonatriṁśattamaḥ |
punaraparaṁ subhūte bodhisattvena mahāsattvena evaṁ prajñāpāramitā anugantavyā - sarvadharmāsaṅgataḥ prajñāpāramitā anugantavyā | sarvadharmāsaṁbhedanataḥ prajñāpāramitā anugantavyā | sarvadharmāsaṁbhavataḥ prajñāpāramitā anugantavyā | sarvadharmānirvikārasamā iti prajñāpāramitā anugantavyā | sarvadharmāṇāmanātmavijñaptitaḥ prajñānubodhanataḥ prajñāpāramitā anugantavyā | sarvadharmāśca nāmamātreṇa vyavahāramātreṇābhilapyante iti prajñāpāramitā anugantavyā | vyavahāraśca na kvacinna kutaścinna kaścidvyavahāraḥ | sarvadharmā avyavahārā avyāhārā avyavahṛtā avyāhṛtā iti prajñāpāramitā anugantavyā | sarvadharmāpramāṇataḥ prajñāpāramitā anugantavyā | rūpāpramāṇataḥ prajñāpāramitā anugantavyā | evaṁ vedanāpramāṇataḥ saṁjñāpramāṇataḥ saṁskārāpramāṇataḥ | vijñānāpramāṇataḥ prajñāpāramitā anugantavyā| sarvadharmānimittataḥ prajñāpāramitā anugantavyā | sarvadharmanirvedhataḥ prajñāpāramitā anugantavyā | sarvadharmaprakṛtipariśuddhitaḥ prajñāpāramitā anugantavyā | sarvadharmāvacanataḥ prajñāpāramitā anugantavyā | sarvadharmāṇāmanirodhataḥ prahāṇasamatayā prajñāpāramitā anugantavyā | sarvadharmāṇāṁ nirvāṇaprāptitastathatāsamatayā prajñāpāramitā anugantavyā | sarvadharmā nāgacchanti, na gacchanti, ajānānā ajātā atyantājātita iti prajñāpāramitā anugantavyā | ātmaparādarśanataḥ prajñāpāramitā anugantavyā | sarvadharmā āryārhantaḥ prakṛtipariśuddhā iti prajñāpāramitā anugantavyā | apahṛtabhārāḥ sarvadharmābhārānāropaṇatayeti prajñāpāramitā anugantavyā | sarvadharmādeśāpradeśataḥ prajñāpāramitā anugantavyā | tatkasya hetoḥ ? rūpaṁ hi subhūte adeśamapradeśaṁ prakṛtisvabhāvataḥ | evaṁ vedanā saṁjñā saṁskārāḥ | vijñānaṁ hi subhūte adeśamapradeśaṁ prakṛītisvabhāvataḥ sarvadharmanirodhaprahlādanatvāditi prajñāpāramitā anugantavyā | aratyaviratitaḥ prajñāpāramitā anugantavyā | araktāviraktatayā prajñāpāramitā anugantavyā |
tatkasya hetoḥ ? rūpaṁ hi subhūte satattvena svabhāvena na rajyate na virajyate | evaṁ vedanā saṁjñā saṁskārāḥ | vijñānaṁ hi subhūte satattvena svabhāvena na rajyate na virajyate prakṛtipariśuddhatvāditi prajñāpāramitā anugantavyā | sarvadharmā asaktāḥ saṅgāsaṅgavigatā iti prajñāpāramitā anugantavyā | bodhiḥ sarvadharmā buddhajñānāvabodhanatayeti prajñāpāramitā anugantavyā | sarvadharmaśūnyānimittāpraṇihitatayā prajñāpāramitā anugantavyā | sarvadharmā bhaiṣajyamaitrīpūrvaṁgamatayeti prajñāpāramitā anugantavyā | sarvadharmā maitrīvihāriṇaḥ karuṇāvihāriṇo muditāvihāriṇa upekṣāvihāriṇa iti prajñāpāramitā anugantavyā | sarvadharmā brahmabhūtā doṣānutpādanataḥ sarvadoṣānutpādanata iti prajñāpāramitā anugantavyā | sarvadharmāṇāmapraṇihitato'pratihatita iti prajñāpāramitā anugantavyā | samudrāparyantatayā prajñāpāramitāparyantatā anugantavyā | gaganāparyantatayā prajñāpāramitāparyantatā anugantavyā | meruvicitratayā prajñāpāramitāvicitratā anugantavyā | rūpāparyantatayā prajñāpāramitāparyantatā anugantavyā | evaṁ vedanā saṁjñā saṁskārāḥ| vijñānāparyantatayā prajñāpāramitāparyantatā anugantavyā | sūryaraśmimaṇḍalāparyantāvabhāsanatayā prajñāpāramitāparyantatā anugantavyā| sarvaśabdāparyantatayā prajñāpāramitāparyantatā anugantavyā| sarvabuddhadharmasamudāgamāparyantatayā prajñāpāramitāparyantatā anugantavyā| sarvasattvadhātupuṇyajñānasaṁbhārāparyantatayā prajñāpāramitāparyantatā anugantavyā| pṛthivīdhātvaparyantatayā prajñāpāramitāparyantatā anugantavyā| evamabdhātutejodhātuvāyudhātvākāśadhātuvijñānadhātvaparyantatayā prajñāpāramitāparyantatā anugantavyā| kuśalākuśaladharmasaṁcayāpramāṇatayā prajñāpāramitāpramāṇatā anugantavyā | sarvadharmasaṁcayāpramāṇatayā prajñāpāramitāpramāṇatā anugantavyā | sarvadharmasamādhyaparyantatāpratilambhitayā prajñāpāramitāparyantatā anugantavyā| sarvabuddhadharmāparyantatayā prajñāpāramitāparyantatā anugantavyā| sarvadharmāparyantatayā prajñāpāramitāparyantatā anugantavyā| śūnyatāparyantatayā prajñāpāramitāparyantatā anugantavyā| cittacaitasikāparyantatayā prajñāpāramitāparyantatā anugantavyā| cittacaritāparyantatayā prajñāpāramitāparyantatā anugantavyā| kuśalākuśaladharmāparimāṇatayā prajñāpāramitāparimāṇatā anugantavyā | siṁhanādanadanatayā prajñāpāramitānadanatā anugantavyā| sarvadharmākopyatayā prajñāpāramitākopyatā anugantavyā| tatkasya hetoḥ ? rūpaṁ hi subhūte samudrasamam| evaṁ vedanāṁ saṁjñā saṁskārāḥ| vijñānaṁ hi subhūte samudrasamam| rūpaṁ hi gaganasamam| evaṁ vedanā saṁjñā saṁskārāḥ| vijñānaṁ gaganasamam| rūpaṁ vicitramerūsamam | evaṁ vedanā saṁjñā saṁskārāḥ| vijñānaṁ vicitramerusamam| rūpamaparyantasamam| evaṁ vedanā saṁjñā saṁskārāḥ| vijñānamaparyantasamam| rūpaṁ sūryamaṇḍalaraśmyutpādasamam | evaṁ vedanā saṁjñā saṁskārāḥ| vijñānaṁ sūryamaṇḍalaraśmyutpādasamam| rūpaṁ sarvaśabdāparyantasamam| evaṁ vedanā saṁjñā saṁskārāḥ | vijñānaṁ sarvaśabdāparyantasamam| rūpaṁ sarvasattvadhātvaparyantasamam| evaṁ vedanā saṁjñā saṁskārāḥ | vijñānaṁ sarvasattvadhātvaparyantasamam | rūpaṁ sarvabuddhadharmasamudāgamāparyantasamam | evaṁ vedanā saṁjñā saṁskārāḥ | vijñānaṁ sarvabuddhadharmasamudāgamāparyantasamam| rūpaṁ sarvasattvadhātupuṇyajñānasaṁbhārāparyantasamam | evaṁ vedanā saṁjñā saṁskārāḥ | vijñānaṁ sarvasattvadhātupuṇyajñānasaṁbhārāparyantasamam | rūpaṁ pṛthivīsamam | evaṁ vedanā saṁjñā saṁskārāḥ| vijñānaṁ pṛthivīsamam | rūpamapsamam | evaṁ vedanā saṁjñā saṁskārāḥ| vijñānamapsamam | rūpaṁ tejaḥsamam | evaṁ vedanā saṁjñā saṁskārāḥ| vijñānaṁ tejaḥsamam | rūpaṁ vāyusamam| evaṁ vedanā saṁjñā saṁskārāḥ| vijñānaṁ vāyusamam | rūpamākāśasamam | evaṁ vedanā saṁjñā saṁskārāḥ| vijñānamākāśasamam | rūpaṁ vijñānasamam | evaṁ vedanā saṁjñā saṁskārāḥ| vijñānaṁ vijñānasamam | rūpaṁ kuśalākuśaladharmasaṁcayavigatam |
evaṁ vedanā saṁjñā saṁskārāḥ| vijñānaṁ kuśalākuśaladharmasaṁcayavigatam | rūpaṁ sarvadharmasaṁcayavigatam| evaṁ vedanā saṁjñā saṁskārāḥ| vijñānaṁ sarvadharmasaṁcayavigatam | rūpaṁ sarvadharmasamādhyaparyantatāsamam | evaṁ vedanā saṁjñā saṁskārāḥ| vijñānaṁ sarvadharmasamādhyaparyantatāsamam | rūpaṁ vigamaḥ, rūpasvabhāvo rūpatathatā buddhadharmāḥ | evaṁ vedanā saṁjñā saṁskārāḥ| vijñānaṁ vigamaḥ, vijñānasvabhāvo vijñānatathatā buddhadharmāḥ | rūpaṁ sarvadharmāparyantadharmatā | evaṁ vedanā saṁjñā saṁskārāḥ| vijñānaṁ sarvadharmāparyantadharmatā | rūpaṁ śūnyamaparyantadharmatā | evaṁ vedanā saṁjñā saṁskārāḥ| vijñānaṁ śūnyamaparyantadharmatā | rūpaṁ cittacaitasikāparyantatā | evaṁ vedanā saṁjñā saṁskārāḥ| vijñānaṁ cittacaitasikāparyantatā| rūpaṁ cittacaritotpattiḥ | evaṁ vedanā saṁjñā saṁskārāḥ| vijñānaṁ cittacaritotpattiḥ| rūpaṁ kuśalamakuśalam, yāvadanupalabdhiḥ | evaṁ vedanā saṁjñā saṁskārāḥ| vijñānaṁ kuśalamakuśalam, yāvadanupalabdhiḥ | rūpaṁ siṁhanādasamam | evaṁ vedanā saṁjñā saṁskārāḥ| vijñānaṁ siṁhanādasamam | rūpamakopyam | evaṁ vedanā saṁjñā saṁskārāḥ| vijñānamakopyam | evaṁ hi subhūte bodhisattvena mahāsattvena prajñāpāramitā anugantavyā ||
yadāyaṁ subhūte bodhisattvo mahāsattva evamenāṁ prajñāpāramitāmanugamiṣyati, vyavacārayiṣyati avatariṣyati avabhotsyate cintayiṣyati tulayiṣyati upaparīkṣiṣyate bhāvayiṣyati sarvamāyāśāṭhyavivarjitairmanasikāraiḥ, sarvamanyanāvivarjitairmanasikāraiḥ, ātmotkarṣaṇavivarjitairmanasikāraiḥ, sarvakausīdyavivarjitairmanasikāraiḥ, parapaṁsanāvivarjitairmanasikāraiḥ, ātmasaṁjñāvivarjitairmanasikāraiḥ, sattvasaṁjñāvivarjitairmanasikāraiḥ, lābhasatkāraślokavivarjitairmanasikāraiḥ, pañcanīvaraṇavivarjitairmanasikāraiḥ, īrṣyāmātsaryavivarjitairmanasikāraiḥ, sarveñjanāvivarjitairmanasikāraiḥ, tadā nāsya durlabhā bhaviṣyati sarvaguṇānāṁ paripūriḥ, buddhakṣetrasyānuttarāṇāṁ ca buddhadharmāṇāṁ paripūririti ||
āryāṣṭasāhasrikāyāṁ prajñāpāramitāyāmanugamaparivarto nāmaikonatriṁśattamaḥ ||
30 sadāpraruditaparivartastriṁśattamaḥ|
punaraparaṁ subhūte tatheyaṁ prajñāpāramitā paryeṣṭavyā, yathā sadāpraruditena bodhisattvena mahāsattvena paryeṣitā, ya etarhi bhīṣmagarjitanirghoṣasvarasya tathāgatasyārhataḥ samyaksaṁbuddhasyāntike brahmacaryaṁ carati| evamukte āyuṣmān subhūtirbhagavantametadavocat-kathaṁ bhagavan sadāpraruditena bodhisattvena mahāsattveneyaṁ prajñāpāramitā paryeṣitā? evamukte bhagavānāyuṣmantaṁ subhūtimetadavocat-sadāpraruditena subhūte bodhisattvena mahāsattvena pūrvaṁ prajñāpāramitāṁ paryeṣamāṇena kāye'narthikena jīvitanirapekṣeṇa lābhasatkāraślokeṣvaniśritena paryeṣamāṇena paryeṣitā| tena prajñāpāramitāṁ paryeṣamāṇena araṇyagatena antarīkṣānnirghoṣaḥ śruto'bhūt-gaccha tvaṁ kulaputra pūrvasyāṁ diśi| tataḥ prajñāpāramitāṁ śroṣyasi| tathā ca gaccha, yathā na kāyaklamathamanasikāramutpādayasi, na styānamiddhamanasikāramutpādayasi, na bhojanamanasikāramutpādayasi, na pānīyamanasikāramutpādayasi, na rātrimanasikāramutpādayasi, na divasamanasikāramutpādayasi, na śītamanasikāramutpādayasi, noṣṇamanasikāramutpādayasi| mā ca kvaciccittaṁ praṇidhāḥ adhyātmaṁ vā bahirdhā vā| mā ca kulaputra vāmenālokayan gāḥ, mā dakṣiṇena, mā pūrveṇa, mā paścimena, mottareṇa, mordhvam, mādhaḥ, mā ca anuvidiśamavalokayan gāḥ| tathā ca kulaputra gaccha, yathā nātmato na satkāyataścalasi| yathā na rūpataścalasi, yathā na vedanāto na saṁjñāto na saṁskārataḥ, yathā na vijñānataścalasi| yo hyataścalati, sa vitiṣṭhate| kuto vitiṣṭhate? buddhadharmebhyo vitiṣṭhate| yo buddhadharmebhyo vitiṣṭhate, sa saṁsāre carati| yaḥ saṁsāre carati, sa na carati prajñāpāramitāyām| sa prajñāpāramitāṁ nānuprāpnotīti||
evamukte sadāprarudito bodhisattvo mahāsattvastaṁ nirghoṣametadavocat-evaṁ vai kariṣyāmi| tatkasya hetoḥ? ahaṁ hi sarvasattvānāmālokaṁ kartukāmo buddhadharmān samudānetukāma iti| evamukte sa nirghoṣaḥ sadāpraruditaṁ bodhisattvaṁ mahāsattvametadavocat-sādhu sādhu kulaputra sadāprarudita||
atha khalu sadāprarudito bodhisattvo mahāsattvaḥ punarapi śabdamaśrauṣīt| evaṁ cāśrauṣīt-śūnyatānimittāpraṇihiteṣu ca tvayā kulaputra sarvadharmeṣvadhimuktimutpādya prajñāpāramitā paryeṣṭavyā| nimittaparivarjitena bhāvaparivarjitena sattvadṛṣṭiparivarjitena ca tvayā bhavitavyam| pāpamitrāṇi ca tvayā kulaputra parivarjayitavyāni| kalyāṇamitrāṇi ca tvayā sevitavyāni bhaktavyāni paryupāsitavyāni, yāni ca śūnyatānimittāpraṇihitānutpādājātāniruddhābhāvāḥ sarvadharmā iti dharmaṁ deśayanti| evaṁ tvaṁ kulaputra pratipadyamāno nacireṇa prajñāpāramitāṁ śroṣyasi pustakagatāṁ vā dharmabhāṇakasya bhikṣoḥ kāyagatām| yasya ca tvaṁ kulaputra antikātprajñāpāramitāṁ śṛṇuyāḥ śāstṛsaṁjñā tvayā tatrotpādayitavyā| kṛtajñena ca tvayā bhavitavyaṁ kṛtavedinā ca-eṣa mama kalyāṇamitraṁ yasyemāṁ prajñāpāramitāmantikācchṛṇomi| yāmahaṁ śṛṇvan kṣiprameva avinivartanīyo bhaviṣyāmyanuttarāyāḥ samyaksaṁbodheḥ, āsannaśca bhaviṣyāmi tathāgatānāmarhatāṁ samyaksaṁbuddhānām| tathāgatāvirahiteṣu buddhakṣetreṣūpapatsye| akṣaṇāṁśca vivarjayiṣyāmi| kṣaṇasaṁpadaṁ ca ārāgayiṣyāmīti| imāstvayā kulaputra anuśaṁsāḥ paritulayamānena dharmabhāṇake bhikṣau śāstṛsaṁjñotpādayitavyā| na ca tvayā kulaputra lokāmiṣapratisaṁyuktayā cittasaṁtatyā dharmabhāṇako bhikṣuranubaddhavyaḥ| dharmārthikena ca tvayā dharmagauraveṇa dharmabhāṇako bhikṣuranubaddhavyaḥ| mārakarmāṇi ca tvayā avaboddhavyāni| asti hi kulaputra māraḥ pāpīyān dharmabhāṇakasya bodhisattvasya mahāsattvasya rūpaśabdagandharasasparśānupasaṁharati sevituṁ bhaktuṁ paryupāsitum| tāṁścāsāvabhibhūya upāyakauśalyena parisevate bhajate paryupāste|
tatra ca tvayā kulaputra dharmabhāṇake bhikṣau nāprasādacittamutpādayitavyam| api tvevaṁ cittamutpādayitavyam-nāhaṁ tadupāyakauśalyaṁ jāne, yadeṣa upāyakauśalyaṁ prajānāti| eṣa sattvavinayena sattvānāṁ kuśalamūlaparigrahamupādāya enān dharmān pratisevate bhajate paryupāste| na hi kvacidbodhisattvānāṁ mahāsattvānāṁ saṅgo vā ārambaṇaṁ vā saṁvidyate| tatkṣaṇaṁ ca tvayā kulaputra dharmāṇāṁ bhūtanayaḥ pratyavekṣitavyaḥ| katamaśca kulaputra dharmāṇāṁ bhūtanayaḥ? yaduta sarvadharmā asaṁkleśā avyavadānāḥ| tatkasya hetoḥ? sarvadharmā hi svabhāvena śūnyāḥ| sarvadharmā hi niḥsattvā nirjīvā niṣpoṣā niṣpuruṣā niṣpudgalā māyopamāḥ svapnopamāḥ pratiśrutkopamāḥ pratibhāsopamāḥ| evaṁ tvaṁ kulaputra sarvadharmāṇāṁ bhūtanayaṁ pratyavekṣamāṇo dharmabhāṇakamanubadhnan nacireṇa prajñāpāramitāyāṁ niryāsyasi| aparamapi tvaṁ kulaputra mārakarma samanvāhareḥ| sacetkulaputra dharmabhāṇakaḥ prajñāpāramitārthikaṁ kulaputramavasādayati, na samanvāharati, tatra tvayā kulaputra na prativāṇiḥ kartavyā| api tu dharmārthikenaiva dharmagauraveṇaiva anirviṇṇamānasena dharmabhāṇako bhikṣuranubaddhavyaḥ||
atha khalu sadāprarudito bodhisattvo mahāsattvastasya nirghoṣasyāntikādimāmanuśāsanīṁ pratigṛhya yena pūrvā dik tena pratikrāmati sma| aciraprakrāntasya cāsyaitadabhūt-na mayā sa nirghoṣaḥ paripṛṣṭaḥ-kiyaddūraṁ mayā gantavyamiti| sa tatraiva pṛthivīpradeśe sthito'bhūt| tatra rudan krandan śocan paridevamānaḥ evaṁ cintayati sma-asminneva pṛthivīpradeśe ekaṁ vā rātriṁdivamatināmayiṣyāmi, dve vā, trīṇi vā, catvāri vā, pañca vā, ṣaḍ vā, sapta vā rātriṁdivānyatināmayiṣyāmi| na kāyaklamathamanasikāramutpādayiṣyāmi| na styānamiddhamanasikāramutpādayiṣyāmi| na bhojanamanasikāramutpādayiṣyāmi| na pānīyamanasikāramutpādayiṣyāmi| na rātrimanasikāramutpādayiṣyāmi| na divasamanasikāramutpādayiṣyāmi| na śītamanasikāramutpādayiṣyāmi| noṣṇamanasikāramutpādayiṣyāmi, yāvanna prajñāpāramitāṁ śroṣyāmīti| tadyathāpi nāma subhūte kaścideva puruṣaḥ ekaputrake kālagate mahatā duḥkhadaurmanasyena samanvāgato'bhavat, tasya putraśokena nānyaḥ kaścinmanasikāraḥ pravartate, api tvekaputrakamanasikāra eva pravartate| evameva subhūte sadāpraruditasya bodhisattvasya mahāsattvasya tasmin samaye nānyaḥ kaścinmanasikāraḥ pravartate sma, api tu kadā nāmāhaṁ tāṁ prajñāpāramitāṁ śroṣyāmīti||
atha khalu subhūte sadāpraruditasya bodhisattvasya mahāsattvasya tathotkaṇṭhitasya tathāgatavigrahaḥ purataḥ sthitvā sādhukāramadāt-sādhu sādhu kulaputra, yastvamenāṁ vācaṁ bhāṣase| evaṁ hi kulaputra paurvakairapi tathāgatairarhadbhiḥ samyaksaṁbuddhaiḥ pūrvaṁ bodhisattvacaryāṁ caradbhiḥ prajñāpāramitā paryeṣitā, yathā tvametarhi paryeṣase| tena hi tvaṁ kulaputra etenaiva vīryeṇa etenaivotsāhenaṁ etayaivārthikatayā etayaiva cchandikatayā anubadhya pūrvāmeva diśaṁ gaccha| asti kulaputra itaḥ pañcabhiryojanaśatairgandhavatī nāma nagarī saptaratnamayī, saptabhiḥ prākārairanuparikṣiptā, saptabhiḥ parikhābhiḥ saptabhistālapaṅktibhiranuparikṣiptā, dvādaśa yojanāni āyāmena, dvādaśa yojanāni vistāreṇa, ṛddhā ca sphītā ca kṣemā ca subhikṣā ca ākīrṇabahujanamanuṣyā ca pañcabhirantarāpaṇavīthiśatairālekhyavicitrasadṛśairdarśanīyairnirviddhā asamasamairanutpīḍajanayugyayānasaṁkramaṇasthānasthāpitaiḥ sumāpitā| samantataḥ prākārāśca tasyā nagaryāḥ saptaratnamayāḥ| teṣāṁ ca saptaratnamayānāṁ prākārāṇāṁ jāmbūnadasya suvarṇasya khoḍakaśīrṣāṇi pramāṇavantyupodgatāni| sarvasmiṁśca khoḍakaśīrṣe saptaratnamayo vṛkṣo jāto nānāvicitrai ratnamayaiḥ phalaiḥ phalavān| sarvataśca khoḍakavṛkṣādratnamayaṁ sūtraṁ dvitīyaṁ khoḍakavṛkṣāntaramavasaktam|
sarvāvatī ca sā nagarī sauvarṇena kiṅkiṇījālena praticchannā| tasya ca kiṅkiṇījālasya vāteneritasya valgurmanojño rañjanīyaḥ śabdo niścarati| tadyathāpi nāma pañcāṅgikasya tūryasya sametya saṁgītyāṁ kuśalairgandharvaiḥ saṁpravāditasya valgurmanojño rañjanīyo nirghoṣo niścarati, evameva tasya kiṅkiṇījālasya vāteritasya valgurmanojño rañjanīyo nirghoṣo niścarati| tena ca śabdena te sattvāḥ krīḍanti ramante paricārayanti| samantācca tasyā nagaryāḥ parikhā vāriparipūrṇā anusārivārivāhinyo vāriṇo nātiśītasya nātyuṣṇasya pūrṇāḥ| tasmiṁśca vāriṇi nāvaḥ saptānāṁ ratnānāṁ vicitrā darśanīyāsteṣāmeva sattvānāṁ pūrvakarmavipākenābhinirvṛttāḥ, yāsu te sattvā abhiruhya krīḍanti ramante paricārayanti| sarvaṁ ca tadvāri utpalapadmakumudapuṇḍarīkasaṁchāditam, anyaiśca abhijātābhijātaiḥ sugandhagandhibhiḥ puṣpaiḥ saṁchāditam| nāsti sā kācitrisāhasramahāsāhasre lokadhātau puṣpajātiryā tatra nāsti| samantācca tasyā nagaryāḥ pañcodyānaśatāni| sarvāṇi tāni saptaratnamayāni vicitrāṇi darśanīyāni| ekaikasmiṁścodyāne pañca pañca puṣkariṇīśatāni| krośaḥ krośaḥ pramāṇaṁ samantāttatpuṣkariṇīnām|
sarvāsu tāsu puṣkariṇīṣu saptaratnamayāni vicitrāṇi darśanīyāni utpalapadmakumudapuṇḍarīkāṇi jātāni, yaistadudakaṁ saṁchāditam| sarvāṇi ca tānyutpalapadmakumudapuṇḍarīkāni śakaṭacakrapramāṇapariṇāhāni sugandhāni nīlāni nīlavarṇāni nīlanidarśanāni nīlanirbhāsāni, pītāni pītavarṇāni pītanidarśanāni pītanirbhāsāni, lohitāni lohitavarṇāni lohitanidarśanāni lohitanirbhāsāni, avadātāni avadātavarṇānyavadātanidarśanānyavadātanirbhāsāni| sarvāśca tāḥ puṣkariṇyo haṁsasārasakāraṇḍavakrauñcacakravākopanikūjitāḥ| sarvāni ca tānyudyānāni amamānyaparigrahāṇi, teṣāmeva sattvānāṁ pūrvakarmavipākenābhinirvṛttāni, yathāpi nāma dīrgharātraṁ prajñāpāramitāyāṁ caritavatāṁ buddhanetrīcitrīkārānugatasugataśrutacittānāṁ sattvānāṁ dīrgharātraṁ gambhīreṣu dharmeṣvadhimuktānām| tatra ca kulaputra gandhavatyāṁ nagaryāṁ madhyeśṛṅgāṭakasya dharmodgatasya bodhisattvasya mahāsattvasya gṛhaṁ yojanaṁ samantāt| saptānāṁ ratnānāṁ citraṁ darśanīyam| saptabhiḥ prākāraiḥ saptabhistālapaṅktibhiranuparikṣiptam| tasmiṁśca gṛhe catvāryudyānāni gṛhaparibhogopabhogaparibhogāya| nityapramuditaṁ ca nāmodyānam| aśokaṁ ca nāma śokavigataṁ ca nāma puṣpacitraṁ ca nāmodyānam| ekaikasmiṁścodyāne'ṣṭāvaṣṭau puṣkariṇyo yaduta bhadrā ca nāma, bhadrottamā ca nāma, nandā ca nāma, nandottamā ca nāma, kṣamā ca nāma, kṣamottamā ca nāma, niyatā ca nāma, avivāhā ca nāma| tāsāṁ ca khalu puṣkariṇīnāmekaṁ pārśvaṁ sauvarṇamayaṁ dvitīyaṁ pārśvaṁ rūpyamayaṁ tṛtīyaṁ pārśvaṁ vaidūryamayaṁ caturthaṁ pārśvaṁ sphaṭikamayam|
adhobhūmiḥ karketanamayī, suvarṇavālukāstīrṇā| ekaikasyāṁ ca puṣkariṇyāmaṣṭāvaṣṭau sopānāni nānāvicitrai ratnamayaiḥ sopānaphalakaiḥ pratimaṇḍitāni| sarvasmiṁśca sopānaphalakavivarāntare jāmbūnadasya suvarṇasya kadalīvṛkṣo jātaḥ| sarvāśca tāḥ puṣkariṇyo nānotpalapadmakumudapuṇḍarīkasaṁchāditasalilā haṁsasārasakāraṇḍavakrauñcacakravākopakūjitāḥ| samantācca tāsāṁ puṣkariṇīnāṁ nānācitrāḥ puṣpavṛkṣā jātāḥ| teṣāṁ puṣpavṛkṣāṇāṁ vāteneritāni puṣpāṇi puṣkariṇīṣu patanti| sarvāsu ca tāsu puṣkariṇīṣu candanagandhikaṁ vāri, varṇopetaṁ rasopetaṁ sparśopetam| tatra ca dharmodgato bodhisattvo mahāsattvaḥ saparivāro'ṣṭaṣaṣṭayā strīsahasraiḥ sārdhaṁ pañcabhiḥ kāmaguṇaiḥ samarpitaḥ samanvaṅgībhūtaḥ krīḍati ramate paricārayati| ye'pi tatra nagare anye sattvā vāstavyāḥ, striyaśca puruṣāśca, te'pi sarve nityapramuditā udyāneṣu puṣkariṇīṣu ca pañcabhiḥ kāmaguṇaiḥ samarpitāḥ samanvaṅgībhūtāḥ krīḍanti ramante paricārayanti| sa khalu punardharmodgato bodhisattvo mahāsattvaḥ sārdhaṁ parivāreṇa tāvatkālaṁ krīḍati ramate paricārayati, tatastrikālaṁ prajñāpāramitāṁ deśayati| ye'pi te sattvāstatra gandhavatyāṁ nagaryāṁ vāstavyāḥ te'pi madhyenagaraśṛṅgāṭakasya dharmodgatasya bodhisattvasya mahāsattvasya āsanaṁ prajñapayanti, suvarṇapādakaṁ vā rūpyapādakaṁ vā vaiḍūryapādakaṁ vā sphaṭikapādakaṁ vā, tūlikāstīrṇaṁ vā, goṇikāstīrṇaṁ vā, uparigarbholikaṁ vā, kāśikavastrapratyāstaraṇaṁ vā ardhakrośamuccaistvena| upariṣṭāccāntarīkṣe cailavitānaṁ muktāvicitritaṁ samaṁ sahitā niratāḥ kimayaṁ saṁsthita iti susaṁsthitavicitravipākatayā dhārayanti| samantācca taṁ pṛthivīpradeśaṁ pañcavarṇikaiḥ kusumairabhyavakiranti saṁpravikiranti|
nānāgandhadhūpadhūpitaṁ ca taṁ pṛthivīpradeśaṁ kurvanti, yathāpīdaṁ dharmāśayaviśuddhyā tasya dharmodgatasya bodhisattvasya mahāsattvasya dharmagauraveṇa ca| tatra dharmodgato bodhisattvo mahāsattvo niṣaṇṇaḥ prajñāpāramitāṁ deśayati| evaṁrūpeṇa kulaputra dharmagauraveṇa dharmāṇāṁ saṁniśrayatayā śraddheyaśraddadhānatayā śraddhotpādanena te sattvā dharmodgatasya bodhisattvasya mahāsattvasyāntikātprajñāpāramitāṁ śṛṇvanti| tatra ca bahūni prāṇiśatāni bahūni prāṇisahasrāṇi bahūni prāṇiśatasahasrāṇi saṁnipatitāni devamanuṣyāṇāṁ śṛṇvanti| tato'nye keciduddiśanti, kecitsvādhyāyanti, kecillikhanti, kecidyoniśomanasikāreṇānugacchanti| sarvaṁ ca te sattvā avinipātadharmāṇo'vinivartanīyā anuttarāyāḥ samyaksaṁbodheḥ| tasya tvaṁ kulaputra dharmodgatasya bodhisattvasya mahāsattvasyāntikaṁ gaccha| tataḥ śroṣyasi prajñāpāramitām| sa hi tava kulaputra dīrgharātraṁ kalyāṇamitraṁ saṁdarśakaḥ samādāpakaḥ samuttejakaḥ saṁpraharṣako'nuttarāyāḥ samyaksaṁbodheḥ| tenāpi kulaputra pūrvamevaṁ prajñāpāramitā paryeṣitā, yathā tvametarhi paryeṣase| gaccha tvaṁ kulaputra rātriṁdivamadhiṣṭhitamanasikāramutpādayamāno nacireṇa prajñāpāramitāṁ śroṣyasi||
atha khalu sadāprarudito bodhisattvo mahāsattvaḥ idaṁ śrutvā tuṣṭa udagra āttamanaskaḥ pramuditaḥ prītisaumanasyajāto'bhūt| tadyathāpi nāma puruṣaḥ saviṣeṇa śalyena viddho nānyaṁ manasikāramutpādayati, api tu kadā nāmāhaṁ śalyahartāraṁ vaidyaṁ lapsye yo mamedaṁ śalyamuddhariṣyati, yo māmito duḥkhānmocayiṣyatīti| evameva sadāprarudito bodhisattvo mahāsattvastasmin samaye nānyaṁ kaṁciddharmaṁ manasi karoti, api tu kadā nāmāhaṁ taṁ kulaputraṁ drakṣyāmi yo māṁ prajñāpāramitāṁ śrāvayiṣyati, yanmama dharmaṁ śrutvā upalambhamanasikārāḥ prahāsyanta iti ||
atha khalu sadāprarudito bodhisattvo mahāsattvastasminneva pṛthivīpradeśe sthitaḥ tasya dharmodgatasya bodhisattvasya mahāsattvasya prajñāpāramitāṁ deśayataḥ śṛṇoti sma| śṛṇvaṁśca sarvadharmeṣvaniśritasaṁjñāmutpādayati sma| tasyānekāni samādhimukhānyāmukhībhūtānyabhūvan| tadyathāsarvadharmasvabhāvavyavalokano nāma samādhiḥ| sarvadharmasvabhāvānupalabdhirnāma samādhiḥ| sarvadharmasvabhāvajñānanirgamo nāma samādhiḥ| sarvadharmanirnānātvo nāma samādhiḥ| sarvadharmanirvikāradarśī nāma samādhiḥ| sarvadharmāvabhāsakaro nāma samādhiḥ| sarvadharmatamopagato nāma samādhiḥ| sarvadharmajñānavidhvaṁsano nāma samādhiḥ| sarvadharmavidhūnano nāma samādhiḥ| sarvadharmānupalabdhirnāma samādhiḥ| kusumābhikīrṇo nāma samādhiḥ| sarvadharmātmabhāvābhinirhāro nāma samādhiḥ| māyāvivarjito nāma samādhiḥ| ādarśamaṇḍalapratibhāsanirhāro nāma samādhiḥ| sarvasattvarutanirhāro nāma samādhiḥ| rajopagato nāma samādhiḥ| sarvasattvābhipramodano nāma samādhiḥ| sarvasattvarutakauśalyānugato nāma samādhiḥ| nānārutapadavyañjanābhinirhāro nāma samādhiḥ| astambhito nāma samādhiḥ|
prakṛtyavyavahāro nāma samādhiḥ| anāvaraṇavimokṣaprāpto nāma samādhiḥ| rājopagato nāma samādhiḥ| nāmaniruktipadavyañjano nāma samādhiḥ| sarvadharmavipaśyano nāma samādhiḥ| sarvadharmaviṣayāpagato nāma samādhiḥ| sarvadharmānāvaraṇakoṭirnāma samādhiḥ| gaganakalpo nāma samādhiḥ| vajropamo nāma samādhiḥ| āsannarūparājo nāma samādhiḥ| asapatnarājo nāma samādhiḥ| jayalabdho nāma samādhiḥ| avivartyacakṣurnāma samādhiḥ| dharmadhātuniyato nāma samādhiḥ| dharmadhātunirgato nāma samādhiḥ| āśvāsadātā nāma samādhiḥ| siṁhābhigarjito nāma samādhiḥ| sarvasattvābhibhavano nāma samādhiḥ| vigatarajo nāma samādhiḥ| asaṁkliṣṭo nāma samādhiḥ| padmavyūho nāma samādhiḥ| kāṅkṣocchedano nāma samādhiḥ| sarvasārānugato nāma samādhiḥ| sarvadharmābhyudgato nāma samādhiḥ| abhijñābalavaiśāradyaprāpto nāma samādhiḥ| sarvadharmanirvedhako nāma samādhiḥ| sarvadharmavibhavamudrā nāma samādhiḥ| sarvadharmavibhavasamudro nāma samādhiḥ| sarvadharmanirviśeṣadarśī nāma samādhiḥ| sarvadṛṣṭikṛtagahanavivarjito nāma samādhiḥ| tamopagato nāma samādhiḥ| sarvadharmanimittāpagato nāma samādhiḥ| sarvasaṅgavimukto nāma samādhiḥ| sarvakausīdyāpagato nāma samādhiḥ| gambhīradharmaprabhākaro nāma samādhiḥ| merukalpo nāma samādhiḥ| asaṁhāryo nāma samādhiḥ| māramaṇḍalavidhvaṁsanakaro nāma samādhiḥ| trailokyānabhiniviṣṭo nāma samādhiḥ| raśminirhāro nāma samādhiḥ| tathāgatadarśano nāma samādhiḥ| sarvatathāgatadarśī nāma samādhiḥ| sa eṣu samādhiṣu sthitaḥ san daśadiśi loke buddhān bhagavataḥ paśyati sma aprameyānasaṁkhyeyān imāmeva prajñāpāramitāṁ prakāśayato bodhisattvebhyo mahāsattvebhyaḥ| te ca tathāgatāḥ sādhukāraṁ dadati sma, svāsanaṁ cāsya kurvanti sma| evaṁ cāvocan-asmābhirapi kulaputra pūrvaṁ bodhisattvacaryāṁ caradbhirevameva prajñāpāramitā parigaveṣitā|
parigaveṣamāṇaiśca ete eva samādhayaḥ pratilabdhāḥ, ye tvayaitarhi pratilabdhāḥ| enāṁśca samādhīn pratilabhya gatiṁgatāḥ saṁvṛttāḥ, prajñāpāramitāyāmavinivartanīyeṣu buddhadharmeṣu pratiṣṭhitāḥ| te vayameteṣāmeva samādhīnāṁ prakṛtiṁ svabhāvaṁ vyavalokayantastaṁ dharmaṁ na samanupaśyāmo yaḥ samāpadyate vā vyuttiṣṭhate vā, yo bodhāya caret, yo vā anuttarāṁ samyaksaṁbodhimabhisaṁbudhyeta| iyaṁ sā kulaputra prajñāpāramitā, yā na kenaciddharmeṇa manyamānatā| amanyamānatāsthitairasmābhiriyamevaṁrūpā kāyasya suvarṇavarṇatā pratilabdhā| dvātriṁśacca mahāpuruṣalakṣaṇāni| aśītiścānuvyañjanāni| vyāmaprabhatā ca| acintyaṁ ca anuttaraṁ buddhajñānaṁ buddhaprajñā, anuttaraśca buddhasamādhiḥ, sarvabuddhadharmaguṇapāramitā ca anuprāptā yasyā guṇapāramitāyā na śakyaṁ tathāgataireva tāvatpramāṇaṁ grahītuṁ paryanto vā nidarśayitum, kiṁ punaḥ śrāvakapratyekabuddhaiḥ? tasmāttarhi kulaputra eteṣveva tvayā dharmeṣu gauravamutpādayitavyaṁ bhūyasyā mātrayā arthikatayā chandikatayā ca| arthikasya hi kulaputra chandikasya ca na durlabhā bhavatyanuttarā samyaksaṁbodhiḥ| kalyāṇamitreṣu ca tvayā kulaputra tīvraṁ gauravamutpādayitavyam, prema ca karaṇīyam, prasādaśca karaṇīyaḥ| kalyāṇamitraparigṛhītā hi bodhisattvā mahāsattvāḥ kṣiprameva anuttarāṁ samyaksaṁbodhimabhisaṁbudhyante||
atha khalu sadāprarudito bodhisattvo mahāsattvastāṁstathāgatānetadavocat-ko'smākaṁ kalyāṇamitramiti? ta enametadavocan-dīrgharātraṁ tvaṁ kulaputra dharmodgatena bodhisattvena mahāsattvena anuttarāyāṁ samyaksaṁbodhau paripācitaḥ parigṛhītaśca| prajñāpāramitāyāmupāyakauśalye buddhadharmeṣu ca śikṣāpitaḥ| sa tava kulaputra parigrāhakaḥ kalyāṇamitraṁ ca| tattvayā kṛtajñatayā kṛtaveditayā ca satkṛtya tatkṛtaṁ dhārayitavyam| sacettvaṁ kulaputra dharmodgataṁ bodhisattvaṁ mahāsattvamekaṁ vā kalpaṁ dvau vā kalpau trīn vā kalpān kalpaśataṁ vā kalpasahasraṁ vā kalpaśatasahasraṁ vā tato vā uttare cailoṇḍukamiva śirasā parikarṣeḥ, sarvasattvasukhopasthānaṁ cāsyopasthāpayeḥ, yāvantastrisāhasramahāsāhasre lokadhātau rūpaśabdagandharasasparśāḥ, tān sarvānupanāmayeḥ| evamapi tvayā kulaputra tasya kulaputrasya naiva kṛtasya pratikṛtaṁ bhavet| tatkasya hetoḥ? tasya hi kulaputra kulaputrasya anubhāvena tavaiṣāmevaṁrūpāṇāṁ samādhīnāṁ pratilambhaḥ saṁvṛttaḥ| prajñāpāramitopāyakauśalyaśravaśca prajñāpāramitāpratilambhaśca saṁvṛttaḥ||
atha khalu te tathāgatāḥ sadāpraruditaṁ bodhisattvaṁ mahāsattvaṁ samāśvāsya antarhitā abhūvan| sa ca kulaputrastebhyaḥ samādhibhyo vyudasthāt| vyutthitasya cāsya etadabhūt-kutaste tathāgatāḥ, kva vā te tathāgatā iti| sa tāṁstathāgatānapaśyan mahatīmutkaṇṭhāṁ paritasanaṁ cāpannaḥ| tasyaitadabhūt-āryo dharmodgato bodhisattvo mahāsattvo dhāraṇīpratilabdhaḥ pañcābhijñaḥ pūrvajinakṛtādhikāraḥ mama saṁparigrāhakaḥ kalyāṇamitraṁ ca| dīrgharātraṁ ca mama tenārthaḥ kṛtaḥ| yannvahametamarthaṁ dharmodgataṁ bodhisattvaṁ mahāsattvamabhigamyopasaṁkramya paripṛccheyam-kutaste tathāgatā āgatāḥ, kva vā te tathāgatā gatā iti||
atha khalu sadāprarudito bodhisattvo mahāsattvo dharmodgate bodhisattve mahāsattve prema ca prasādaṁ ca citrīkāraṁ ca gauravaṁ ca upasthāpayati| upasthāpya evaṁ prācintayat-kiyadrūpayā nu khalvahaṁ satkriyayā taṁ dharmodgataṁ bodhisattvaṁ mahāsattvamupasaṁkrāmeyam? daridraścāsmi| na ca me kiṁcittathārūpaṁ vastraṁ vā ratnaṁ vā suvarṇaṁ vā maṇayo vā muktā vā vaidūryaṁ vā śaṅkhaśilā vā pravālaṁ vā rajataṁ vā puṣpaṁ vā dhūpo vā gandho vā mālyaṁ vā vilepanaṁ vā cūrṇaṁ vā cīvaraṁ vā chatraṁ vā dhvajaṁ vā ghaṇṭā vā patākā vā saṁvidyate| kenāhaṁ dharmodgataṁ bodhisattvaṁ mahāsattvaṁ satkuryāṁ gurukuryām? na ca mamaitatpratirūpaṁ bhavet, yadahamevameva dharmodgataṁ bodhisattvaṁ mahāsattvamupasaṁkrāmeyam| daridraścāsmi| na ca me prītirvā prāmodhaṁ votpadyate||
atha khalu sadāprarudito bodhisattvo mahāsattva evaṁrūpairguṇairgauravamanasikārairgacchan anupūrveṇa anyataraṁ nagaramanuprāpto'bhūt| tatra tasyāntarāpaṇamadhyagatasya etadabhūt-yannvahamimamātmabhāvaṁ vikrīya tena mūlyena dharmodgatasya bodhisattvasya mahāsattvasya satkāraṁ kuryām| dīrgharātraṁ hi mamātmabhāvasahasrāṇi bhagnāni kṣīṇāni niruddhāni vikrītāni| punaḥ punaraparimāṇe saṁsāre aparimāṇāni ca nirayaduḥkhāni mayā kāmahetoḥ kāmanidānamanubhūtāni| na punarevaṁrūpāṇāṁ dharmāṇāṁ kṛtaśa evaṁrūpāṇāṁ vā sattvānāṁ satkārāyeti| atha khalu sadāprarudito bodhisattvo mahāsattvontarāpaṇamadhyagataḥ śabdamanuśrāvayāmāsa, ghoṣamudīrayati sma-kaḥ puruṣeṇārthikaḥ, kaḥ puruṣeṇārthikaḥ, kaḥ puruṣaṁ kretumicchatīti||
atha khalu mārasya pāpīyasa etadabhūt-ayaṁ sadāprarudito bodhisattvo mahāsattvo dharmakāmatayā yadyātmānaṁ vikrīya dharmodgatasya bodhisattvasya mahāsattvasya satkāraṁ kariṣyati, prajñāpāramitāmupāyakauśalyaṁ ca pariprakṣyati-kathaṁ bodhisattvo mahāsattvaḥ prajñāpāramitāyāṁ caran kṣipramanuttarāyāṁ samyaksaṁbodhau pariniṣpatsyate iti, tadā śrutasāgaratāṁ cānuprāpsyati, adhṛṣyaśca bhaviṣyati māreṇa vā mārakāyikābhirvā devatābhiḥ, sarvaguṇapāramitāṁ cānuprāpsyati| tatra ca bahūnāṁ sattvānāmarthaṁ kariṣyati| tāṁśca mama viṣayādatikrāmayiṣyati anyāṁśca anuttarāṁ samyaksaṁbodhimabhisaṁbudhya| yannvahamasyāntarāyaṁ kuryāmiti||
atha khalu māraḥ pāpīyāṁstān brāhmaṇagṛhapatikāṁstathā pratyutthāpayāmāsa, yathā te taṁ ghoṣaṁ nāśrauṣuḥ sadāpraruditasya bodhisattvasya mahāsattvasya-kaḥ puruṣeṇārthikaḥ, kaḥ puruṣeṇārthikaḥ, kaḥ puruṣaṁ kretumicchatīti| atha khalu sadāprarudito bodhisattvo mahāsattvo yadā ātmanaḥ krāyakaṁ na labhate, tadā ekāntaṁ gatvā prārodīt, aśrūṇi prāvartayat| evaṁ cāvocat-aho batāsmākaṁ durlabdhā lābhāḥ, ye vayamātmabhāvasyāpi krāyakaṁ na labhāmahe-yadvayamātmabhāvaṁ vikrīya dharmodgataṁ bodhisattvaṁ mahāsattvaṁ satkuryāmeti||
atha khalu śakrasya devānāmindrasyaitadabhūt-yannvahaṁ sadāpraruditaṁ bodhisattvaṁ mahāsattvaṁ tulayeyam-kiṁ nvayaṁ sadāprarudito bodhisattvo mahāsattvo'dhyāśayapratipanna ātmabhāvaparityāgaṁ prati dharmakāmatayā, uta neti| atha khalu śakro devānāmindro māṇavakaveṣamabhinirmāya yena sadāprarudito bodhisattvo mahāsattvaḥ, tenopasaṁkrāmati sma| upasaṁkramya sadāpraruditaṁ bodhisattvaṁ mahāsattvametadavocat-kiṁ tvaṁ kulaputra dīnadīnamanā utkaṇṭhitamānaso'śrūṇi pravartayamānaḥ sthitaḥ? sadāpraruditastamevamāha-ahaṁ māṇavaka ātmānaṁ vikretukāmaḥ| asya cātmabhāvasya krāyakaṁ na labhe| taṁ māṇavakarūpī śakra āha-kasya punastvaṁ kulaputra arthāya ātmānaṁ vikretukāmaḥ? sadāpraruditastamāha-ahaṁ māṇavaka dharmakāmatayā imamātmānaṁ vikrīya dharmapūjāṁ kartukāmaḥ, āryaṁ dharmodgataṁ bodhisattvaṁ mahāsattvaṁ satkartukāmaḥ| so'hamasyātmabhāvasya krāyakaṁ na labhe| tasya me etadabhūt-aho batāhamatyalpapuṇyaḥ, yo'hamasyātmabhāvasyāpi krāyakaṁ na labhe, yena taṁ vikrīya prajñāpāramitāyāḥ pūjāṁ kuryām, āryaṁ ca dharmodgataṁ bodhisattvaṁ mahāsattvaṁ satkuryāmiti| atha khalu māṇavakaḥ sadāpraruditaṁ bodhisattvaṁ mahāsattvametadavocat-na khalu mama kulaputra puruṣeṇa kṛtyam|
api tu khalu punaḥ piturbhe yajño yaṣṭavyaḥ| tatra me puruṣasya hṛdayena kṛtyam, lohitena ca asthimajjayā ca| taddāsyasi tvaṁ krayeṇa? atha khalu sadāpraruditasya bodhisattvasya mahāsattvasyaitadabhūt-lābhā me paramasulabdhāḥ, pariniṣpannaṁ cātmabhāvaṁ jāne prajñāpāramitopāyakauśalye buddhadharmeṣu ca, yanmayāyaṁ māṇavakaḥ krāyako labdhaḥ hṛdayasya rudhirasya ca asthimajjāyāśceti| sa hṛṣṭacittaḥ kalyacittaḥ pramuditacittastaṁ māṇavakametadavocat-dāsyāmi māṇavaka yena yenaiva te iti ātmabhāvādarthaḥ| sa tametadavocat-kiṁ te kulaputra mūlyaṁ dadāmi? sa tametadavocat-yatte māṇavaka parityaktam, taddehīti|
atha khalu sadāprarudito bodhisattvo mahāsattvastīkṣṇaṁ śastraṁ gṛhītvā dakṣiṇaṁ bāhuṁ viddhvā lohitaṁ niḥsrāvayati sma| dakṣiṇaṁ coruṁ viddhvā nirmāṁsaṁ kṛtvā asthi bhettuṁ kuḍyamūlamupasaṁkrāmati sma| atha khalu anyatarā śreṣṭhidārakā upariṣṭātprāsādatalagatābhūt| sā adrākṣītsadāpraruditaṁ bodhisattvaṁ mahāsattvaṁ bāhuṁ viddhvā rudhiraṁ niḥsrāvya ūruṁ nirmāṁsaṁ kṛtvā asthi bhettuṁ kuḍyamūlamupasaṁkrāntam| tasyā etadabhūt-kiṁ nu khalvayaṁ kulaputra ātmanaivātmanaḥ īdṛśīṁ kāraṇāṁ kārayati? yannvahamenaṁ kulaputramupasaṁkramya paripṛccheyam| atha khalu sā śreṣṭhidārikā yena sadāprarudito bodhisattvo mahāsattvastenopasaṁkrāntā| upasaṁkramya sadāpraruditaṁ bodhisattvaṁ mahāsattvametadavocat-kiṁ nu khalu tvaṁ kulaputra evaṁrūpāmātmanaḥ prāṇahāriṇīṁ kāraṇāṁ kārayasi? kiṁ cānena rudhireṇa kariṣyasi tvamasthimajjābhyāṁ ca? sadāprarudita āha-asya dārike māṇavakasyāntike idaṁ vikrīya prajñāpāramitāṁ pūjayiṣyāmi, āryaṁ ca dharmodgataṁ bodhisattvaṁ mahāsattvaṁ satkariṣyāmi||
atha khalu sā śreṣṭhidārikā sadāpraruditaṁ bodhisattvaṁ mahāsattvatadavocat-kā punaste kulaputra tato guṇajātirniṣpatsyate guṇaviśeṣo vā, yattvamātmano hṛdayaṁ rudhiraṁ cāsthimajjānaṁ ca vikrīya taṁ kulaputraṁ satkartukāmaḥ? sa tāṁ dārikāmetadavocat-sa dārike kulaputro'smākaṁ prajñāpāramitāmupāyakauśalyaṁ copadekṣyati| tatra ca vayaṁ śikṣiṣyāmahe| tatra vayaṁ śikṣamāṇāḥ sarvasattvānāṁ pratiśaraṇaṁ bhaviṣyāmaḥ| anuttarāṁ samyaksaṁbodhimabhisaṁbudhya suvarṇavarṇaṁ ca kāyaṁ pratilapsyāmahe| dvātriṁśacca mahāpuruṣalakṣaṇāni aśītiṁ cānuvyañjanāni vyāmaprabhatāṁ ca anantaraśmitāṁ ca mahāmaitrī ca mahākaruṇāṁ ca mahāmuditāṁ ca mahopekṣāṁ ca| catvāri vaiśāradyāni pratilapsyāmahe, catasraśca pratisaṁvidaḥ pratilapsyāmahe, aṣṭādaśa ca āveṇikabuddhadharmān pratilapsyāmahe, pañca ca abhijñāḥ, acintyāṁ ca śīlaviśuddhim, acintyāṁ ca samādhiviśuddhim, acintyāṁ ca prajñāviśuddhim, daśa ca tathāgatabalāni pratilapsyāmahe| anuttaraṁ ca buddhajñānamabhisaṁbhotsyāmahe| anuttaraṁ ca dharmaratnaṁ pratilapsyāmahe, yena ca sarvasattvānāṁ saṁvibhāgaṁ kariṣyāma iti||
atha khalu sā śreṣṭhidārikā sadāpraruditaṁ bodhisattvaṁ mahāsattvametadavocat-āścaryaṁ kulaputra yāvadudārāḥ praṇītāścāmī tvayā dharmāḥ parikīrtitāḥ| ekaikasyāpi tāvatkulaputra evaṁrūpasya dharmasyārthāya gaṅgānadīvālukopamānapi kalpānātmabhāvāḥ parityaktavyā bhaveyuḥ, prāgeva bahūnāmarthāya ekaḥ| tathodārāḥ praṇītāścāmī tvayā dharmāḥ parikīrtitāḥ, yathā mamāpyete rocante kṣamante ca| api nu khalu punaḥ kulaputra yena yenaivārthena te kṛtyam, tattatte dāsyāmi suvarṇaṁ vā maṇīn vā muktāṁ vā rajataṁ vā vaidūryaṁ vā musāragalvaṁ vā lohitārkaṁ vā sphāṭikaṁ vā puṣpaṁ vā dhūpaṁ vā gandhaṁ vā mālyaṁ va vilepanaṁ vā cūrṇaṁ vā vastraṁ vā chatraṁ vā dhvajaṁ vā ghaṇṭāṁ vā patākāṁ vā dīpaṁ vā| tena tvaṁ taṁ dharmodgataṁ bodhisattvaṁ mahāsattvaṁ satkariṣyasi| mā ca ātmana imāmevaṁrūpāṁ kāraṇāṁ kārṣīḥ| vayamapi tvayaiva sārdhaṁ gamiṣyāmaḥ, yenāryo dharmodgato bodhisattvo mahāsattvaḥ| vayamapi tvayaiva sārdhaṁ kuśalamūlānyavaropayiṣyāmaḥ, yaduta eṣāmevaṁrūpāṇāṁ dharmāṇāṁ pratilambhāyeti||
atha khalu śakro devānāmindro māṇavakaveṣamantardhāpayitvā svakenātmabhāvena sadāpraruditasya bodhisattvasya mahāsattvasya purato'sthāt, idaṁ cāvocat-sādhu sādhu kulaputra, yasya te iyamevaṁrūpā dṛḍhasamādānatā| evaṁrūpayā ca dharmārthikatayā pūrvakairapi tathāgatairarhadbhiḥ samyaksaṁbuddhaiḥ pūrvaṁ bodhisattvacaryāṁ caradbhiḥ prajñāpāramitāmupāyakauśalyaṁ ca paripṛcchadbhiranuttarā ca samyaksaṁbodhirabhisaṁbuddhā, dharmaratnaṁ ca pratilabdham| tanna mama kulaputra hṛdayena kāryam, na rudhireṇa, nāsthimajjābhyām, api tu khalu punarahaṁ tvāmeva mīmāṁsitukāma ihāgataḥ| vṛṇīṣva kulaputra varam| kiyadrūpaṁ te varaṁ dāsyāmīti? sa tāmāha-anuttarān me śakra buddhadharmān dehīti| devendra āha-na mamātra kulaputra viṣaye viṣayitā| buddhānāṁ punarbhagavatāmatra viṣaye viṣayitā| anyaṁ varaṁ vṛṇīṣveti| sadāprarudita āha-alpotsukastvaṁ devendra bhava atra sthāne mamātmabhāvaparipūrimupādāya| svayamevāhamatra devendra satyādhiṣṭhānaṁ kariṣyāmi| yenāhaṁ satyena avinivartanīyo'nuttarāyāḥ samyaksaṁbodhervyākṛtastathāgatairarhadbhiḥ samyaksaṁbuddhaiḥ, jñātaścāsmyaśāṭhyenādhyāśayena, tena devendra satyena satyavacanena mama yathāpaurāṇo'yamātmabhāvo bhavatu| atha khalu tatkṣaṇaṁ tallavaṁ tanmuhūrtaṁ sadāpraruditasya bodhisattvasya mahāsattvasya buddhānubhāvena āśayapariśuddhyā ca yathāpaurāṇo'sya kāyaḥ saṁsthito'bhūt, arogo nirupadravaśca| atha khalu śakro devānāmindro māraśca pāpīyān niṣpratibhānaḥ sadāpraruditasya bodhisattvasya mahāsattvasyottare pratibhānamapratipadyamānastatraivāntarhito'bhūt||
atha khalu sā śreṣṭhidārikā sadāpraruditaṁ bodhisattvaṁ mahāsattvametadavocat-ehi tvaṁ kulaputra| yenāsmākaṁ niveśanam, tenopasaṁkrāma| ahaṁ te mātāpitṝṇāmantikāttaddhanaṁ dāpayiṣyāmi, yena tvaṁ tāṁ prajñāpāramitāṁ pūjayiṣyasi, taṁ cāryaṁ dharmodgataṁ bodhisattvaṁ mahāsattvaṁ satkariṣyasi, yaduta dharmakāmatayā| atha khalu sadāprarudito bodhisattvo mahāsattvaḥ sārdhaṁ tayā śreṣṭhadārikayā yenāsyāḥ svakaṁ niveśanaṁ tenopasaṁkrāmati sma| upasaṁkramya dvāramūle'sthāt||
atha khalu sā śreṣṭhidārikā svakaṁ niveśanaṁ praviśya svāṁ mātaraṁ pitaraṁ caitadavocat-amba tāta daddhvaṁ hiraṇyaṁ suvarṇaṁ ratnāni maṇīn vastrāṇi puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākāḥ| nānāvidhāśca divyā vādyaprakṛtīrutsṛjata, māmapi sārdhamebhiḥ pañcabhirdārikāśatairyā mamopasthāyikā yuṣmabhireva dattāḥ| gamiṣyāmyahamapi sadāpraruditena bodhisattvena mahāsattvena sārdhaṁ dharmodgatasya bodhisattvasya mahāsattvasyāntikaṁ tasya pūjārthaṁ ca| so'smākaṁ dharmaṁ deśayiṣyati| tena vayaṁ buddhadharmān pratilapsyāmahe| atha khalu tau tasyā dārikāyā mātāpitarau tāṁ dārikāmetadavocatām-kaḥ punareṣa dārike sadāprarudito nāma bodhisattvo mahāsattvaḥ, kva vā sa etarhi tiṣṭhati? dārikā āha-eṣa kulaputro'smākameva niveśanadvāramūle'vasthitaḥ| eṣa ca kulaputro'dhyāśayena anuttarāṁ samyaksaṁbodhimabhisaṁboddhuṁ saṁprasthitaḥ, yaduta sarvasattvānaparimāṇataḥ saṁsāraduḥkhānmocayitukāmaḥ, sarvadharmakāmatayātmānaṁ vikrīya prajñāpāramitāṁ pūjayitukāmaḥ, āryaṁ ca dharmodgataṁ bodhisattvaṁ mahāsattvaṁ satkartukāmaḥ| tasya cātmabhāvasya kaṁcitkrāyakaṁ na labhate| alabhamānaḥ san duḥkhito durmanāḥ pradhyāyan dīnamanā aśrūṇi pravartayamānaḥ sthitaḥ| sa śakreṇa devānāmindreṇa māṇavakarūpamabhinirmāyoktaḥ-kiṁ tvaṁ kulaputra duḥkhī durmanāḥ pradhyāyan dīnamānaso'śrūṇi pravartayamānaḥ sthita iti? sa tamāha-ātmānaṁ vikretukāmo'ham| tasya ca krāyakaṁ na labhe| māṇavakarūpī śakrastamāha-kasya punastvaṁ kulaputra arthāyātmānaṁ vikretukāmaḥ? sadāpraruditenoktaḥ-prajñāpāramitāṁ pūjayiṣyāmi, āryaṁ ca dharmodgataṁ bodhisattvaṁ mahāsattvaṁ satkariṣyāmi yaduta dharmakāmatayā| tatra pratibaddhāśca me buddhadharmā iti| māṇavakarūpī śakrastamāha-na mama kulaputra tvayārthaḥ| api tu khalu punaḥ piturme yajño bhaviṣyati| tatra me puruṣasya hṛdayena rūdhireṇa asthimajjābhyāṁ ca kṛtyamiti|
tata eṣa kulaputro'viṣaṇṇamānasa āha-dāsyāmīti| sa tīkṣṇaṁ śastraṁ gṛhītvā ātmano bāhuṁ viddhvā lohitaṁ niḥsrāvya ūruṁ ca nirmāṁsaṁ kṛtvā asthi bhettuṁ kuḍyamūlamupasaṁkrāntaḥ ekānte sthitvā asthi bhittvā majjānaṁ ca dāsyāmīti| ahaṁ cainaṁ kulaputramupariṣṭātprāsādatalagatā kṣaradrudhiramadrākṣam| tasyā mamaitadabhūt-kiṁ nu khalvayaṁ puruṣa ātmanaivātmana evaṁrūpāṁ kāraṇāṁ kārayatīti? tamenamahamupasaṁkramyaivamavocam-kimarthaṁ tvayā kulaputra ātmanaivātmana evaṁ kṣaradrūdhiraṁ śarīraṁ vikṛtaṁ kṛtam? tata eṣa māmevamāha-asya dārike māṇavakasya lohitaṁ hṛdayamasthi majjānaṁ ca dāsyāmīti| tatkasya hetoḥ? na mamānyatkiṁciddhanaṁ saṁvidyate| daridro'smīti| tamenamahamevamavocam-kiṁ punastvaṁ tena dhanena kariṣyasīti? sa eṣa māmetadavocat-prajñāpāramitāṁ pūjayiṣyāmi, taṁ cāryaṁ dharmodgataṁ bodhisattvaṁ mahāsattvaṁ satkariṣyāmi yaduta dharmakāmatayeti| tamenamahamevamavocam-kā punaste kulaputra tato guṇajātirbhaviṣyati guṇaviśeṣo veti? tataḥ so'cintyān me buddhaguṇān varṇayati saṁprakāśayati, aprameyāṁśca buddhadharmān-eṣāmevaṁrūpāṇāṁ buddhadharmāṇāṁ me tata āgamo bhaviṣyatīti| tasya me mahattaraṁ prītiprāmodyamutpannaṁ tānacintyān buddhaguṇān śrutvā|
evaṁ ca me'bhūt-āścaryaṁ yāvadduṣkarakārakaścāyaṁ kulaputro'tīva dharmakāmaśca, yo'yamevaṁrūpamātmanaḥ śarīrasya pīḍāsthānamutsahate| ayaṁ hi nāma kulaputro dharmakāmatayā ātmānaṁ parityajati| kasmādasmābhirdharmo na pūjayitavyaḥ? evaṁrūpeṣu ca sthāneṣu praṇidhānaṁ na kartavyaṁ syāt, yeṣāmasmākaṁ prabhūtā vipulāśca bhogāḥ saṁvidyante iti| sāhamenaṁ kulaputrametadavocam-mā mā tvaṁ kulaputra imāmevaṁrūpāmātmanaḥ prāṇahāriṇīṁ kāraṇāṁ kārṣīḥ| ahaṁ te prabhūtaprabhūtaṁ dhanamanupradāpayiṣyāmi yena tavārthaḥ| tena tvaṁ tamāryaṁ dharmodgataṁ bodhisattvaṁ mahāsattvaṁ satkariṣyasi gurukariṣyasi| ahamapi tvayaiva sārdhaṁ yena dharmodgato bodhisattvo mahāsattvaḥ tenopasaṁkramiṣyāmi| ahamapi tasya kulaputrasya pūjāṁ kariṣyāmi| vayamapyevaṁrūpān dharmānniṣpādayiṣyāmo yaduta anuttarān buddhadharmān ye tvayā parikīrtitā iti| tanmāmamba tāta anujānīta| prabhūtaprabhūtaṁ ca me dhanaskandhaṁ daddhvam, yenāhametenaiva kulaputreṇa sārdhaṁ gatvā āryaṁ dharmodgataṁ bodhisattvaṁ mahāsattvaṁ pūjayiṣyāmi||
atha khalu tau tasyā dārikāyā mātāpitarau tāṁ dārikāmetadavocatām-āścaryaṁ yāvadduṣkaraṁ ca tvametasya kulaputrasya sthānamācakṣe| ekāṁśenaiva te dharmā acintyāḥ, sarvalokaviśiṣṭāḥ sarvasattvasukhāvahāśca, yeṣāmeṣa kṛtaśaḥ kulaputro duṣkaraṁ sthānamevamutsahate| anujānīva āvāṁ tvāṁ dārike| āvayorapyavakāśaṁ kuru, yadāvāmapi gacchāvastvayaiva sārdhaṁ taṁ dharmodgataṁ bodhisattvaṁ mahāsattvaṁ draṣṭuṁ vandituṁ paryupāsituṁ pūjayituṁ ca||
atha khalu sā śreṣṭhidārikā dharmodgatasya bodhisattvasya mahāsattvasya pūjārthaṁ satkārārthaṁ ca prasthitāṁ svāṁ mātaraṁ pitaraṁ ca viditvā etadavocat-amba tāta evaṁ kuruta, yathā vadata| nāhaṁ kasyacitkuśalapakṣasyāntarāyaṁ karomi| ityuktvā evaṁ sā śreṣṭhidārikā dharmodgatasya bodhisattvasya mahāsattvasya pūjārthaṁ satkārārthaṁ ca prasthitā babhūva||
atha khalu sā śreṣṭhidārikā pañca rathaśatānyalaṁkārayāmāsa| tāni ca pañca dārikāśatānyalaṁkārayāmāsa| alaṁkṛtya nānāvarṇāni vicitrāṇi puṣpāṇi gṛhītvā nānāraṅgāṇi vastrāṇi puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākāśca gṛhītvā nānāratnāni ca vicitrāṇi nānāratnamayāni ca vicitrāṇi puṣpāṇi gṛhītvā prabhūtaprabhūtaṁ khādanīyaṁ bhojanīyaṁ svādanīyaṁ ca gṛhītvā ekaṁ rathaṁ sadāpraruditena bodhisattvena mahāsattvena sārdhamabhiruhya taiḥ pañcabhī rathaśataiḥ pañcadārikāśatābhirūḍhaiḥ parivṛttā puraskṛtā mahatā ca parivāreṇa mātāpitṛpūrvaṁgamā yena pūrvā dik tena prakrāntā| anupūrveṇa ca gacchan sadāprarudito bodhisattvo mahāsattvo'drākṣīddūrādeva tāṁ gandhavatīṁ nagarīṁ saptānāṁ ratnānāṁ citrāṁ darśanīyāṁ saptabhiḥ prākāraiḥ saptaratnamayairanuparikṣiptāṁ saptabhistoraṇaiḥ saptabhiḥ parikhābhiḥ saptabhistālapaṅktibhiranuparikṣiptāṁ dvādaśa yojanāni vistāreṇa dvādaśa yojanānyāyāmena ṛddhāṁ sphītāṁ ca kṣemāṁ ca subhikṣāṁ ca ākīrṇabahujanamanuṣyāṁ ca pañcabhirantarāpaṇavīthīśatairālekhyavicitracitrasadṛśairdarśanīyairnirviddhāṁ samasamairanutpīḍajanayugyayānasaṁkramaṇasthānasthāpitaiḥ sumāpitāṁ ca| madhye ca nagaraśṛṅgāṭakasya adrākṣīddharmodgataṁ bodhisattvaṁ mahāsattvaṁ dharmāsanagatamanekaśatayā parṣadā anekasahasrayā anekaśatasahasrayā parṣadā parivṛttaṁ puraskṛtaṁ dharmaṁ deśayantam|
sahadarśanenaiva ca tasya evaṁrūpaṁ sukhaṁ saṁpratilabhate sma tadyathāpi nāma prathamadhyānasamāpanno bhikṣurekāgreṇa manasikāreṇa| dṛṣṭvā cāsya etadabhūt-na mama pratirūpametadbhavet, yadahaṁ rathagata eva dharmodgataṁ bodhisattvaṁ mahāsattvamupasaṁkrāmeyam| yannvahaṁ rathādavatareyam| sa tato rathādavātarat| tānyapi pañca dārikāśatāni śreṣṭhidārikayā saha rathebhyo'vateruḥ| atha khalu sadāprarudito bodhisattvo mahāsattvaḥ śreṣṭhidārikāpūrvaṁgamaiḥ pañcabhirdārikāśataiḥ parivṛtaḥ puraskṛto'parimāṇapūjāvyūhena yena dharmodgato bodhisattvo mahāsattvaḥ tenopasaṁkrāmati sma||
tena khalu punaḥ samayena dharmodgatena bodhisattvena mahāsattvena prajñāpāramitāyāḥ kṛtaśaḥ saptaratnamayaṁ kūṭāgāraṁ kāritamabhūt lohitacandanālaṁkṛtaṁ muktājālaparikṣiptam| caturṣu kūṭāgārakoṇeṣu maṇiratnāni sthāpitāni, yāni pradīpakṛtyaṁ kurvanti sma| catasraśca dhūpaghaṭikā rūpamayyaścaturdiśamavasaktāḥ, yatra śuddhaṁ kṛṣṇāguru dhūpyate sma yaduta prajñāpāramitāyāḥ pūjārtham| tasya ca kūṭāgārasya madhye saptaratnamayaḥ paryaṅkaḥ prajñapto'bhūt| caturṇāṁ ratnānāṁ peḍā kṛtā, yatra prajñāpāramitā prakṣiptā suvarṇapaṭṭeṣu likhitā vilīnena vaidūryeṇa| tacca kūṭāgāraṁ nānācitrapaṭṭadāmabhiḥ pralambamānairalaṁkṛtamabhūt||
atha khalu sadāprarudito bodhisattvo mahāsattvaḥ sārdhaṁ śreṣṭhidārikāpūrvaṁgamaiḥ pañcadārikāśataiḥ taṁ kūṭāgāramadrākṣīdaparimāṇena pūjāvyūhena pratimaṇḍitam| anekāni ca tatra devatāsahasrāṇyadrākṣīt, śakraṁ ca devānāmindraṁ divyairmāndāravapuṣpairdivyaiścandanacūrṇairdivyaiśca suvarṇacūrṇairdivyaiśca rūpyacūrṇaistaṁ kūṭāgāramavakirantamabhyavakirantamabhiprakirantam| divyāni ca vādyānyaśrauṣīt| dṛṣṭvā śrutvā ca sadāprarudito bodhisattvo mahāsattvaḥ śakraṁ devānāmindrametadavocat-kimarthaṁ tvaṁ devendra anekairdevatāsahasraiḥ sārdhamidaṁ ratnamayaṁ kūṭāgāraṁ divyairmāndāravaiḥ puṣpairdivyaiścandanacūrṇairdivyaiḥ suvarṇacūrṇairdivyaiśca rūpyacūrṇairavakirasi abhyavakirasi abhiprakirasi? imāni ca divyāni vādyāni devairuparyantarīkṣe pravāditāni? evamukte śakro devānāmindraḥ sadāpraruditaṁ bodhisattvaṁ mahāsattvametadavocat-na tvaṁ kulaputra jānīṣe? eṣā hi sā prajñāpāramitā bodhisattvānāṁ mahāsattvānāṁ mātā pariṇāyikā, yatra śikṣamāṇā bodhisattvā mahāsattvāḥ sarvaguṇapāramitānugatān sarvabuddhadharmān sarvākārajñatāṁ ca kṣipramanuprāpnuvantīti|
evamukte sadāprarudito bodhisattvo mahāsattvaḥ śakraṁ devānāmindrametadavocat-kvāsau kauśika prajñāpāramitā, yā bodhisattvānāṁ mahāsattvānāṁ mātā pariṇāyikā? śakra āha-eṣā kulaputra asya kūṭāgārasya madhye suvarṇapaṭṭeṣu vilīnena vaidūryeṇa likhitvā āryeṇa dharmodgatena bodhisattvena mahāsattvena saptabhirmudrābhirmudrayitvā sthāpitā| sā na sukarā asmābhistava darśayitum| atha khalu sadāprarudito bodhisattvo mahāsattvaḥ sārdhaṁ śreṣṭhidārikāpramukhai pañcabhirdārikāśataiḥ samagrībhūtaiḥ, yānyanena puṣpāṇi gṛhītāni mālyadāmāni ca vastraratnāni ca dhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākāśca suvarṇarūpyamayāni ca puṣpāṇi, taiḥ prajñāpāramitāyāḥ pūjāmakārṣuḥ, anyatarānyataraṁ ca tataḥ pratyaṁśaṁ sthāpayāmāsuḥ yaduta dharmodgatasya bodhisattvasya mahāsattvasya satkārāya||
atha khalu sadāprarudito bodhisattvo mahāsattvastāni ca śreṣṭhidārikāpramukhāni pañca dārikāśatāni puṣpadhūpamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ suvarṇarūpyamayaiśca puṣpairdivyaiśca vādyaiḥ prajñāpāramitāṁ pūrvaṁ pūjayitvā yena dharmodgato bodhisattvo mahāsattvastenopasaṁkramya dharmodgataṁ bodhisattvaṁ mahāsattvaṁ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiścandanacūrṇaiḥ suvarṇarūpyamayaiśca puṣpairavākiran abhyavākiran abhiprākiran, divyāni ca vādyāni saṁpravādayati sma dharmapūjāmevopādāya||
atha khalu tāni puṣpāṇi dharmodgatasya bodhisattvasya mahāsattvasyopariṣṭānmūrdhni puṣpakūṭāgāraṁ prātiṣṭhan| tāni ca nānāvarṇāni puṣpāṇi suvarṇarūpyamayāni ca puṣpāṇi vihāyasi vitānamiva sthitāni| tānyapi cīvarāṇi vastraratnāni ca antarīkṣe nānāratnamayo'bhramaṇḍapa iva saṁsthito'bhūt| adrākṣītkhalu sadāprarudito bodhisattvo mahāsattvastāni ca pañca dārikāśatāni śreṣṭhidārikāpramukhāni dharmodgatasya bodhisattvasya mahāsattvasyedamevaṁrūpamṛddhiprātihāryam| dṛṣṭvā ca punareṣāmetadabhūt-āścaryaṁ yāvanmaharddhikaścāyaṁ dharmodgato bodhisattvo mahāsattvo yāvanmahānubhāvo yāvanmahaujaskaḥ| bodhisattvacaryāmeva tāvaccarato'sya kulaputrasyaivaṁrūpā ṛddhivikurvaṇā, kiṁ punaryadāyamanuttarāṁ samyaksaṁbodhimabhisaṁbuddho bhaviṣyatīti||
atha khalu tāni śreṣṭhidārikāpūrvaṁgamāni pañca dārikāśatāni dharmodgate bodhisattve mahāsattve spṛhāmutpādya sarvāstāḥ samagrībhūtā adhyāśayena anuttarāyāṁ samyaksaṁbodhau cittamutpādayāmāsuḥ, evaṁ cāvocan-anena vayaṁ kuśalamūlena anāgate'dhvani tathāgatā arhantaḥ samyaksaṁbuddhā bhavema| bodhisattvacaryāṁ ca vayaṁ carantya eteṣāmeva dharmāṇāṁ lābhinyo bhavema, yeṣāṁ dharmāṇāmayaṁ dharmodgato bodhisattvo mahāsattvo lābhī| evameva ca prajñāpāramitāṁ satkuryāma gurukuryāma, yathāyaṁ dharmodgato bodhisattvo mahāsattvaḥ satkaroti gurukaroti| bahujanasya ca saṁprakāśayema yathāyaṁ dharmodgato bodhisattvo mahāsattvaḥ saṁprakāśayati| evameva ca prajñāpāramitayā upāyakauśalyena ca samanvāgatā bhavema| pariniṣpadyemahi ca yathāyaṁ dharmodgato bodhisattvo mahāsattvaḥ prajñāpāramitayā upāyakauśalyena ca samanvāgataḥ pariniṣpannaśca||
atha khalu sadāprarudito bodhisattvo mahāsattvastāni ca śreṣṭhidārikāpramukhāni pañca dārikāśatāni prajñāpāramitāṁ pūjayitvā dharmodgataṁ ca bodhisattvaṁ mahāsattvaṁ satkṛtya dharmodgatasya bodhisattvasya mahāsattvasya pādau śirasābhivandya ekānte sagauravāḥ sapratīkṣāḥ prāñjalīn kṛtvātiṣṭhan| ekānte sthitaśca sadāprarudito bodhisattvo mahāsattvo dharmodgataṁ bodhisattvaṁ mahāsattvametadavocat-ihāhaṁ kulaputra prajñāpāramitāṁ gaveṣamāṇo'raṇyagato nirghoṣamaśrauṣam-gaccha kulaputra pūrvāṁ diśam| tataḥ prajñāpāramitāṁ śroṣyasīti| so'haṁ samyak taṁ nirghoṣaṁ śrutvā yena pūrvā dik tena saṁprasthitaḥ| tasya me etadabhūt-samyak ca mayā nirghoṣaḥ śrutaḥ| na ca mayā sa nirghoṣaḥ paripṛṣṭaḥ -kiyaddūraṁ mayā gantavyam, kasya vā antikātprajñāpāramitāṁ śroṣyāmi lapsye veti| tasya me mahaddaurmanasyamabhūt|
so'haṁ tena daurmanasyena mahatīmutkaṇṭhāṁ paritapanaṁ cāpanno'bhūvam| tasminneva pṛthivīpradeśe saptarātriṁdivānyatināmayāmi utkaṇṭhitaḥ| nāhārasamudācāramutpādayāmi| api tu prajñāpāramitāmeva manasi karomi-kiyaddūraṁ mayā gantavyam, kuto vā prajñāpāramitāṁ lapsye śravaṇāya? na ca mayā sa nirghoṣaḥ paripṛṣṭaḥ iti| tato me tathāgatavigrahaḥ purataḥ prādurbhūtaḥ| sa māmevamāha-gaccha kulaputra itaḥ pañcabhiryojanaśatairanupūrveṇa gandhavatī nāma nagarī| tatra drakṣyasi dharmodgataṁ bodhisattvaṁ mahāsattvaṁ prajñāpāramitāṁ deśayantaṁ prakāśayantamiti| tato'haṁ mahatodāreṇa prītiprāmodyena samanvāgataḥ| so'haṁ tenaiva mahatodāreṇa prītiprāmodyena sphuṭastataḥ pṛthivīpradeśānna calitaḥ, tava ca prajñāpāramitāṁ deśayataḥ śṛṇomi| tasya me śṛṇvato bahūni samādhimukhāni prādurbhūtāni| tatra sthitaṁ māṁ daśadiglokadhātusthitā buddhā bhagavantaḥ samāśvāsayanti, sādhukāraṁ ca dadati-sādhu sādhu kulaputra, ete samādhayaḥ prajñāpāramitānirjātāḥ, yatra sthitairasmābhiḥ sarvabuddhadharmāḥ pariniṣpāditā iti| te māṁ tathāgatāḥ sādhu ca suṣṭhu ca saṁdarśya samādāpya samuttejya saṁpraharṣya antarhitāḥ| ahaṁ ca tataḥ samādhervyutthitaḥ|
tasya me etadabhūt-kuto nu te tathāgatā āgatāḥ, kva vā te tathāgatā gatā iti ? tasya ca me etadabhūt-āryo dharmodgato bodhisattvo mahāsattvo dhāraṇīpratilabdhaḥ pañcābhijñaḥ pūrvajinākṛtādhikāro'varopitakuśalamūlaḥ, prajñāpāramitāyāṁ upāyakauśalye ca suśikṣitaḥ| sa me enamarthaṁ yathāvadvicariṣyati, yataste tathāgatā āgatā yatra vā te tathāgatā gatā iti| so'haṁ tasya tathāgatavigrahasya nirghoṣaṁ śrutvā yathānuśiṣṭaṁ yena pūrvāṁ dik tena saṁprasthitaḥ| āgacchaṁścāhaṁ dūrata evāryamadrākṣaṁ dharmaṁ deśayantam| sahadarśanācca mamedṛśaṁ sukhaṁ prādurabhūt, tadyathāpi nāma prathamadhyānasamāpannasya bhikṣorekāgramanasikārasya | so'haṁ tvāṁ kulaputra pṛcchāmi-kutaste tathāgatā āgatāḥ, kutra te tathāgatā gatā iti ? deśaya me kulaputra teṣāṁ tathāgatānāmāgamanaṁ gamanaṁ ca| yathā vayaṁ teṣāṁ tathāgatānāmāgamanaṁ gamanaṁ ca jānīma, avirahitāśca bhavema tathāgatadarśaneneti ||
āryāṣṭasāhasrikāyāṁ prajñāpāramitāyāṁ sadāpraruditaparivarto nāma triṁśattamaḥ ||
31 dharmodgataparivarta ekatriṁśattamaḥ |
evamukte dharmodgato bodhisattvo mahāsattvaḥ sadāpraruditaṁ bodhisattva mahāsattvametadavocat-na khalu kulaputra tathāgatāḥ kutaścidāgacchanti vā gacchanti vā | acalitā hi tathatā | yā ca tathatā, sa tathāgataḥ | na hi kulaputra anutpāda āgacchati vā gacchati vā | yaśca anutpādaḥ, sa tathāgataḥ | na hi kulaputra bhūtakoṭyā āgamanaṁ vā gamanaṁ vā prajñāyate | yā ca bhūtakoṭiḥ, sa tathāgataḥ | na hi kulaputra śūnyatāyā āgamanaṁ vā gamanaṁ vā prajñāyate| yā ca śūnyatā, sa tathāgataḥ | na hi kulaputra yathāvattāyā āgamanaṁ vā gamanaṁ vā prajñāyate | yā ca yathāvattā, sa tathāgataḥ | na hi kulaputra virāgasyāgamanaṁ vā gamanaṁ vā prajñāyate | yā ca virāgatā, sa tathāgataḥ | na hi kulaputra nirodhasyāgamanaṁ vā gamanaṁ vā prajñāyate | yaśca nirodhaḥ, sa tathāgataḥ | na hi kulaputra ākāśadhātorāgamanaṁ vā gamanaṁ vā prajñāyate | yaśca ākāśadhātuḥ, sa tathāgataḥ | na hi kulaputra anyatra ebhyo dharmebhyastathāgataḥ | yā ca kulaputra eṣāmeva dharmāṇāṁ tathatā, yā ca sarvadharmatathatā, yā ca tathāgatatathatā, ekaivaiṣā tathatā| nāsti kulaputra tathatāyā dvaidhīkāraḥ| ekaivaiṣā tathatā kulaputra| tathatā na dve na tisraḥ| gaṇanāvyativṛttā kulaputrā tathatā yaduta asattvāt | tadyathāpi nāma kulaputra puruṣo grīṣmābhitapto grīṣmāṇāṁ paścime māse'bhigate madhyāhnakālasamaye marīcikāṁ paśyet syandamānām| sa tena tena pradhāvet-atrodakaṁ pāsyāmi, apānīyaṁ pāsyāmīti | tatkiṁ manyase kulaputra kuta etadudakamāgataṁ kva vā tadudakaṁ gacchati, pūrvaṁ vā mahāsamudraṁ dakṣiṇaṁ vā paścimaṁ vā uttaraṁ vā ? sadāprarudita āha-na hi kulaputra marīcikāyāmudakaṁ saṁvidyate| kiṁ punarasyāgamanaṁ vā gamanaṁ vā prajñāyate ? sa khalu punaḥ kulaputra puruṣo grīṣmābhitapto bālajātīyo duṣprajñajātīyo marīcikāṁ dṛṣṭvā anudake udakasaṁjñāmutpādayati | na punastatrodakaṁ svabhāvataḥ saṁvidyate | dharmodgata āha-evametatkulaputra, evametat|
evameva kulaputra ye kecittathāgatarūpeṇa vā ghoṣeṇa vā abhiniviṣṭāḥ, te tathāgatasyāgamanaṁ ca gamanaṁ ca kalpayanti| ye ca tathāgatasyāgamanaṁ ca gamanaṁ ca kalpayanti, sarve te bālajātīyā duṣprajñajātīyā iti vaktavyāḥ, tadyathāpi nāma sa eva puruṣo yo'nudake udakasaṁjñāmutpādayati | tatkasya hetoḥ ? na hi tathāgato rūpakāyato draṣṭavyaḥ | dharmakāyāstathāgatāḥ | na ca kulaputra dharmatā āgacchati vā gacchati vā | evameva kulaputra nāsti tathāgatānāmāgamanaṁ vā gamanaṁ vā | tadyathāpi nāma kulaputra māyākāranirmitasya hastikāyasya vā aśvakāyasya vā rathakāyasya vā pattikāyasya vā nāstyāgamanaṁ vā gamanaṁ vā, evameva kulaputra nāsti tathāgatānāmāgamanaṁ vā gamanaṁ vā | tadyathāpi nāma kulaputra puruṣaḥ suptaḥ svapnāntaragata ekaṁ vā tathāgataṁ paśyet, dvau vā trīn vā caturo vā pañca vā ṣaḍvā sapta vā aṣṭau vā nava vā daśa vā viṁśatiṁ vā triṁśadvā catvāriṁśadvā pañcāśadvā śataṁ vā sahasraṁ vā, tato vā uttare | sa prativibuddhaḥ san ekamapi tathāgataṁ na paśyet | tatkiṁ manyase kulaputra kutaste tathāgatā āgatāḥ kva vā te tathāgatā gatā iti ? sadāprarudita āha-na khalu punaḥ kulaputra svapne kasyaciddharmasya pariniṣpattiḥ prajñāyate | mṛṣāvādo hi svapno'bhūt | dharmodgata āha-evameva kulaputra sarvadharmāḥ svapnopamā uktā bhagavatā | ye kecitkulaputra svapnopamān sarvadharmāṁstathāgatena nirdeśitān yathābhūtaṁ na prajānanti, te tathāgatān nāmakāyena vā rūpakāyena vā abhiniviśya tathāgatānāmāgamanaṁ vā gamanaṁ vā kalpayanti | yathāpi nāma dharmatāmaprajānanto ye ca tathāgatānāmāgamanaṁ vā gamanaṁ vā kalpayanti, sarve te bālajātīyāḥ pṛthagjanāḥ |
sarve te ṣaḍgatikaṁ saṁsāraṁ gatāḥ, gacchanti gamiṣyanti ca | sarve te prajñāpāramitāyā dūre | sarve te buddhadharmāṇāṁ dūre | ye khalu punaḥ kulaputra svapnopamān sarvadharmān svapnopamāḥ sarvadharmā iti tathāgatena deśitān yathābhūtaṁ prajānanti, na te kasyaciddharmasyāgamanaṁ vā gamanaṁ vā kalpayanti, utpādaṁ vā nirodhaṁ vā | ye ca na kasyaciddharmasyāgamanaṁ vā gamanaṁ vā kalpayanti, utpādaṁ vā nirodhaṁ vā, te dharmatayā tathāgataṁ prajānanti | ye ca tathāgataṁ dharmatayā prajānanti, na te tathāgatānāmāgamanaṁ vā gamanaṁ vā kalpayanti | ye ca tathāgatasyedṛśīṁ dharmatāṁ prajānanti, te āsannā anuttarāyāḥ samyaksaṁbodheścaranti | te ca prajñāpāramitāyāṁ caranti | te ca bhagavataḥ śrāvakāḥ amoghaṁ rāṣṭrapiṇḍaṁ paribhuñjate | te ca lokasya dakṣiṇīyāḥ | tadyathāpi nāma kulaputra mahāsamudre ratnāni na pūrvasyā diśa āgacchanti, na dakṣiṇasyāḥ, na paścimāyāḥ, nottarasyāḥ, na vidigbhyo nādhastānnopariṣṭānna kutaściddeśebhyo digbhya āgacchanti, api tu khalu punaḥ sattvānāṁ kuśalamūlānyupādāya mahāsamudre ratnānyutpadyante | na va tānyahetukānyutpadyante | hetupratyayakāraṇādhīnāni pratītyasamutpannāni | nirudhyamānāni ca tāni ratnāni ca kvaciddaśadiśi loke saṁkrāmanti | api tu khalu punaryeṣāṁ pratyayānāṁ satāṁ tāni ratnāni prabhāvyante, teṣāṁ pratyayānāmasatāṁ na teṣāṁ ratnānāṁ prabhāvanā bhavati | evameva kulaputra teṣāṁ tathāgatānāṁ kāyapariniṣpattirna kutaściddaśadiśi lokādāgatā, nāpi kvaciddaśadiśi loke gacchati | na ca ahetuko buddhānāṁ bhagavatāṁ kāyaḥ | pūrvacaryāpariniṣpanno hetupratyayādhīnaḥ kāraṇasamutpannaḥ pūrvakarmavipākādutpannaḥ |
sa na kvaciddaśadiśi loke'sti| api tu khalu punaryeṣāṁ pratyayānāṁ satāṁ kāyābhiniṣpattirbhavati, teṣāṁ pratyayānāmasatāṁ kāyābhiniṣpattirna prajñāyate | tadyathāpi nāma kulaputra vīṇāyāḥ śabda utpadyamāno na kutaścidāgacchati, nirudhyamāno'pi na kvacidgacchati, na kvacitsaṁkrāmati, pratītya ca hetupratyayasāmagrīmutpadyate hetvadhīnaḥ pratyayādhīnaḥ | tadyathāpi nāma droṇīṁ ca pratītya carma ca pratītya tantrīśca pratītya daṇḍaṁ ca pratītya upadhānīśca pratītya koṇaṁ ca pratītya puruṣasya ca tajjavyāyāmaṁ pratītya evamayaṁ vīṇāyāḥ śabdo niścarati hetvadhīnaḥ pratyayādhīnaḥ | sa ca śabdo na droṇyā niścarati, na carmaṇo na tantrībhyo na daṇḍānnopadhānībhyo na koṇānna puruṣasya tajjavyāyāmataḥ śabdo niścarati, api tu khalu punaḥ sarveṣāṁ samāyogācchabdaḥ prajñapyate | nirudhyamāno'pi śabdo na kvacidgacchati | evameva kulaputra buddhānāṁ bhagavatāṁ kāyaniṣpattirhetvadhīnā pratyayādhīnā anekakuśalamūlaprayogapariniṣpannā ca | na caikato hetuto na caikataḥ pratyayato na caikataḥ kuśalamūlato buddhakāyaprabhāvanā| na ca nairhetukī | bahuhetupratyayasāmagryāṁ samutpannā sā na kutaścidāgacchati | hetupratyayasāmagryāmasatyāṁ na kvacidgacchati | evaṁ tvayā kulaputra teṣāṁ tathāgatānāmāgamanaṁ ca gamanaṁ ca draṣṭavyam| sarvadharmāṇāmapi kulaputra tvayā iyameva dharmatā anugantavyā | yataḥ kulaputra tvamevaṁ tathāgatāṁśca sarvadharmāṁśca anutpannānaniruddhāṁśca saṁprajñāsyasi, tatastvaṁ niyato bhaviṣyasyanuttarāyāṁ samyaksaṁbodhau | prajñāpāramitāyāmupāyakauśalye ca niyataṁ cariṣyasi ||
asmin khalu punastathāgatānāmanāgatyagamananirdeśe bhāṣyamāṇe mahān bhūmicālo'bhūt | sarvaśca trisāhasramahāsāhasro lokadhātuḥ ṣaḍvikāramahādaśamahānimittaṁ kampate prakampate saṁprakampate, calati pracalati saṁpracalati, vedhate pravedhate saṁpravedhate, raṇati praraṇati saṁpraraṇati, kṣubhyati prakṣubhyati saṁprakṣubhyati, garjati pragarjati saṁpragarjati sma | sarvāṇi ca mārabhavanāni saṁkṣobhitāni jihmībhūtāni cābhūvan | ye kecana trisāhasramahāsāhasre lokadhātau tṛṇagulmauṣadhivanaspatayaḥ, te sarve yena dharmodgato bodhisattvo mahāsattvastena praṇatā abhūvan | akālapuṣpāṇi cotsṛjanti sma | upariṣṭācca antarīkṣānmahāpuṣpavarṣaḥ prāvarṣat | śakraśca devānāmindraścatvāraśca mahārājāno dharmodgataṁ bodhisattvaṁ mahāsattvaṁ divyaiścandanacūrṇairdivyaiśca puṣpairavākiran abhyavākiran abhiprākiran | evaṁ ca vācamabhāṣanta-sādhu sādhu kulaputra | tava kulaputra anubhāvena adyāsmābhiḥ paramārthanirjātā kathā deśyamānā śrutā sarvalokavipratyanīkā, yatrābhūmiḥ sarvasatkāyadṛṣṭipratiṣṭhitānāṁ sarvāsaddṛṣṭyabhiviniviṣṭānāṁ sattvānām ||
atha khalu sadāprarudito bodhisattvo mahāsattvo dharmodgataṁ bodhisattvaṁ mahāsattvametadavocat-kaḥ punaḥ kulaputra atra hetuḥ, kaḥ pratyayo'sya mahataḥ pṛthivīcālasya loke prādurbhāvāya ? dharmodgato bodhisattvo mahāsattva āha-imaṁ kulaputra tathāgatānāmanāgatyagamananirdeśaṁ tava ca pṛcchato mama ca nirdiśato'ṣṭānāṁ prāṇisahasrāṇāmanutpattikadharmakṣāntipratilambho'bhūt| aśīteśca prāṇiniyutānāmanuttarāyāṁ samyaksaṁbodhau cittānyutpannāni, catuḥṣaṣṭeśca prāṇisahasrāṇāṁ virajāṁsi vigatamalāni dharmeṣu dharmacakṣūṁṣi viśuddhāni ||
atha khalu sadāprarudito bodhisattvo mahāsattvaḥ paramodāreṇa prītiprāmodyena samanvāgato'bhūt-lābhā me paramasulabdhāḥ, yasya me prajñāpāramitāmimaṁ ca tathāgatānāmanāgatyagamananirdeśaṁ paripṛcchataḥ iyatāṁ sattvānāmarthaḥ kṛtaḥ | etadevāsmākaṁ paryāptaṁ kuśalaṁ bhavedanuttarāyāḥ samyaksaṁbodheḥ pariniṣpattaye | na ca me bhūyo vicikitsā pravartate'nuttarāyāḥ samyaksaṁbodheḥ | niḥsaṁśayamahaṁ tathāgato bhaviṣyāmyarhan samyaksaṁbuddhaḥ | sa tenaiva prītiprāmodyena samanvāgataḥ saptatālaṁ vihāyasamabhyudgamya saptatāle sthitvā evaṁ cintayati sma-kenāhametarhi antarīkṣe sthitaḥ dharmodgataṁ bodhisattvaṁ mahāsattvaṁ satkuryāmiti ? atha khalu śakro devānāmindra sadāpraruditaṁ bodhisattvaṁ mahāsattvamabhyudgataṁ dṛṣṭvā cetasaiva cāsya cittamājñāya divyāni cāsmai māndāravāṇi puṣpāṇyupanāmayati sma, evaṁ cāvocat-ebhistvaṁ kulaputra divyaiḥ puṣpairdharmodgataṁ bodhisattvaṁ mahāsattvaṁ satkuru| satkartavyo hi kulaputra asmābhistava parigrāhakaḥ| tava hi kulaputra anubhāvena adya bahūnāṁ prāṇisahasrāṇāmarthaḥ kṛtaḥ | durlabhāḥ kulaputra evaṁrūpāḥ sattvāḥ, ye sarvasattvānāṁ kṛtaśo'prameyānasaṁkhyeyān kalpānutsahante mahāntaṁ bhāramudvoḍhuṁ yathā tvayā utsoḍham ||
atha khalu sadāprarudito bodhisattvo mahāsattvaḥ śakrasya devānāmindrasyāntikānmāndāravāṇi puṣpāṇi gṛhītvā dharmodgataṁ bodhisattvaṁ mahāsattvamavākirat, abhyavākirat, abhiprākirat | svakena ca kāyena dharmodgataṁ bodhisattvaṁ mahāsattvamabhicchādayati sma| evaṁ ca vācamabhāṣata-eṣo'haṁ kulaputra adyāgreṇa tavātmānaṁ niryātayāmi upasthānaparicaryāyai | sa ātmānaṁ niryātya dharmodgatasya bodhisattvasya mahāsattvasya purataḥ prāñjaliṁ kṛtvāsthāt ||
atha khalu sā śreṣṭhidārikā tāni ca pañca dārikāśatāni sadāpraruditaṁ bodhisattvaṁ mahāsattvametadavocat-etā vayamapi kulaputra tavātmānaṁ niryātayāmaḥ, vayamapyanena kuśalamūlena eteṣāmeva dharmāṇāṁ lābhinyo bhavema, tvayaiva ca sārdhaṁ punaḥ punarbuddhāṁśca bhagavato bodhisattvāṁśca satkuryāma gurukuryāma | āsannībhūtāśca tavaiva bhavema | atha khalu sadāprarudito bodhisattvo mahāsattvaḥ śreṣṭhidārikāṁ tāni ca pañca dārikāśatānyetadavocat-yadi me yūyaṁ dārikā adhyāśayamanuvartadhvam, adhyāśayena ca mahyamātmānaṁ niryātayata, evamahaṁ yuṣmān pratīccheyam| dārikā āhuḥ-anuvartiṣyāmahe tava vayamāśayenādhyāśayena ca | vayaṁ tavātmānaṁ niryātayāmo yathecchākaraṇīyatāyai | atha khalu sadāprarudito bodhisattvo mahāsattvastāni śreṣṭhidārikāpramukhāni pañca dārikāśatāni sarvālaṁkārabhūṣitāni kṛtvā tāni ca pañca rathaśatānyalaṁkṛtya sarvāṇi ca tāni dharmodgatāya bodhisattvāya mahāsattvāya niryātayati sma upasthānaparicaryāyaiḥ-imāḥ kulaputra ahaṁ tavopasthāyikā niryātayāmi, imāni ca pañca rathaśatāni niryātayāmi paribhogāyeti ||
atha khalu śakro devānāmindrastasmai kulaputrāya sādhukāramadāt-sādhu sādhu kulaputra | bodhisattvairmahāsattvaiḥ sarvasvaparityāgibhirbhavitavyam| evaṁrūpeṇa ca tyāgacittena bodhisattvo mahāsattvaḥ kṣipramanuttarāṁ samyaksaṁbodhimabhisaṁbudhyate | evaṁ ca dharmabhāṇakāṇāṁ pūjāṁ kṛtvā śakyaṁ prajñāpāramitāmupāyakauśalyaṁ ca śrotum| tairapi kulaputra paurvakaistathāgatairarhadbhiḥ samyaksaṁbuddhaiḥ pūrvaṁ bodhisattvacaryāṁ caradbhirevaṁrūpa eva tyāge sthitvā anuttarā samyaksaṁbodhiḥ samudānītā prajñāpāramitāmupāyakauśalyaṁ ca paripraśnayadbhiriti ||
atha khalu dharmodgato bodhisattvo mahāsattvastāni śreṣṭhidārikāpramukhāni pañca dārikāśatāni pañca rathaśatāni sadāpraruditasya bodhisattvasya mahāsattvasya kuśalaparipūrimupādāya pratigṛhṇīte sma| pratigṛhya ca sadāpraruditāyaiva kulaputrāya pratiniryātayāmāsa| atha khalu dharmodgato bodhisattvo mahāsattva utthāyāsanāt svakaṁ gṛhaṁ prāvikṣat sūryasya cāstaṁgamanakālo'bhūt ||
atha khalu sadāpraruditasya bodhisattvasya mahāsattvasyaitadabhūt-naitanmama sādhu pratirūpaṁ bhavet, yadahaṁ dharmakāmatayā āgatya niṣīdeyam, śayyāṁ ca parikalpayeyam | yannvahaṁ dvābhyāmeva īryāpathābhyāṁ sthitvā sthānena caṁkrameṇa ca kālamatināmayeyam, yāvaddharmodgato bodhisattvo mahāsattvaḥ svakādgṛhānnirgato bhaviṣyati yaduta dharmasaṁprakāśanāyeti ||
atha khalu dharmodgato bodhisattvo mahāsattvaḥ sapta varṣāṇyekasamādhisamāpanna evābhūt | aprameyairasaṁkhyeyairbodhisattvasamādhisahasraiḥ prajñāpāramitopāyakauśalyanirjātairvyāhārṣīt| sadāprarudito'pi bodhisattvo mahāsattva sapta varṣāṇi dvābhyāmeva īryāpathābhyāṁ kālamatināmayan na styānamiddhamavakrāmayāmāsa | sapta varṣāṇi ca kāmavitarkamutpādayāmāsa, na vyāpādavitarkaṁ na vihiṁsāvitarkamutpādayāmāsa, na rasagṛddhiṁ na cittaudbilyamutpādayāmāsa | api tu kadā nāma dharmodgato bodhisattvo mahāsattvo'smātsamādhervyutthāsyati, yannu vayaṁ dharmodgatasya bodhisattva mahāsattvasya dharmāsanaṁ prajñapayiṣyāmaḥ, yatrāsau kulaputro niṣadya dharmaṁ deśayiṣyatīti| taṁ ca pṛthivīpradeśaṁ susiktaṁ sumṛṣṭaṁ ca kariṣyāmo nānāpuṣpābhikīrṇam, yatra pṛthivīpradeśe dharmodgato bodhisattvo mahāsattvaḥ prajñāpāramitāmupāyakauśalyaṁ ca saṁprakāśayiṣyatīti cintayāmāsa | tānyapi śreṣṭhidārikāpramukhāni pañca dārikāśatāni sadāpraruditasya bodhisattvasya mahāsattvasyānuśikṣamāṇāni dvābhyāmeva īryāpathābhyāṁ kālamatināmayāmāsuḥ sarvāḥ kriyāstasyānuvartamānāḥ ||
atha khalu sadāprarudito bodhisattvo mahāsattvo divyaṁ nirghoṣamaśrauṣīt-itaḥ saptame divase dharmodgato bodhisattvo mahāsattvo'smātsamādhervyutthāsyati, vyutthāya ca madhyenagarasya niṣadya dharmaṁ deśayiṣyatīti| atha khalu sadāprarudito bodhisattvo mahāsattvastaṁ divyaṁ nirghoṣaṁ śrutvā tuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajātastaṁ pṛthivīpradeśaṁ śodhayāmāsa sārdhaṁ śreṣṭhidārikāpramukhaiḥ pañcadārikāśataiḥ, dharmāsanaṁ ca prajñapayāmāsa saptaratnamayam, svakaṁ cottarāsaṅgaṁ kāyādavatārya tasyāsanasyopari prajñapayati sma| atha khalu tā dārikāḥ svakasvakānuttarāsaṅgān kāyādavatārya pañcottarāsaṅgaśatāni tatrāsane prajñapayāmāsuḥ atrāsane dharmodgato bodhisattvo mahāsattvo niṣadya dharmaṁ deśayiṣyatīti | evaṁ tāśca sarvā dārikā dharmodgatasya bodhisattvasya mahāsattvasya dharmāsanamāstīrya tuṣṭā udagrā āttamanasaḥ pramuditāḥ prītisaumanasya jātā abhūvan ||
atha khalu sadāprarudito bodhisattvo mahāsattvastaṁ pṛthivīpradeśaṁ sektukāmaḥ| na codakaṁ samantātparyeṣamāṇo'pi labhate, yena taṁ pṛthivīpradeśaṁ siñcet| yathāpi nāma māreṇa pāpīyasā tatsarvamudakamantardhāpitamabhūt, apyeva nāma asya sadāpraruditasya bodhisattvasya mahāsattvasyodakamalabhamānasya cittaṁ khidyeta, duḥkhadaurmanasyaṁ ca bhavet, cittasya vā anyathātvaṁ bhavet, yenāsya kuśalamūlasyāntardhānaṁ bhavet, na vā pūjā bhrājeran ||
atha khalu sadāpraruditasya bodhisattvasya mahāsattvasyaitadabhūt-yannvahamātmanaḥ kāyaṁ viddhvā imaṁ pṛthivīpradeśaṁ rudhireṇa siñceyam| tatkasya hetoḥ ? ayaṁ hi pṛthivīpradeśa uddhatarajaskaḥ | mā rajodhāturito bhūpredeśāddharmodgatasya bodhisattvasya mahāsattvasya kāye nipatet| kiṁ vā anenātmabhāvenāvaśyaṁ bhedanadharmiṇā kuryām ? varaṁ khalu punarmamāyaṁ kāya evaṁrūpayā kriyayā vinaśyatu, na tu niḥsāmarthyakriyayā | api ca kāmahetoḥ kāmanidānaṁ bahūni me ātmabhāvasahasrāṇi punaḥ punaḥ saṁsāre saṁsarato bhinnāni, na punarevaṁrūpeṣu sthāneṣu saddharmaparigrahasya kṛtaśaḥ| yadi punarbhidyante, kāmamevaṁrūpeṣu bhidyantāmiti | atha khalu sadāprarudito bodhisattvo mahāsattva iti pratisaṁkhyāya tīkṣṇaṁ śastraṁ gṛhītvā svakāyaṁ samantato viddhvā taṁ pṛthivīpradeśaṁ svarudhireṇa sarvamasiñcat| tānyapi śreṣṭhidārikāpramukhāni pañcadārikāśatāni sadāpraruditasya bodhisattvasya mahāsattvasyānuśikṣamāṇāni sarvāṇi tāni tīkṣṇāni śastrāṇi gṛhītvā svakasvakāni śarīrāṇi viddhvā taṁ pṛthivīpradeśaṁ svakasvakairlohitaiḥ sarvamasiñcan | na ca sadāpraruditasya bodhisattvasya mahāsattvasya tāsāṁ vā sarvāsāṁ dārikāṇāṁ cittasyānyathātvamabhūt, yatra sa māraḥ pāpīyānavatāraṁ labhet kuśalamūlāntarāyakaraṇāya ||
atha khalu śakrasya devānāmindrasyaitadabhūt-āścaryaṁ yāvaddharmakāmaścāyaṁ sadāprarudito bodhisattvo mahāsattvaḥ, yāvaddṛḍhasamādānaśca yāvanmahāsaṁnāhasaṁnaddhaśca anapekṣaḥ kāye jīviteṣu bhogeṣu ca, anuttarāyāḥ samyaksaṁbodheradhigamāya adhyāśayasaṁprasthitaḥ| yaduta sarvasattvān mocayiṣyāmyaparimāṇataḥ saṁsāraduḥkhādanuttarāṁ samyaksaṁbodhimabhisaṁbudhyeti| atha khalu śakro devānāmidrastatsarvaṁ lohitodakaṁ divyaṁ candanodakamadhyatiṣṭhat, samantācca tasya pṛthivīpradeśasya acintyaṁ paramodāraṁ gandhaṁ yasya divyasya candanodakasya paripūrṇam| yojanaśataṁ gandho vāti ||
atha śakro devānāmindraḥ sadāpraruditaṁ bodhisattvaṁ mahāsattvametadavocat-sādhu sādhu kulaputra| sādhu te kulaputra acintyaṁ vīryam, sādhvī ca te anuttarā dharmakāmatā dharmaparīṣṭiśca| evaṁrūpeṇa kulaputra adhyāśayena evaṁrūpeṇa vīryeṇa evaṁrūpayā ca dharmakāmatayā taiḥ paurvakaistathāgatairarhadbhiḥ samyaksaṁbuddhairanuttarā samyaksaṁbodhiḥ samudānītā ||
atha khalu sadāpraruditasya bodhisattvasya mahāsattvasyaitadabhūt-prajñaptaṁ mayā dharmodgatasya bodhisattvasya mahāsattvasya dharmāsanam| ayaṁ ca pṛthivīpradeśaḥ susiktaḥ susaṁmṛṣṭaśca kṛtaḥ| kuto nu khalvahaṁ puṣpāṇi labheyam, yairahamimaṁ pṛthivīpradeśaṁ puṣpābhikīrṇaṁ kuryām, dharmodgataṁ ca bodhisattvaṁ mahāsattvaṁ dharmaṁ deśayantaṁ dharmāsane niṣaṇṇamabhyavakireyam ? atha khalu śakro devānāmindraḥ sadāpraruditaṁ bodhisattvaṁ mahāsattvametadavocat- imāni te kulaputra pratigṛhāṇa divyāni māndāravāṇi puṣpāṇi | ebhistvamimaṁ pṛthivīpradeśaṁ puṣpābhikīrṇaṁ kuru, dharmodgataṁ ca bodhisattvaṁ mahāsattvaṁ dharmaṁ deśayantaṁ dharmāsane niṣaṇṇamabhyavakira | sa tasmai divyaṁ khārīsahasraṁ divyānāṁ māndāravapuṣpāṇāmupanāmayati sma| atha khalu sadāprarudito bodhisattvo mahāsattvastāni puṣpāṇi gṛhītvā anyataraiḥ puṣpaistaṁ pṛthivīpradeśaṁ puṣpābhikīrṇamakārṣīt, anyataraiśca puṣpairdharmodgataṁ bodhisattvaṁ mahāsattvamabhyavākirat ||
atha khalu dharmodgato bodhisattvo mahāsattvaḥ saptānāṁ varṣāṇāmatyayena tataḥ samādhervyutthāya yena dharmāsanaṁ tenopasaṁkramya prajñapta evāsane nyaṣīdat, anekaśatasahasrayā parṣadā parivṛtaḥ puraskṛtaḥ prajñāpāramitāṁ deśayāmāsa ||
atha khalu sadāprarudito bodhisattvo mahāsattvaḥ sahadarśanenaiva dharmodgatasya bodhisattvasya mahāsattvasya tādṛśaṁ sukhaṁ pratilabhate sma, tadyathāpi nāma prathamadhyānasamāpanna ekāgramanasikāro bhikṣuḥ| tatreyaṁ dharmodgatasya bodhisattvasya mahāsattvasya prajñāpāramitādeśanāyaduta sarvadharmasamatayā prajñāpāramitāsamatā | sarvadharmaviviktatayā prajñāpāramitāviviktatā | sarvadharmācalanatayā prajñāpāramitācalanatā | sarvadharmāmananatayā prajñāpāramitāmananatā | sarvadharmāstambhitatayā prajñāpāramitāstambhitatā | savadharmaikarasatayā prajñāpāramitaikarasatā | sarvadharmāparyantatayā prajñāpāramitāparyantatā | sarvadharmānutpādatayā prajñāpāramitānutpādatā | sarvadharmānirodhatayā prajñāpāramitānirodhatā | gaganāparyantatayā prajñāpāramitāparyantatā | samudrāparyantatayā prajñāpāramitāparyantatā | meruvicitratayā prajñāpāramitāvicitratā| gaganākalpanatayā prajñāpāramitākalpanatā | rūpāparyantatayā prajñāpāramitāparyantatā | evaṁ vedanā saṁjñā saṁskārāḥ | vijñānāparyantatayā prajñāpāramitāparyantatā | pṛthivīdhātvaparyantatatā prajñāpāramitāparyantatā | evamabdhātutejodhātuvāyudhātvākāśadhātvaparyantatayā prajñāpāramitāparyantatā | vijñānadhātvaparyantatayā prajñāpāramitāparyantatā | vajropamadharmasamatayā prajñāpāramitāsamatā | sarvadharmāsaṁbhedanatayā prajñāpāramitāsaṁbhedanatā | sarvadharmānupalabdhitayā prajñāpāramitānupalabdhitā | sarvadharmābhibhāvanāsamatayā prajñāpāramitābhibhāvanāsamatā | sarvadharmaniśceṣṭatayā prajñāpāramitāniśceṣṭatā| sarvadharmācintyatayā prajñāpāramitācintyatā veditavyeti ||
atha khalu sadāpraruditasya bodhisattvasya mahāsattvasya tathāniṣaṇṇasyaiva tasyāṁ belāyāṁ sarvadharmasamatā nāma samādhirājo jātaḥ| yataḥ sarvadharmaviviktaśca nāma samādhiḥ, sarvadharmācalanaśca nāma samādhiḥ, sarvadharmāmananaśca nāma samādhiḥ, sarvadharmāstambhitaśca nāma samādhiḥ, sarvadharmaikarasaśca nāma samādhiḥ, sarvadharmāparyantaśca nāma samādhi, sarvadharmānutpādaśca nāma samādhiḥ, sarvadharmānirodhaśca nāma samādhiḥ, gaganāparyataśca nāma samādhiḥ, samudrāparyantaśca nāma samādhiḥ, meruvicitraśca nāma samādhiḥ, gaganākalpaśca nāma samādhiḥ, rūpāparyantaśca nāma samādhiḥ | evaṁ vedanā saṁjñā saṁskārāḥ| vijñānāparyantaśca nāma samādhiḥ, pṛthivīdhātvaparyantaśva nāma samādhiḥ, evamabdhātutejodhātuvāyudhātvākāśadhātvaparyantaśca nāma samādhiḥ, vijñānadhātvaparyantaśca nāma samādhiḥ, vajropamaśca nāma samādhiḥ, sarvadharmāsaṁbhedaśca nāma samādhiḥ, sarvadharmānupalabdhiśca nāma samādhiḥ, sarvadharmāvibhāvanāsamatā ca nāma samādhiḥ, sarvadharmaniśceṣṭaśca nāma samādhiḥ, sarvadharmācintyaśca nāma samādhiḥ| evaṁpramukhāni ṣaṣṭiḥ samādhimukhaśatasahasrāṇi sadāpraruditena bodhisattvena mahāsattvena pratilabdhānyabhūvanniti ||
āryāṣṭasāhasrikāyāṁ prajñāpāramitāyāṁ dharmodgataparivarto nāmaikatriṁśattamaḥ ||
32 parīndanāparivarto dvātriṁśattamaḥ |
sahapratilabdhānāṁ ca subhūte ṣaṣṭyāḥ samādhimukhaśatasahasrāṇāṁ sadāprarudito bodhisattvo mahāsattvaḥ pūrvasyāṁ diśi, dakṣiṇasyāṁ paścimāyāmuttarasyāṁ diśi, vidikṣu adha ūrdhvaṁ ca diśi daśasu dikṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu gaṅgānadīvālukopamān buddhān bhagavataḥ paśyati sma bhikṣusaṁghaparivṛtān bodhisattvaguṇapuraskṛtān etaireva nayairebhireva nāmabhiretairevākṣarairimāmeva prajñāpāramitāṁ bhāṣamāṇān| tadyathāpi nāma ahametarhi asminneva trisāhasramahāsāhasre lokadhātau dharmaṁ deśayāmi bhikṣusaṁghaparivṛto bodhisattvagaṇapuraskṛtaḥ, ebhireva nayairebhireva nāmabhirebhirevākṣarairimāmeva prajñāpāramitāṁ bhāṣe| so'cintyena bāhuśrutyena śrutasāgaratayā ca samanvāgato'bhūt, sarvāsu ca jātiṣu na jātu buddhavirahito'bhūt| yatra yatra buddhā bhagavantaḥ saṁmukhībhūtā bhavanti, tatra tatropapadyate sma | avirahitaśca bhavati sma buddhairbhagavadbhiḥ, antataḥ svapnāntaragato'pi| sarve ca anena akṣaṇā vivarjitāḥ, kṣaṇasaṁpaccārāgitā ||
tatra khalu punarbhagavānāyuṣmantamānandamāmantrayate sma-tadanenāpi te ānanda paryāyeṇa evaṁ veditavyam-ityapīyaṁ prajñāpāramitā bodhisattvānāṁ mahāsattvānāṁ sarvajñajñānasyāhāriketi| tasmāttarhi ānanda bodhisattvairmahāsattvaiḥ sarvajñajñānaṁ pratilabdhukāmairasyāṁ prajñāpāramitāyāṁ caritavyam| iyaṁ prajñāpāramitā śrotavyā udgrahītavyā dhārayitavyā vācayitavyā paryavāptavyā pravartayitavyā deśayitavyopadeṣṭavyoddeṣṭavyā svādhyātavyā likhitavyā | tathāgatādhiṣṭhānena mahāpustake pravyaktapravyaktairakṣaraiḥ sulikhitāṁ kṛtvā satkartavyā gurukartavyā mānayitavyā pūjayitavyā arcayitavyā apacāyitavyā puṣpairdhūpairgandhairmālyairvilepanaiścūrṇaiścīvarairvādyairvastraiśchatrairdhvajairghaṇṭābhiḥ patākābhiḥ, samantācca dīpamālābhiḥ, bahuvidhābhiśca pūjābhiḥ| iyamasmākamantikādānanda anuśāsanī| tatkasya hetoḥ ? atra hi prajñāpāramitāyāṁ sarvajñajñānapariniṣpattirbhaviṣyati| tatkiṁ manyase ānanda śāstā te tathāgataḥ ? ānanda āha-śāstā me bhagavan, śāstā me sugata| evamukte bhagavānāyuṣmantamānandametadavocat-śāstā te ānanda tathāgataḥ| paricarito'smyānanda tvayā maitreṇa kāyakarmaṇā manaāpena, maitreṇa vākkarmaṇā manaāpena, maitreṇa manaḥkarmaṇā manaāpena| tasmāttarhi ānanda yathaiva tvayā mamaitarhi tiṣṭhato dhriyamāṇasya yāpayato'smin samucchraye prema ca prasādaśca gauravaṁ ca kṛtam, tathaiva tvayā ānanda mamātyayādasyāṁ prajñāpāramitāyāṁ kartavyam| dvirapi trirapi te ānanda parīndāmi anuparīndāmi enāṁ prajñāpāramitām, yatheyaṁ nāntardhīyeta, yathā nāsyāṁ tvamanyaḥ puruṣaḥ syāḥ| yāvadānanda iyaṁ prajñāpāramitā loke pracariṣyati, tāvattathāgatastiṣṭhatīti veditavyam| tāvattathāgato dharmaṁ deśayatīti veditavyam| avirahitāste ānanda sattvā buddhadarśanena dharmaśravaṇena saṁghopasthānena ca veditavyam| tathāgatāntikāvacarāste ānanda sattvā veditavyāḥ, ya enāṁ prajñāpāramita śroṣyantyudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti satkariṣyanti gurukariṣyanti mānayiṣyanti pūjayiṣyantyarcayiṣyantyapacāyiṣyanti puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ, samantācca dīpamālābhiḥ, bahuvidhābhiśca pūjābhiriti ||
idamavocadbhagavān āttamanāḥ| te ca maitreyapramukhā bodhisattvā mahāsattvāḥ āyuṣmāṁśca subhūtirāyuṣmāṁśca śāriputraḥ āyuṣmāṁścānandaḥ śakraśca devānāmindraḥ sadevamānuṣāsuragaruḍagandharvaśca loko bhagavato bhāṣitamabhyanandanniti ||
āryāṣṭasāhasrikāyāṁ prajñāpāramitāyāṁ parīndanāparivarto nāma dvātriṁśattamaḥ ||
samāptā ceyaṁ bhagavatyā āryāṣṭasāhasrikāyāḥ prajñāpāramitā sarvatathāgatajananī bodhisattvapratyekajinaśrāvakāṇāṁ mātā, dharmamudrā dharmolkā dharmanābhirdharmabherī dharmanetrī dharmaratnanidhānam akṣayo dharmaḥ acintyādbhutadarśananakṣatramālā sadevamānuṣāsuragandharvalokavanditā sarvasukhaheturiti || prajñāpāramitāṁ samyagudgṛhya paryavāpya ca dhārayitvā pravartya enāṁ viharantu sadārthina iti ||
ye dharmā hetuprabhāvā hetusteṣāṁ tathāgato hyavadat |
teṣāṁ ca yo nirodha evaṁvādī mahāśramaṇaḥ ||
deyadharmo'yaṁ pravaramahāyānayāyinyāḥ paramopāsikasaurājrasutalakṣmīdharasya| yadatra puṇyaṁ tadbhavatvācāryopādhyāyamātāpitṛpūrvaṁgamaṁ kṛtvā sakalasattvarāśeranuttarajñānāvāptaye iti ||
Links:
[1] http://dsbc.uwest.edu/node/7629
[2] http://dsbc.uwest.edu/node/4389
[3] http://dsbc.uwest.edu/node/4390
[4] http://dsbc.uwest.edu/node/4391
[5] http://dsbc.uwest.edu/node/4392
[6] http://dsbc.uwest.edu/node/4393
[7] http://dsbc.uwest.edu/node/4394
[8] http://dsbc.uwest.edu/node/4395
[9] http://dsbc.uwest.edu/node/4396
[10] http://dsbc.uwest.edu/node/4397
[11] http://dsbc.uwest.edu/node/4398
[12] http://dsbc.uwest.edu/node/4399
[13] http://dsbc.uwest.edu/node/4400
[14] http://dsbc.uwest.edu/node/4401
[15] http://dsbc.uwest.edu/node/4402
[16] http://dsbc.uwest.edu/node/4403
[17] http://dsbc.uwest.edu/node/4404
[18] http://dsbc.uwest.edu/node/4405
[19] http://dsbc.uwest.edu/node/4406
[20] http://dsbc.uwest.edu/node/4407
[21] http://dsbc.uwest.edu/node/4408
[22] http://dsbc.uwest.edu/node/4409
[23] http://dsbc.uwest.edu/node/4410
[24] http://dsbc.uwest.edu/node/4411
[25] http://dsbc.uwest.edu/node/4412
[26] http://dsbc.uwest.edu/node/4413
[27] http://dsbc.uwest.edu/node/4414
[28] http://dsbc.uwest.edu/node/4415
[29] http://dsbc.uwest.edu/node/4416
[30] http://dsbc.uwest.edu/node/4417
[31] http://dsbc.uwest.edu/node/4418
[32] http://dsbc.uwest.edu/node/4419
[33] http://dsbc.uwest.edu/node/4420
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 18.223.172.149 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập